TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 36
Previous part

Paragraph: 9  
Line: 10-14    nārāyaṇa-baliṃ nārāyaṇād eva sarvārtʰa-siddʰir iti brahmaṇa-ādyair narair hatasya_ātma-gʰātino rajju-śastra-udaka-aśani-daṃṣṭri-paśu-sarpa-ādibʰiḥ sarvapāpa-mr̥tasya_adāhyānām anyeṣāṃ bʰikṣoś ca_ekādaśa-dinād ūrdʰvaṃ mahāpātakināṃ pañcānāṃ dvādaśa-saṃvatsarād ūrdʰvaṃ sapiṇḍīkaraṇa-stʰāne mr̥taka-artʰam aparapakṣe dvādaśyāṃ śravaṇe \karoti /
Line: 14-15    
pūrve_ahani dvādaśa brāhmaṇān \nimantrayed /
Line: 15-16    
apare_ahani viṣṇor ālaya-pārśve nadī-tīre gr̥he _agni-āyatanaṃ kr̥tvā_āgʰāraṃ \juhuyād /
Line: 16-150,2    
agniṃ paristīrya_agner vāyavyāṃ viṣṭare darbʰeṣu tad-rūpaṃ suvarṇaṃ saṃstʰāpya puruṣaṃ dʰyāyann oṃ bʰūḥ puruṣam ity _ādyaiḥ prāṅ-mukʰaṃ devaṃ nārāyaṇam āvāhya_āsana-pādya-ācamanāni \dadyāt /
Page: 140  
Line: 2-4    
puruṣasūktena \snāpayitvā nārāyaṇāya \vidmaha_ity aṣṭākṣara-mantreṇa vastra-uttarīya-ābʰaraṇa-pādya-ācamana-puṣpa-gandʰa-dʰūpa-dīpa-akṣata- ācamanair \arcayati /

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaikhanasa-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.