TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 21
Paragraph: 10
Line: 4-5
brāhmaṇo
hr̥dgābʰiḥ
kṣatriyaḥ
kaṇṭʰagābʰir
vaiśyas
tālugābʰir
adbʰir
ācāmeta
/
Line: 5-6
ātmānaṃ
prokṣya
praty-arkam
apo
visr̥jya
_arkaṃ
paryety
/
Line: 6-8
udakasya
_agner
vāma-pārśvaṃ
prāṇān
āyamya
pratyekam
oṃ-kārādi-sapta-vyāhr̥ti-pūrvāṃ
gāyatrīm
ante
sa-śiraskāṃ
trir
\japet
-
sa
prāṇāyāmas
-
trīn
ekaṃ
vā
prāṇāyāmaṃ
kr̥tvā
pūtaḥ
/
Line: 8-10
śataṃ
daśa
aṣṭau
vā
sāvitrīṃ
japtvā
sāyaṃ-prāt
aḥ
sandʰyām
upāsya
naiśikam
āhnikaṃ
ca
_eno
_\apamr̥jyate
/
Line: 10
dvijātiḥ
sandʰyā-upāsana-hīnaḥ
śūdra-samo
\bʰavati
/
Line: 11
brahmacārī
sva-nāma
saṃkīrtya
_abʰivādayed
ahaṃ
bʰo
iti
/
Line: 11-13
śrotre
ca
saṃspr̥śya
guroḥ
pādaṃ
dakṣiṇaṃ
dakṣiṇena
pāṇinā
vāmaṃ
vāmena
vyatyasya
jānvor
āpādam
upasaṃgr̥hṇann
ānata-śīrṣo
_\abʰiv
ādayaty
/
Line: 14
āyuṣmān
bʰava
saumya
_ity
enaṃ
\śaṃsed
/
Line: 14
an-āśīr
vādī
na
_abʰivandyo
/
Line: 14-15
mātā
pitā
gurur
vidvāṃsaś
ca
pratyaham
abʰivādanīyāḥ
/
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaikhanasa-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.