TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 27
Paragraph: 15
Page: 132
Line: 1
tila-saktu-dadʰi-lājaṃ
ca
rātrāv
abʰakṣyam
/
Page: 131
Line: 1-2
annaṃ
paryuṣitam
ājyena
dadʰnā
vā
yuktaṃ
bʰojyaṃ
/
Line: 2-3
krimi-keśa-kīṭa-yutaṃ
gavā-gʰrātaṃ
pakṣi-jagdʰaṃ
ca
bʰasma-adbʰiḥ
prokṣitaṃ
śuddʰaṃ
/
Line: 3-5
śva-kākādy-upahate
bahvanne
tasmin
puruṣa-āśamana-mātraṃ
tatra
_eva
_uddʰr̥tya
vyapohya
pavamānaḥ
suvarjana
iti
bʰasma-jalaiḥ
prokṣya
darbʰa-ulkayā
sparśayitvā
\gr̥hṇīyāt
/
Page: 132
Line: 6-7
prasūte
_antar-daśāhe
go-kṣīraṃ
sadā
_ekaśapʰa-uṣṭra-strīṇāṃ
payaś
ca
pala-aṇḍuka-vakala-śuna-gr̥ñcana-viḍjam
anuktaṃ
[
reading
uncertain
Cal
.
p.13
2
n.1
]
matsya-māṃsaṃ
ca
varjanīyaṃ
/
Line: 8
yajña-śiṣṭaṃ
māṃsaṃ
bʰakṣaṇīyam
/
Line: 8-9
udakyā-spr̥ṣṭaṃ
śūdra-anulomaiḥ
spr̥ṣṭaṃ
teṣām
annaṃ
ca
\varjayet
/
Line: 9-10
svadʰarma-anuvartināṃ
śūdra-anulomānām
āmaṃ
kṣudʰitasya
saṃgrāhyaṃ
/
Line: 10-11
sarveṣāṃ
pratiloma-antarāla-vrātyānām
āmaṃ
pakvaṃ
ca
kṣudʰito
_api
yatnān
na
\gr̥hṇīyāt
/
Line: 11-12
taiḥ
spr̥ṣṭi-saṃmiśraṃ
para-pakvaṃ
ca
\saṃtyajati
/
Line: 12-13
nityaṃ
śruti-smr̥ti-uditaṃ
karma
kurvan
mano-vāk-kāya-karmabʰiḥ
śanair
dʰarmaṃ
\samācarati
/
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaikhanasa-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.