TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 24
Paragraph: 13
Page: 130
Line: 4-5
madʰyāhne
śuddʰe
jale
mr̥d-adbʰiḥ
pādau
hastau
ca
dʰāvayitvā
_ācamya
_aṅgāni
saṃśodʰya
_apaḥ
\punantv
iti
jale
\nimajjed
/
Line: 5-7
ācānto
vaiṣṇavair
mantrair
viṣṇuṃ
hiraṇya-śr̥ṅgam
iti
varuṇaṃ
ca
praṇamya
_agʰa-mar̥ṣaṇa-sūktena
_agʰa-mar̥ṣaṇaṃ
kr̥tvā
_idam
āpaḥ
śivā
iti\snāyād
/
Line: 7-9
āśramiṇaś
catvāraḥ
snānaṃ
nityam
evaṃ
pūrva-uktena
vidʰinā
kāmyaṃ
naimittikaṃ
ca
\kurvanti
/
Line: 9-10
dʰauta-vastreṇa
_ācʰādya
pūrvavad
ācamya
prokṣya
_āsīnas
tiṣṭʰan
vā
kr̥ta-prāṇāyāmaḥ
sāvitrīṃ
japtvā
_ādityam
\upatiṣṭʰeta
/
Line: 10-14
dakṣiṇa-pāṇinā
tīrtʰena
brāhmeṇa
bʰūpati-ādīn
daivena
nārāyaṇa-adīn
kūpya-adīṃś
ca
_ārṣeṇa
viśvāmitra-ādīn
paitr̥keṇa
pitr̥-ādīn
adbʰis
tarpayitvā
brahmayajñaṃ
kariṣyann
ity
amiṣe
tvā
_ūrje
tvā
_iti
yatʰā-kāmaṃ
yajuḥ-saṃhitām
ādyāṃ
strīn
anuvākān
svādʰyāyaṃ
\kurvīta
/
Line: 14-15
naimittikam
r̥taṃ
ca
satyaṃ
ca
_ity
ādi-sūktāni
catur
vedādi-mantrān
vā
_apy
\adʰīyīta
/
Line: 15-16
sarvayajñānām
ādir
brahmayajñaḥ
/
Line: 16
tasmād
upanayana-prabʰr̥ty
_eva
dvijaiḥ
kartavyo
/
Line: 17-18
nadyāṃ
tīrtʰe
deva-kʰāte
sarasi
taṭāke
vā
sāmānye
snānaṃ
\kuryāt
/
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaikhanasa-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.