TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 36
Paragraph: 9
Line: 10-14
nārāyaṇa-baliṃ
nārāyaṇād
eva
sarvārtʰa-siddʰir
iti
brahmaṇa-ādyair
narair
hatasya
_ātma-gʰātino
rajju-śastra-udaka-aśani-daṃṣṭri-paśu-sarpa-ādibʰiḥ
sarvapāpa-mr̥tasya
_adāhyānām
anyeṣāṃ
bʰikṣoś
ca
_ekādaśa-dinād
ūrdʰvaṃ
mahāpātakināṃ
pañcānāṃ
dvādaśa-saṃvatsarād
ūrdʰvaṃ
sapiṇḍīkaraṇa-stʰāne
mr̥taka-artʰam
aparapakṣe
dvādaśyāṃ
śravaṇe
vā
\karoti
/
Line: 14-15
pūrve
_ahani
dvādaśa
brāhmaṇān
\nimantrayed
/
Line: 15-16
apare
_ahani
viṣṇor
ālaya-pārśve
nadī-tīre
gr̥he
vā
_agni-āyatanaṃ
kr̥tvā
_āgʰāraṃ
\juhuyād
/
Line: 16-150,2
agniṃ
paristīrya
_agner
vāyavyāṃ
viṣṭare
darbʰeṣu
tad-rūpaṃ
suvarṇaṃ
vā
saṃstʰāpya
puruṣaṃ
dʰyāyann
oṃ
bʰūḥ
puruṣam
ity
_ādyaiḥ
prāṅ-mukʰaṃ
devaṃ
nārāyaṇam
āvāhya
_āsana-pādya-ācamanāni
\dadyāt
/
Page: 140
Line: 2-4
puruṣasūktena
\snāpayitvā
nārāyaṇāya
\vidmaha
_ity
aṣṭākṣara-mantreṇa
vā
vastra-uttarīya-ābʰaraṇa-pādya-ācamana-puṣpa-gandʰa-dʰūpa-dīpa-akṣata
-
ācamanair
\arcayati
/
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaikhanasa-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.