TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 30
Paragraph: 3
Line: 7
akṣaiḥ
krīḍāṃ
preta-dʰūmaṃ
bāla-ātāpaṃ
ca
\varjayet
/
Line: 7-9
keśa-roma-tuṣa-aṅgāra-kapāla-astʰi-viṇ-mūtra-pūya-śoṇita-retaḥ-śleṣma-uc
cʰiṣṭān
na
_\adʰitiṣṭʰet
/
Line: 9-10
amedʰya-lipte
_aṅge
yāvat
tat-lepa-gandʰa-manaḥśaṅkā
na
\syāt
tāvan
mr̥t-toyaiḥ
\śodʰayet
/
Line: 10-11
patita-antyaja-mūrkʰā-dʰārmika-vairibʰiḥ
sārdʰaṃ
na
\vased
/
Line: 11
uccʰiṣṭo
_aśucir
vā
deva-go-vipra-agnīn
na
\spr̥śet
/
Line: 11-12
devān
vedān
rāja-guru-mātā-pitr̥̄n
vidvad-brāhmaṇān
na
_\avamanyeta
na
\ninded
/
Line: 12-13
avamantā
nindakaś
ca
\vinaśyati
/
Line: 13-14
sarvabʰūta-kutsāṃ
tāḍanaṃ
ca
na
\kurvīta
/
Line: 14-15
guruṇā
mātā-pitr̥bʰyāṃ
tat-pitr̥-ādyair
bʰrātr̥-pitr̥-bʰrātr̥-mātula-ācārya-r̥tvij-ādyair
vivādaṃ
na
_\ācaret
/
Line: 15-16
sarva-śuddʰiṣu
puruṣasya
_artʰa-śuddʰiḥ
strī-śuddʰir
anna-śuddʰiś
ca
śreṣṭʰatamā
\syāt
/
Line: 16-135,1
dravyeṣu
ratna-sauvarṇa-rajata-mayāny
adbʰiḥ
\śodʰayaty
agnau
vā
\sparśayati
/
Page: 135
Line: 1-3
tāmra-trapu-sīsa-āyasa-ādyāny
amla-vāribʰir
dāru-danta-jātāni
takṣaṇād
dʰāvanād
vā
yajña-pātrāṇi
dakṣiṇa-pāṇinā
mārjanāt
kṣālanād
vā
saṃśodʰyāni
/
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaikhanasa-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.