TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 22
Previous part

Paragraph: 11  
Line: 16    anye bāndʰavā viproṣya pratyāgatya_abʰivandyāḥ
Line: 16-18    
jyeṣṭʰo bʰrātā pitr̥vyo mātulaḥ śvaśuraś ca pitr̥vat pitr̥-ṣvasā mātr̥-ṣvasā jyeṣṭʰa-bʰharyā bʰaginī jyeṣṭʰā ca mātr̥vat pūjitavyāḥ /
Line: 18-19    
sarveṣāṃ mātā śreyasī guruś ca śreyān /
Line: 19-129,1    
paras triyaṃ yuvatim aspr̥śan bʰūmāv \abʰivādayed /
Page: 129  
Line: 1    
vandyānāṃ vandanād āyur-jñāna-bala-ārogya-śubʰāni \bʰavanti /
Line: 2    
yajña-upavīta-mekʰalā-ajina-daṇḍān pareṇa dʰr̥tān na \dʰārayet /
Line: 2-4    
upākr̥tya_an-ālasyaḥ śuciḥ praṇava-ādyaṃ vedam adʰīyāno_amāvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca na_adʰīyīta /
Line: 4-5    
nitya-jape home ca_an-adʰyāyo na_asti /
Line: 5-8    
mārjāra-nakula-maṇḍūka-śva-sarpa-gardabʰa-varāha-paśu-ādiṣv antarāgateṣv ahorātraṃ sūtaka-pretakayor āśauce tāvat kālaṃ tisro _aṣṭakāsu gurau prete ca trirātram an-adʰyāyaḥ \syāt /

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaikhanasa-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.