TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 31
Paragraph: 4
Line: 4-5
carmamaya-saṃhatāni
vastrāṇi
śāka-mūla-pʰalāni
ca
\prokṣayed
alpāni
\kṣālayet
/
Line: 5-6
gʰr̥ta-ādīni
dravyāṇy
utpūya
_ulkayā
\darśayet
/
Line: 6-9
kauśeya-āvikāny
ūṣair
aṃśutaṭṭāni
[
Cal
.
reads
aṃśupaṭṭa
_
in
his
tr
.
p.216
]
śrīpʰalaiḥ
śaṅkʰa-śukti-gośr̥ṅgāṇi
sarṣapaiḥ
sa-vāribʰir
mr̥tmayāni
punar
dāhena
gr̥haṃ
mārjana-upalepana-apsekair
bʰūmiṃ
kʰananād
anyamr̥t-pūraṇa-govāsaka-ādyair
mārjana-ādyaiś
ca
\śodʰayed
/
Line: 9
gotr̥pti-karaṃ
bʰū-gataṃ
toyaṃ
doṣa-vihīnaṃ
su-pūtaṃ
/
Line: 9-10
vāk-śastaṃ
vāri-nirṇiktam
adr̥ṣṭaṃ
/
Line: 10-11
yoṣid-āsyaṃ
kāru-hastaḥ
prasārita-paṇyaṃ
ca
sarvadā
śuddʰaṃ
/
Line: 11
śakuni-uccʰiṣṭaṃ
pʰalam
anindyaṃ
/
Line: 11-12
maśaka-makṣikā-nilīnaṃ
tad-vipruṣaś
ca
na
dūṣyāṇi
/
Line: 12-13
vāyu-agni-sūryaraśmibʰiḥ
spr̥ṣṭaṃ
ca
medʰyam
/
Line: 13-14
āture
bāle
pacana-ālaye
ca
śaucaṃ
na
vicāraṇīyaṃ
yatʰā-śakti
\syād
/
Line: 14
viṇ-mūtrābʰyāṃ
bahu-āpo
na
dūṣyāḥ
/
Line: 14-15
parasya
_ācāmatas
toya-bindubʰir
bʰūmau
nipatya
_udgataiḥ
pāda-spr̥ṣtair
ācāmayan
na
_aśuciḥ
syāt
/
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaikhanasa-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.