TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 33
Previous part

Paragraph: 6  
Line: 4    bʰikṣuḥ snātvā nityaṃ praṇavena_ātmānaṃ \tarpayet /
Line: 4-5    
tena_eva \namaskuryāt /
Line: 5-6    
ṣaḍ avarān prāṇāyāmān kr̥tvā śata-avarāṃ sāvitrīṃ japtvā sandʰyām \upāsīta /
Line: 6    
ap-pavitreṇa_utpūtābʰir adbʰir \ācāmet /
Line: 6-7    
kāṣāya-dʰāraṇaṃ sarva-tyāgaṃ maitʰuna-varjanam astainya-ādīn apy_\ācaret /
Line: 7-10    
a-sahāyo_an-agnir a-niketano niḥ-saṃśayī saṃmāna-avamāna-samo vivāda-krodʰa-lobʰa-moha-anr̥ta-varjī grāmād bahir vivikte maṭʰe deva-ālaye vr̥kṣamūle \nivaset /
Line: 10    
cāturmāsād anyatra_ekāhād ūrdʰvam ekasmin deśe na \vased /
Line: 10-11    
varṣāḥ śarac cāturmāsyam ekatra_eva \vaset /
Line: 11-13    
tridaṇḍe kāṣāya-ap-pavitra-ādīn yojayitvā kaṇṭʰe vāma-hastena dʰārayan dakṣiṇena bʰikṣā-pātraṃ gr̥hītvā_ekakāle viprāṇāṃ śuddʰānāṃ gr̥heṣu vaiśvadeva-ante bʰikṣāṃ \caret /
Line: 14    
bʰūmau vīkṣya jantūn pariharan pādaṃ \nyased /
Line: 14-15    
adʰo-mukʰas tiṣṭʰan bʰikṣām \ālipsate /

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaikhanasa-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.