TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 30
Previous part

Paragraph: 3  
Line: 7    akṣaiḥ krīḍāṃ preta-dʰūmaṃ bāla-ātāpaṃ ca \varjayet /
Line: 7-9    
keśa-roma-tuṣa-aṅgāra-kapāla-astʰi-viṇ-mūtra-pūya-śoṇita-retaḥ-śleṣma-uc cʰiṣṭān na_\adʰitiṣṭʰet /
Line: 9-10    
amedʰya-lipte_aṅge yāvat tat-lepa-gandʰa-manaḥśaṅkā na \syāt   tāvan mr̥t-toyaiḥ \śodʰayet /
Line: 10-11    
patita-antyaja-mūrkʰā-dʰārmika-vairibʰiḥ sārdʰaṃ na \vased /
Line: 11    
uccʰiṣṭo_aśucir deva-go-vipra-agnīn na \spr̥śet /
Line: 11-12    
devān vedān rāja-guru-mātā-pitr̥̄n vidvad-brāhmaṇān na_\avamanyeta   na \ninded /
Line: 12-13    
avamantā nindakaś ca \vinaśyati /
Line: 13-14    
sarvabʰūta-kutsāṃ tāḍanaṃ ca na \kurvīta /
Line: 14-15    
guruṇā mātā-pitr̥bʰyāṃ tat-pitr̥-ādyair bʰrātr̥-pitr̥-bʰrātr̥-mātula-ācārya-r̥tvij-ādyair vivādaṃ na_\ācaret /
Line: 15-16    
sarva-śuddʰiṣu puruṣasya_artʰa-śuddʰiḥ strī-śuddʰir anna-śuddʰiś ca śreṣṭʰatamā \syāt /
Line: 16-135,1    
dravyeṣu ratna-sauvarṇa-rajata-mayāny adbʰiḥ \śodʰayaty   agnau \sparśayati /
Page: 135  
Line: 1-3    
tāmra-trapu-sīsa-āyasa-ādyāny amla-vāribʰir dāru-danta-jātāni takṣaṇād dʰāvanād yajña-pātrāṇi dakṣiṇa-pāṇinā mārjanāt kṣālanād saṃśodʰyāni /

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaikhanasa-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.