TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 34
Previous part

Paragraph: 7  
Line: 16    godohana-kāla-mātraṃ tad-ardʰaṃ stʰitvā \vrajed /
Line: 16-17    
alābʰe_apy_avamāne_apy_aviṣādī labdʰe saṃmāne_apy a-saṃtoṣī \syāt /
Line: 17-18    
drutaṃ vilambitaṃ na \gaccʰet /
Line: 18    
bʰikṣā-kālād anyatra para-veśma na gantavyaṃ /
Line: 19    
bʰikṣituṃ krośād ūrdʰvaṃ na \gaccʰet /
Line: 19-138,3    
bʰikṣāṃ caritvā toya-pārśve prakṣālita-pāṇi-pāda_ācamya_ud u tyam ity_ādityāya_ato devā iti viṣṇave brahma jajñām iti brahmaṇe ca bʰikṣā-agraṃ dattvā sarvabʰūtebʰya_iti baliṃ \prakṣipet /
Page: 138  
Line: 3-4    
pāṇinā_agnihotra-vidʰānena_ātmayajñaṃ saṃkalpya prāṇayātrā-mātram aṣṭau grāsān _\aśnīyāt- kāmaṃ na_\aśnāti /
Line: 5    
vastra-pūtaṃ jalaṃ pītvā_ācamya_\ācāmati /
Line: 5    
nindā-krośau na \kurvīta /
Line: 6    
bandʰūñ jñātīṃs \tyajed /
Line: 6    
vaṃśa-cāritraṃ tapaḥ śrutaṃ na \vadet /
Line: 6-8    
saṅgaṃ tyaktvā niyama-yamī priyaṃ satyaṃ vadan sarvabʰūtasya_avirodʰī samaḥ sadā_adʰyātma-rato dʰyāna-yogī nārāyaṇaṃ paraṃ brahma paśyan dʰāraṇāṃ \dʰārayed /
Line: 8-9    
akṣaraṃ brahma_\āpnoti /
Line: 9    
nārāyaṇaḥ paraṃ brahma_iti śrutiḥ /

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaikhanasa-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.