TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 22
Paragraph: 11
Line: 16
anye
bāndʰavā
viproṣya
pratyāgatya
_abʰivandyāḥ
Line: 16-18
jyeṣṭʰo
bʰrātā
pitr̥vyo
mātulaḥ
śvaśuraś
ca
pitr̥vat
pitr̥-ṣvasā
mātr̥-ṣvasā
jyeṣṭʰa-bʰharyā
bʰaginī
jyeṣṭʰā
ca
mātr̥vat
pūjitavyāḥ
/
Line: 18-19
sarveṣāṃ
mātā
śreyasī
guruś
ca
śreyān
/
Line: 19-129,1
paras
triyaṃ
yuvatim
aspr̥śan
bʰūmāv
\abʰivādayed
/
Page: 129
Line: 1
vandyānāṃ
vandanād
āyur-jñāna-bala-ārogya-śubʰāni
\bʰavanti
/
Line: 2
yajña-upavīta-mekʰalā-ajina-daṇḍān
pareṇa
dʰr̥tān
na
\dʰārayet
/
Line: 2-4
upākr̥tya
_an-ālasyaḥ
śuciḥ
praṇava-ādyaṃ
vedam
adʰīyāno
_amāvāsyāyāṃ
paurṇamāsyāṃ
caturdaśyoḥ
pratipador
aṣṭamyoś
ca
na
_adʰīyīta
/
Line: 4-5
nitya-jape
home
ca
_an-adʰyāyo
na
_asti
/
Line: 5-8
mārjāra-nakula-maṇḍūka-śva-sarpa-gardabʰa-varāha-paśu-ādiṣv
antarāgateṣv
ahorātraṃ
sūtaka-pretakayor
āśauce
tāvat
kālaṃ
tisro
_aṣṭakāsu
gurau
prete
ca
trirātram
an-adʰyāyaḥ
\syāt
/
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaikhanasa-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.