TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 27
Previous part

Paragraph: 15  
Page: 132  
Line: 1    tila-saktu-dadʰi-lājaṃ ca rātrāv abʰakṣyam /
Page: 131  
Line: 1-2    
annaṃ paryuṣitam ājyena dadʰnā yuktaṃ bʰojyaṃ /
Line: 2-3    
krimi-keśa-kīṭa-yutaṃ gavā-gʰrātaṃ pakṣi-jagdʰaṃ ca bʰasma-adbʰiḥ prokṣitaṃ śuddʰaṃ /
Line: 3-5    
śva-kākādy-upahate bahvanne tasmin puruṣa-āśamana-mātraṃ tatra_eva_uddʰr̥tya vyapohya pavamānaḥ suvarjana iti bʰasma-jalaiḥ prokṣya darbʰa-ulkayā sparśayitvā \gr̥hṇīyāt /
Page: 132  
Line: 6-7    
prasūte_antar-daśāhe go-kṣīraṃ sadā_ekaśapʰa-uṣṭra-strīṇāṃ payaś ca pala-aṇḍuka-vakala-śuna-gr̥ñcana-viḍjam anuktaṃ [reading uncertain Cal. p.132 n.1] matsya-māṃsaṃ ca varjanīyaṃ /
Line: 8    
yajña-śiṣṭaṃ māṃsaṃ bʰakṣaṇīyam /
Line: 8-9    
udakyā-spr̥ṣṭaṃ śūdra-anulomaiḥ spr̥ṣṭaṃ teṣām annaṃ ca \varjayet /
Line: 9-10    
svadʰarma-anuvartināṃ śūdra-anulomānām āmaṃ kṣudʰitasya saṃgrāhyaṃ /
Line: 10-11    
sarveṣāṃ pratiloma-antarāla-vrātyānām āmaṃ pakvaṃ ca kṣudʰito_api yatnān na \gr̥hṇīyāt /
Line: 11-12    
taiḥ spr̥ṣṭi-saṃmiśraṃ para-pakvaṃ ca \saṃtyajati /
Line: 12-13    
nityaṃ śruti-smr̥ti-uditaṃ karma kurvan mano-vāk-kāya-karmabʰiḥ śanair dʰarmaṃ \samācarati /

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaikhanasa-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.