TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 23
Previous part

Paragraph: 12  
Line: 9-10    tad-bʰāryā-putrayoḥ sva-śiṣyasya ca_uparame manuṣya-yajñe śrāddʰa-bʰojane ca_ekāham an-adʰyāyaḥ syāt āpad-ārtyor aprāyatye /
Line: 10-14    
vr̥kṣa-nau-yāna-śayaneṣv ārūḍʰaḥ prasārita-pādo mūtra-purīṣa-reto-visarge grāme_antaḥśave satya-bʰakṣyānna-bʰojane cʰardane śmaṣāna-deśe sandʰyā-stanite bʰū-kampe dig-dāhe_aśani-ulkā-nipāte rudʰira-upala-pāṃsu-varṣe sūrya-indu-rāhu-grahaṇe ca tat tat kāle na_\adʰīyīta /
Line: 14-15    
paratra_iha śreyas-karo vedas- tad adʰyetavyo /
Line: 15    
ante visr̥jya praṇavaṃ \bravīti /
Line: 15-16    
laukika-agnau samidʰau hutvā bʰikṣā-annaṃ medʰā-pradaṃ śuddʰaṃ maunī \bʰuñjīta /
Line: 16-130,3    
pauṣe māgʰe msāse grāmād bahir jala-ante pūrvavad vratavisarga-homaṃ hutvā svādʰyāyam utsr̥jya pakṣe śukle vedaṃ kr̥ṣṇe veda-aṅgaṃ ca yāvad antaṃ samadʰītya guror dakṣiṇāṃ dattvā samāvartī\syāt /

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaikhanasa-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.