TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 31
Previous part

Paragraph: 4  
Line: 4-5    carmamaya-saṃhatāni vastrāṇi śāka-mūla-pʰalāni ca \prokṣayed   alpāni \kṣālayet /
Line: 5-6    
gʰr̥ta-ādīni dravyāṇy utpūya_ulkayā \darśayet /
Line: 6-9    
kauśeya-āvikāny ūṣair aṃśutaṭṭāni [Cal. reads aṃśupaṭṭa_ in his tr. p.216] śrīpʰalaiḥ śaṅkʰa-śukti-gośr̥ṅgāṇi sarṣapaiḥ sa-vāribʰir mr̥tmayāni punar dāhena gr̥haṃ mārjana-upalepana-apsekair bʰūmiṃ kʰananād anyamr̥t-pūraṇa-govāsaka-ādyair mārjana-ādyaiś ca \śodʰayed /
Line: 9    
gotr̥pti-karaṃ bʰū-gataṃ toyaṃ doṣa-vihīnaṃ su-pūtaṃ /
Line: 9-10    
vāk-śastaṃ vāri-nirṇiktam adr̥ṣṭaṃ /
Line: 10-11    
yoṣid-āsyaṃ kāru-hastaḥ prasārita-paṇyaṃ ca sarvadā śuddʰaṃ /
Line: 11    
śakuni-uccʰiṣṭaṃ pʰalam anindyaṃ /
Line: 11-12    
maśaka-makṣikā-nilīnaṃ tad-vipruṣaś ca na dūṣyāṇi /
Line: 12-13    
vāyu-agni-sūryaraśmibʰiḥ spr̥ṣṭaṃ ca medʰyam /
Line: 13-14    
āture bāle pacana-ālaye ca śaucaṃ na vicāraṇīyaṃ yatʰā-śakti \syād /
Line: 14    
viṇ-mūtrābʰyāṃ bahu-āpo na dūṣyāḥ /
Line: 14-15    
parasya_ācāmatas toya-bindubʰir bʰūmau nipatya_udgataiḥ pāda-spr̥ṣtair ācāmayan na_aśuciḥ syāt /

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaikhanasa-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.