TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 20
Previous part

Paragraph: 9  
Line: 9    dʰarmyaṃ sad-ācāraṃ /
Line: 9-11    
nivītī dakṣiṇe karṇe yajña-upavītaṃ kr̥tvā_utkaṭikam āsīno_ahany udaṅ-mukʰo rātrau dakṣiṇā-mukʰas tr̥ṇair antarite mūtra-purīṣe \visr̥jen_ /
Line: 11-12    
nadyāṃ goṣṭʰe patʰi cʰāyāyāṃ bʰasmany apsu kuśe darbʰe na_\ācaret /
Line: 12-13    
go-vipra-udaka-agni-vāyu-arka-tārā-indūn na paśyan \kuryāt /
Line: 13-16    
vāma-hastena liṅgaṃ saṃgr̥hya_uttʰāya_udakasya pārśve tatʰā_āsīno brahmacārī gr̥hastʰo_api śiśne dvir hastayoś ca dvir-dvir gude ṣaṭkr̥tvas_mr̥daṃ dattvā_uddʰr̥tair eva jalaiḥ śaucaṃ \kuryāt /
Line: 16-17    
karaṃ vāmaṃ daśa kr̥tvaḥ karāv ubʰau ca tatʰā mr̥dā_adbʰiḥ \prakṣālayet /
Line: 17    
vanastʰasya bʰikṣoś ca_etad dvi-guṇaṃ \bʰavati /
Line: 17-18    
rātrau yatʰā-ukta-ardʰaṃ /
Line: 18-128,1    
reto-visarge mūtravat_śaucaṃ kartavyaṃ- retasas trir ity eke /
Page: 128  
Line: 1-3    
sa-upavītī prāṅ-mukʰa udaṅ-mukʰo _anyatra_āsitvā mr̥dā_ambunā pūrvavat pādau pāṇī ca prakṣālya_ācamya mantreṇa_\ācamati /

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaikhanasa-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.