TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 32
Previous part

Paragraph: 5  
Page: 136  
Line: 1-2    vānaprastʰo nitya-svādʰyāyī kuśa-idʰma-ādīn agni-artʰaṃ śāka-mūla-pʰalāny aśana-artʰaṃ ca śucau jātāny \āhared /
Line: 2-3    
anya-adʰīnam anya-utsr̥ṣṭam aśucau jātaṃ gorasaṃ ca \varjayet /
Line: 3    
dʰānya-dʰana-saṃcayaṃ na \kurvīta /
Line: 4    
vastraṃ na_\ācʰādayet /
Line: 4    
madʰu-ukte toyaṃ māṃsa-ukte paiṣṭikaṃ \gr̥hṇāti /
Line: 5-9    
sarvabʰūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nir-asūyakaḥ sukʰe niḥ-spr̥ho maṅgalya-vāṇi-īrṣyā-kārpaṇya-varjī matsya-ādīn daṃśakān sīra-kr̥ṣṭa-jātāni kanda-mūla-pʰala-śāka-ādīni ca tyajan_jaṭā-śmaśru-roma-nakʰāni dʰārayaṃs trikāla-snāyī dʰarā- āśayo vanyair eva caru-puroḍaśān \nirvapet /
Line: 9-11    
palāṇḍu-ādīn niryāsaṃ śvetavr̥ntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bʰūs tr̥ṇaṃ kovidāraṃ mūlakaṃ ca \varjayati /
Line: 11-12    
muneḥ sarvaṃ māṃsaṃ gomāṃsa-tulyaṃ dʰānya-āmlaṃ surā-samaṃ \bʰavati /
Line: 12    
pūrvasaṃcita-āśanaṃ pūrvāṇi vasanāny āśvayuje māsi \tyajati /
Line: 13    
veda-vedāntena dʰyāna-yogī tapaḥ \samācarati /
Line: 13-137,2    
a-patnīko_an-agnir a-dāro_a-niketano vr̥kṣamūle vasan vanastʰa-āśrameṣu gr̥hastʰānāṃ gr̥heṣu bʰikṣāṃ bʰikṣitvā_ambu-pārśve śuddʰe parṇe prāṇayātrā-mātram annaṃ bʰikṣuvad \aśnāti /
Page: 137  
Line: 2    
śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ \kuryāt /

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaikhanasa-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.