TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 35
Paragraph: 8
Line: 10-13
saṃnyāsino
_an-āhitāgner
dehaṃ
mr̥taṃ
putro
_anyo
vā
tr̥ṇair
antarīkr̥tya
śuddʰair
brāhmaṇair
yantreṇa
vā
saṃnidʰāya
samudra-gāmyāṃ
nadyāṃ
tīre
vā
saikate
deśe
sr̥gāla-ādibʰir
aspr̥śyaṃ
yatʰā
tatʰā
_avaṭaṃ
\kʰanati
/
Line: 13-139,1
gāyatryā
snāpayitvā
tatʰā
tatra
_āsayitvā
śāyayitvā
vā
dakṣiṇe
haste
vaiṣṇavair
mantrais
tri-daṇḍaṃ
saṃnyasya
savye
yad
asya
pāre
rajasa
iti
śikyam
ap-pavitram
udare
sāvitryā
bʰikṣā-pātraṃ
guhyapradeśe
bʰūmir
bʰūmim
iti
kāṣāyaṃ
mr̥d-grahaṇīṃ
kamaṇḍaluṃ
ca
saṃnyasya
\pidadʰyāt
/
Page: 139
Line: 1-2
tasmin
sr̥gāla-ādibʰiḥ
spr̥ṣṭe
tat-kartā
pāpīyān
\bʰavati
/
Line: 2-6
āhitāgner
agnīn
ātmany
āropya
saṃnyasino
mr̥taṃ
dehaṃ
gāyatryā
snāpayitvā
pūrvavad
vāhayitvā
śuddʰe
deśe
nidʰāya
laukika-agnau
tad
agnim
\upāvaroha
_ity
avaropya
pavitraṃ
ta
_iti
gʰr̥ta-kṣīram
āsye
prakṣipya
pūrvavat
tri-daṇḍa-ādīn
vinyasya
brahmamedʰena
pitr̥medʰena
vā
_āhitāgni-mantrais
tad-agnibʰir
dahanam
\ācarati
/
Line: 7
tayor
āśauca-udaka-bali-piṇḍa-dāna-ekoddiṣṭa-ādīn
na
_eva
\kuryāt
/
Line: 8
nārāyaṇa-baliṃ
\karoti
/
Line: 8-9
tad-vahanaṃ
kʰanitvā
pidʰānaṃ
dahanaṃ
nārāyaṇa-baliṃ
vā
yaḥ
\kuryāt
so
_aśvamedʰa-pʰalaṃ
\samāpnuyāt
/
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaikhanasa-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.