TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 28
Chapter: 3
Paragraph: 1
Page: 133
Line: 1-2
gr̥hastʰa-āśramī
dve
yajña-upavīte
vaiṇavaṃ
daṇḍaṃ
kamaṇḍaluṃ
ca
\dʰārayet
/
Page: 132
Line: 2-3
snātvā
sa-bʰāryo
gr̥hya-agnau
gārhyāṇi
karmāṇi
śrauta-agniṣu
śrautāni
\kuryāt
/
Page: 133
Line: 3-4
sāyaṃ
ca
homa-ante
_atitʰīn
abʰyāgatān
prāśayitvā
mitaṃ
prāśya
patnyā
\śayīta
/
Line: 4-5
ārdra-pādaḥ
pratyaguttara-śirāś
na
\svapity
_ /
Line: 5
r̥tu-rātriṣu
svabʰāryām
\upagaccʰed
/
Line: 5-6
ādau
tri-rātram
r̥tumatī-gamana-sahāsana-śayanāni
\varjayet
/
Line: 6-7
paradārān
na
\saṃgaccʰet
/
Line: 7
paradāra-gamanād
āyuḥ
śrīr
brahma-varcasaṃ
\vinaśyati
/
Line: 7-8
bʰāryayā
saha
na
_\aśnāty
/
Line: 8
aśnantīṃ
tāṃ
jr̥mbʰamāṇāṃ
nagnāṃ
ca
na
_\avalokayet
/
Line: 9
asatyavādaṃ
\varjayaty
/
Line: 9
asatyāt
paraṃ
pāpaṃ
satyāt
paro
dʰarmaś
ca
na
_\asti
/
Line: 10-11
sarvaprāṇi-hito
_adroheṇa
_eva
\jīvec
_śuddʰa-artʰavān
kusūla-dʰānyaḥ
kumbʰī-dʰānyo
_a-śvastaniko
vā
\syāt
/
Line: 11-12
dvijātiḥ
patita-antyajātān
na
\spr̥śed
/
Line: 12
udaye
_astamaye
ca
sūryaṃ
na
_\īkṣeta
/
Line: 12-13
deva-guru-vipra-gʰr̥ta-kṣīra-dadʰi-mr̥t-toya-samid-darbʰa-agni-vanaspatīn
pradakṣiṇaṃ
\gaccʰet
/
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaikhanasa-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.