TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 23
Paragraph: 12
Line: 9-10
tad-bʰāryā-putrayoḥ
sva-śiṣyasya
ca
_uparame
manuṣya-yajñe
śrāddʰa-bʰojane
ca
_ekāham
an-adʰyāyaḥ
syāt
āpad-ārtyor
aprāyatye
/
Line: 10-14
vr̥kṣa-nau-yāna-śayaneṣv
ārūḍʰaḥ
prasārita-pādo
mūtra-purīṣa-reto-visarge
grāme
_antaḥśave
satya-bʰakṣyānna-bʰojane
cʰardane
śmaṣāna-deśe
sandʰyā-stanite
bʰū-kampe
dig-dāhe
_aśani-ulkā-nipāte
rudʰira-upala-pāṃsu-varṣe
sūrya-indu-rāhu-grahaṇe
ca
tat
tat
kāle
na
_\adʰīyīta
/
Line: 14-15
paratra
_iha
śreyas-karo
vedas
-
tad
adʰyetavyo
/
Line: 15
ante
visr̥jya
praṇavaṃ
\bravīti
/
Line: 15-16
laukika-agnau
samidʰau
hutvā
bʰikṣā-annaṃ
medʰā-pradaṃ
śuddʰaṃ
maunī
\bʰuñjīta
/
Line: 16-130,3
pauṣe
māgʰe
vā
msāse
grāmād
bahir
jala-ante
pūrvavad
vratavisarga-homaṃ
hutvā
svādʰyāyam
utsr̥jya
pakṣe
śukle
vedaṃ
kr̥ṣṇe
veda-aṅgaṃ
ca
yāvad
antaṃ
samadʰītya
guror
dakṣiṇāṃ
dattvā
samāvartī\syāt
/
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaikhanasa-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.