TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 25
Previous part

Paragraph: 14  
Page: 131  
Line: 1    parasya_udake mr̥t-piṇḍān pañca_uddʰr̥tya \snāyāt /
Line: 1-2    
kūpe tat-tīre triḥ kumbʰena_\abʰiṣiñced /
Line: 2    
uccʰiṣṭo nagno na \snāyāt- tatʰā na \śayīta /
Line: 3    
āturo_apsu na_\avagāheta /
Line: 3-5    
āturasya snāne naimittike daśa kr̥tvo dvādaśa kr̥tvo tam an-āturo jale _avagāhya_ācamya \spr̥śet- tataḥ sa pūto \bʰavati /
Line: 5-7    
dvi-kālaṃ homa-ante pādau prakṣālya_ācamya_āsane prāṅ-mukʰaḥ pratyaṅ-mukʰaḥ stʰitvā caturaśra-upalipte maṇḍale śuddʰaṃ pātraṃ \nyaset /
Line: 7    
tatra_annaṃ prakṣipya tat \pūjayati /
Line: 7-9    
dvau pādāv ekaṃ bʰūmau nidʰāya prasanna r̥taṃ tvā satyena \pariṣiñcāmi_iti sāyaṃ \pariṣiñcati- satyaṃ tv artena \pariṣiñcāmi_iti prātar /
Line: 9-11    
amr̥ta-upastaraṇam asi_ity ādʰāvaṃ pītvā vidʰinā prāṇa-āhutīr hutvā_annam anindann \aśnāti /
Line: 11    
bʰuktvā_amr̥ta-apidʰānam asi_ity apaḥ pītvā_ācamya_\ācāmed /
Line: 11-12    
eka-vāsāḥ śayānas tiṣṭʰann a-snāna-japa-homī śuṣka-pāda udaṅ-mukʰo na_\aśnāti /

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaikhanasa-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.