TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 24
Previous part

Paragraph: 13  
Page: 130  
Line: 4-5    madʰyāhne śuddʰe jale mr̥d-adbʰiḥ pādau hastau ca dʰāvayitvā_ācamya_aṅgāni saṃśodʰya_apaḥ \punantv iti jale \nimajjed /
Line: 5-7    
ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇya-śr̥ṅgam iti varuṇaṃ ca praṇamya_agʰa-mar̥ṣaṇa-sūktena_agʰa-mar̥ṣaṇaṃ kr̥tvā_idam āpaḥ śivā iti\snāyād /
Line: 7-9    
āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrva-uktena vidʰinā kāmyaṃ naimittikaṃ ca \kurvanti /
Line: 9-10    
dʰauta-vastreṇa_ācʰādya pūrvavad ācamya prokṣya_āsīnas tiṣṭʰan kr̥ta-prāṇāyāmaḥ sāvitrīṃ japtvā_ādityam \upatiṣṭʰeta /
Line: 10-14    
dakṣiṇa-pāṇinā tīrtʰena brāhmeṇa bʰūpati-ādīn daivena nārāyaṇa-adīn kūpya-adīṃś ca_ārṣeṇa viśvāmitra-ādīn paitr̥keṇa pitr̥-ādīn adbʰis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvā_ūrje tvā_iti yatʰā-kāmaṃ yajuḥ-saṃhitām ādyāṃ strīn anuvākān svādʰyāyaṃ \kurvīta /
Line: 14-15    
naimittikam r̥taṃ ca satyaṃ ca_ity ādi-sūktāni catur vedādi-mantrān _apy \adʰīyīta /
Line: 15-16    
sarvayajñānām ādir brahmayajñaḥ /
Line: 16    
tasmād upanayana-prabʰr̥ty_eva dvijaiḥ kartavyo /
Line: 17-18    
nadyāṃ tīrtʰe deva-kʰāte sarasi taṭāke sāmānye snānaṃ \kuryāt /

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaikhanasa-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.