TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 19
Previous part

Paragraph: 8  
Page: 126  
Line: 18-20    devasya tvā yo me daṇḍaḥ sakʰā me gopāya_iti tribʰis tri-daṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇa_ity appavitraṃ yena devā jyotiṣa_iti kamaṇḍalu-mr̥d-grahaṇyāv \ādadīta /
Page: 127  
Line: 1    
snātvā_agʰamarṣaṇa-sūktena_agʰamarṣaṇaṃ kuryāt
Line: 1-3    
ācamya ṣoḍaca prāṇāyāmān kr̥tvā sahasraṃ śataṃ sāvitrīṃ japtvā tatʰā bʰikṣā-pātram alābu dāravaṃ mr̥n-mayaṃ \gr̥hṇāti /
Line: 3-5    
praṇava-ādy-ādibʰiḥ [cf. Cal. p.127 n.2] pr̥tʰak pr̥tʰak sapta-vyāhr̥tibʰis tarpayāmi_iti devebʰyo jale_adbʰis tarpayitvā_ādyābʰiś catasr̥bʰiḥ svadʰā_iti pitr̥bʰyas tarpayet
Line: 5-6    
ud vayaṃ tamasa ity ādityam \upatiṣṭʰeta /
Line: 6-7    
jala-añjaliṃ visr̥jya_abʰayaṃ sarvabʰūtebʰyo \dadyād /
Line: 7-8    
adʰyātma-rato yatir bʰikṣā-aśī niyama-yamāṃś ca samācaran saṃyata-indriyo dʰyāna-yogena paramātmānam \īkṣate /

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaikhanasa-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.