TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 21
Previous part

Paragraph: 10  
Line: 4-5    brāhmaṇo hr̥dgābʰiḥ kṣatriyaḥ kaṇṭʰagābʰir vaiśyas tālugābʰir adbʰir ācāmeta /
Line: 5-6    
ātmānaṃ prokṣya praty-arkam apo visr̥jya_arkaṃ paryety /
Line: 6-8    
udakasya_agner vāma-pārśvaṃ prāṇān āyamya pratyekam oṃ-kārādi-sapta-vyāhr̥ti-pūrvāṃ gāyatrīm ante sa-śiraskāṃ trir \japet- sa prāṇāyāmas- trīn ekaṃ prāṇāyāmaṃ kr̥tvā pūtaḥ /
Line: 8-10    
śataṃ daśa aṣṭau sāvitrīṃ japtvā sāyaṃ-prāt aḥ sandʰyām upāsya naiśikam āhnikaṃ ca_eno_\apamr̥jyate /
Line: 10    
dvijātiḥ sandʰyā-upāsana-hīnaḥ śūdra-samo \bʰavati /
Line: 11    
brahmacārī sva-nāma saṃkīrtya_abʰivādayed ahaṃ bʰo iti /
Line: 11-13    
śrotre ca saṃspr̥śya guroḥ pādaṃ dakṣiṇaṃ dakṣiṇena pāṇinā vāmaṃ vāmena vyatyasya jānvor āpādam upasaṃgr̥hṇann ānata-śīrṣo_\abʰiv ādayaty /
Line: 14    
āyuṣmān bʰava saumya_ity enaṃ \śaṃsed /
Line: 14    
an-āśīr vādī na_abʰivandyo /
Line: 14-15    
mātā pitā gurur vidvāṃsaś ca pratyaham abʰivādanīyāḥ /

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaikhanasa-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.