TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 35
Previous part

Paragraph: 8  
Line: 10-13    saṃnyāsino_an-āhitāgner dehaṃ mr̥taṃ putro_anyo tr̥ṇair antarīkr̥tya śuddʰair brāhmaṇair yantreṇa saṃnidʰāya samudra-gāmyāṃ nadyāṃ tīre saikate deśe sr̥gāla-ādibʰir aspr̥śyaṃ yatʰā tatʰā_avaṭaṃ \kʰanati /
Line: 13-139,1    
gāyatryā snāpayitvā tatʰā tatra_āsayitvā śāyayitvā dakṣiṇe haste vaiṣṇavair mantrais tri-daṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam ap-pavitram udare sāvitryā bʰikṣā-pātraṃ guhyapradeśe bʰūmir bʰūmim iti kāṣāyaṃ mr̥d-grahaṇīṃ kamaṇḍaluṃ ca saṃnyasya \pidadʰyāt /
Page: 139  
Line: 1-2    
tasmin sr̥gāla-ādibʰiḥ spr̥ṣṭe tat-kartā pāpīyān \bʰavati /
Line: 2-6    
āhitāgner agnīn ātmany āropya saṃnyasino mr̥taṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddʰe deśe nidʰāya laukika-agnau tad agnim \upāvaroha_ity avaropya pavitraṃ ta_iti gʰr̥ta-kṣīram āsye prakṣipya pūrvavat tri-daṇḍa-ādīn vinyasya brahmamedʰena pitr̥medʰena _āhitāgni-mantrais tad-agnibʰir dahanam \ācarati /
Line: 7    
tayor āśauca-udaka-bali-piṇḍa-dāna-ekoddiṣṭa-ādīn na_eva \kuryāt /
Line: 8    
nārāyaṇa-baliṃ \karoti /
Line: 8-9    
tad-vahanaṃ kʰanitvā pidʰānaṃ dahanaṃ nārāyaṇa-baliṃ yaḥ \kuryāt   so_aśvamedʰa-pʰalaṃ \samāpnuyāt /

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaikhanasa-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.