TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 20
Paragraph: 9
Line: 9
dʰarmyaṃ
sad-ācāraṃ
/
Line: 9-11
nivītī
dakṣiṇe
karṇe
yajña-upavītaṃ
kr̥tvā
_utkaṭikam
āsīno
_ahany
udaṅ-mukʰo
rātrau
dakṣiṇā-mukʰas
tr̥ṇair
antarite
mūtra-purīṣe
\visr̥jen
_ /
Line: 11-12
nadyāṃ
goṣṭʰe
patʰi
cʰāyāyāṃ
bʰasmany
apsu
kuśe
darbʰe
vā
na
_\ācaret
/
Line: 12-13
go-vipra-udaka-agni-vāyu-arka-tārā-indūn
na
paśyan
\kuryāt
/
Line: 13-16
vāma-hastena
liṅgaṃ
saṃgr̥hya
_uttʰāya
_udakasya
pārśve
tatʰā
_āsīno
brahmacārī
gr̥hastʰo
_api
śiśne
dvir
hastayoś
ca
dvir-dvir
gude
ṣaṭkr̥tvas
_mr̥daṃ
dattvā
_uddʰr̥tair
eva
jalaiḥ
śaucaṃ
\kuryāt
/
Line: 16-17
karaṃ
vāmaṃ
daśa
kr̥tvaḥ
karāv
ubʰau
ca
tatʰā
mr̥dā
_adbʰiḥ
\prakṣālayet
/
Line: 17
vanastʰasya
bʰikṣoś
ca
_etad
dvi-guṇaṃ
\bʰavati
/
Line: 17-18
rātrau
yatʰā-ukta-ardʰaṃ
vā
/
Line: 18-128,1
reto-visarge
mūtravat
_śaucaṃ
kartavyaṃ
-
retasas
trir
ity
eke
/
Page: 128
Line: 1-3
sa-upavītī
prāṅ-mukʰa
udaṅ-mukʰo
vā
_anyatra
_āsitvā
mr̥dā
_ambunā
pūrvavat
pādau
pāṇī
ca
prakṣālya
_ācamya
mantreṇa
_\ācamati
/
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaikhanasa-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.