TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 34
Paragraph: 7
Line: 16
godohana-kāla-mātraṃ
tad-ardʰaṃ
vā
stʰitvā
\vrajed
/
Line: 16-17
alābʰe
_apy
_avamāne
_apy
_aviṣādī
labdʰe
saṃmāne
_apy
a-saṃtoṣī
\syāt
/
Line: 17-18
drutaṃ
vilambitaṃ
vā
na
\gaccʰet
/
Line: 18
bʰikṣā-kālād
anyatra
para-veśma
na
gantavyaṃ
/
Line: 19
bʰikṣituṃ
krośād
ūrdʰvaṃ
na
\gaccʰet
/
Line: 19-138,3
bʰikṣāṃ
caritvā
toya-pārśve
prakṣālita-pāṇi-pāda
_ācamya
_ud
u
tyam
ity
_ādityāya
_ato
devā
iti
viṣṇave
brahma
jajñām
iti
brahmaṇe
ca
bʰikṣā-agraṃ
dattvā
sarvabʰūtebʰya
_iti
baliṃ
\prakṣipet
/
Page: 138
Line: 3-4
pāṇinā
_agnihotra-vidʰānena
_ātmayajñaṃ
saṃkalpya
prāṇayātrā-mātram
aṣṭau
grāsān
vā
_\aśnīyāt
-
kāmaṃ
na
_\aśnāti
/
Line: 5
vastra-pūtaṃ
jalaṃ
pītvā
_ācamya
_\ācāmati
/
Line: 5
nindā-krośau
na
\kurvīta
/
Line: 6
bandʰūñ
jñātīṃs
\tyajed
/
Line: 6
vaṃśa-cāritraṃ
tapaḥ
śrutaṃ
na
\vadet
/
Line: 6-8
saṅgaṃ
tyaktvā
niyama-yamī
priyaṃ
satyaṃ
vadan
sarvabʰūtasya
_avirodʰī
samaḥ
sadā
_adʰyātma-rato
dʰyāna-yogī
nārāyaṇaṃ
paraṃ
brahma
paśyan
dʰāraṇāṃ
\dʰārayed
/
Line: 8-9
akṣaraṃ
brahma
_\āpnoti
/
Line: 9
nārāyaṇaḥ
paraṃ
brahma
_iti
śrutiḥ
/
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaikhanasa-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.