TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 32
Paragraph: 5
Page: 136
Line: 1-2
vānaprastʰo
nitya-svādʰyāyī
kuśa-idʰma-ādīn
agni-artʰaṃ
śāka-mūla-pʰalāny
aśana-artʰaṃ
ca
śucau
jātāny
\āhared
/
Line: 2-3
anya-adʰīnam
anya-utsr̥ṣṭam
aśucau
jātaṃ
gorasaṃ
ca
\varjayet
/
Line: 3
dʰānya-dʰana-saṃcayaṃ
na
\kurvīta
/
Line: 4
vastraṃ
na
_\ācʰādayet
/
Line: 4
madʰu-ukte
toyaṃ
māṃsa-ukte
paiṣṭikaṃ
\gr̥hṇāti
/
Line: 5-9
sarvabʰūteṣu
dayāluḥ
samaḥ
kṣāntaḥ
śucir
nir-asūyakaḥ
sukʰe
niḥ-spr̥ho
maṅgalya-vāṇi-īrṣyā-kārpaṇya-varjī
matsya-ādīn
daṃśakān
sīra-kr̥ṣṭa-jātāni
kanda-mūla-pʰala-śāka-ādīni
ca
tyajan
_jaṭā-śmaśru-roma-nakʰāni
dʰārayaṃs
trikāla-snāyī
dʰarā
-
āśayo
vanyair
eva
caru-puroḍaśān
\nirvapet
/
Line: 9-11
palāṇḍu-ādīn
niryāsaṃ
śvetavr̥ntākaṃ
suniṣaṇṇakaṃ
śleṣmātakaṃ
vrajakaliṃ
citrakaṃ
śigruṃ
bʰūs
tr̥ṇaṃ
kovidāraṃ
mūlakaṃ
ca
\varjayati
/
Line: 11-12
muneḥ
sarvaṃ
māṃsaṃ
gomāṃsa-tulyaṃ
dʰānya-āmlaṃ
surā-samaṃ
\bʰavati
/
Line: 12
pūrvasaṃcita-āśanaṃ
pūrvāṇi
vasanāny
āśvayuje
māsi
\tyajati
/
Line: 13
veda-vedāntena
dʰyāna-yogī
tapaḥ
\samācarati
/
Line: 13-137,2
a-patnīko
_an-agnir
a-dāro
_a-niketano
vr̥kṣamūle
vasan
vanastʰa-āśrameṣu
gr̥hastʰānāṃ
gr̥heṣu
vā
bʰikṣāṃ
bʰikṣitvā
_ambu-pārśve
śuddʰe
parṇe
prāṇayātrā-mātram
annaṃ
bʰikṣuvad
\aśnāti
/
Page: 137
Line: 2
śarīraṃ
śoṣayann
uttaram
uttaraṃ
tīvraṃ
tapaḥ
\kuryāt
/
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaikhanasa-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.