TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 25
Paragraph: 14
Page: 131
Line: 1
parasya
_udake
mr̥t-piṇḍān
pañca
_uddʰr̥tya
\snāyāt
/
Line: 1-2
kūpe
tat-tīre
triḥ
kumbʰena
_\abʰiṣiñced
/
Line: 2
uccʰiṣṭo
nagno
vā
na
\snāyāt
-
tatʰā
na
\śayīta
/
Line: 3
āturo
_apsu
na
_\avagāheta
/
Line: 3-5
āturasya
snāne
naimittike
daśa
kr̥tvo
dvādaśa
kr̥tvo
vā
tam
an-āturo
jale
_avagāhya
_ācamya
\spr̥śet
-
tataḥ
sa
pūto
\bʰavati
/
Line: 5-7
dvi-kālaṃ
homa-ante
pādau
prakṣālya
_ācamya
_āsane
prāṅ-mukʰaḥ
pratyaṅ-mukʰaḥ
vā
stʰitvā
caturaśra-upalipte
maṇḍale
śuddʰaṃ
pātraṃ
\nyaset
/
Line: 7
tatra
_annaṃ
prakṣipya
tat
\pūjayati
/
Line: 7-9
dvau
pādāv
ekaṃ
vā
bʰūmau
nidʰāya
prasanna
r̥taṃ
tvā
satyena
\pariṣiñcāmi
_iti
sāyaṃ
\pariṣiñcati
-
satyaṃ
tv
artena
\pariṣiñcāmi
_iti
prātar
/
Line: 9-11
amr̥ta-upastaraṇam
asi
_ity
ādʰāvaṃ
pītvā
vidʰinā
prāṇa-āhutīr
hutvā
_annam
anindann
\aśnāti
/
Line: 11
bʰuktvā
_amr̥ta-apidʰānam
asi
_ity
apaḥ
pītvā
_ācamya
_\ācāmed
/
Line: 11-12
eka-vāsāḥ
śayānas
tiṣṭʰann
a-snāna-japa-homī
śuṣka-pāda
udaṅ-mukʰo
vā
na
_\aśnāti
/
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaikhanasa-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.