TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 28
Previous part

Chapter: 3  

Paragraph: 1  
Page: 133  
Line: 1-2    gr̥hastʰa-āśramī dve yajña-upavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca \dʰārayet /
Page: 132  
Line: 2-3    
snātvā sa-bʰāryo gr̥hya-agnau gārhyāṇi karmāṇi śrauta-agniṣu śrautāni \kuryāt /
Page: 133  
Line: 3-4    
sāyaṃ ca homa-ante_atitʰīn abʰyāgatān prāśayitvā mitaṃ prāśya patnyā \śayīta /
Line: 4-5    
ārdra-pādaḥ pratyaguttara-śirāś na \svapity_ /
Line: 5    
r̥tu-rātriṣu svabʰāryām \upagaccʰed /
Line: 5-6    
ādau tri-rātram r̥tumatī-gamana-sahāsana-śayanāni \varjayet /
Line: 6-7    
paradārān na \saṃgaccʰet /
Line: 7    
paradāra-gamanād āyuḥ śrīr brahma-varcasaṃ \vinaśyati /
Line: 7-8    
bʰāryayā saha na_\aśnāty /
Line: 8    
aśnantīṃ tāṃ jr̥mbʰamāṇāṃ nagnāṃ ca na_\avalokayet /
Line: 9    
asatyavādaṃ \varjayaty /
Line: 9    
asatyāt paraṃ pāpaṃ satyāt paro dʰarmaś ca na_\asti /
Line: 10-11    
sarvaprāṇi-hito_adroheṇa_eva \jīvec_śuddʰa-artʰavān kusūla-dʰānyaḥ kumbʰī-dʰānyo_a-śvastaniko \syāt /
Line: 11-12    
dvijātiḥ patita-antyajātān na \spr̥śed /
Line: 12    
udaye_astamaye ca sūryaṃ na_\īkṣeta /
Line: 12-13    
deva-guru-vipra-gʰr̥ta-kṣīra-dadʰi-mr̥t-toya-samid-darbʰa-agni-vanaspatīn pradakṣiṇaṃ \gaccʰet /

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaikhanasa-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.