TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 33
Paragraph: 6
Line: 4
bʰikṣuḥ
snātvā
nityaṃ
praṇavena
_ātmānaṃ
\tarpayet
/
Line: 4-5
tena
_eva
\namaskuryāt
/
Line: 5-6
ṣaḍ
avarān
prāṇāyāmān
kr̥tvā
śata-avarāṃ
sāvitrīṃ
japtvā
sandʰyām
\upāsīta
/
Line: 6
ap-pavitreṇa
_utpūtābʰir
adbʰir
\ācāmet
/
Line: 6-7
kāṣāya-dʰāraṇaṃ
sarva-tyāgaṃ
maitʰuna-varjanam
astainya-ādīn
apy
_\ācaret
/
Line: 7-10
a-sahāyo
_an-agnir
a-niketano
niḥ-saṃśayī
saṃmāna-avamāna-samo
vivāda-krodʰa-lobʰa-moha-anr̥ta-varjī
grāmād
bahir
vivikte
maṭʰe
deva-ālaye
vr̥kṣamūle
vā
\nivaset
/
Line: 10
cāturmāsād
anyatra
_ekāhād
ūrdʰvam
ekasmin
deśe
na
\vased
/
Line: 10-11
varṣāḥ
śarac
cāturmāsyam
ekatra
_eva
\vaset
/
Line: 11-13
tridaṇḍe
kāṣāya-ap-pavitra-ādīn
yojayitvā
kaṇṭʰe
vāma-hastena
dʰārayan
dakṣiṇena
bʰikṣā-pātraṃ
gr̥hītvā
_ekakāle
viprāṇāṃ
śuddʰānāṃ
gr̥heṣu
vaiśvadeva-ante
bʰikṣāṃ
\caret
/
Line: 14
bʰūmau
vīkṣya
jantūn
pariharan
pādaṃ
\nyased
/
Line: 14-15
adʰo-mukʰas
tiṣṭʰan
bʰikṣām
\ālipsate
/
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaikhanasa-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.