TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 37
Paragraph: 10
Line: 5
keśava-ādyair
dvādaśa-nāmabʰir
adbʰis
\tarpayet
/
Line: 5-6
pariṣicya
sahasraśīrṣa-ādyair
viṣṇor
nuka-ādyair
dvādaśa-nāmabʰiś
ca
_ājyaṃ
caruṃ
\juhuyāt
/
Line: 7-8
guḍa-ājya-pʰala-yuktaṃ
pāyasaṃ
havir
viṣṇu-gāyatryā
deva-īśāya
nivedya
pādya-ācamana-mukʰa-vāsaṃ
\dadyāt
/
Line: 8-13
agner
dakṣiṇe
darbʰeṣu
_ūtara-agreṣu
dakṣiṇādy
\arcayitvā
nārāyaṇāya
sahasraśīrṣāya
sahasrākṣāya
sahasrapādāya
paramapuruṣāya
paramātmane
paraṃjyotiṣe
parabrahmaṇe
_avyaktāya
sarvakāraṇāya
yajña-īśvarāya
yajñātmane
viśvebʰyo
devebʰyaḥ
sarvābʰyo
devatābʰyaḥ
sādʰyebʰya
_ity
antaiḥ
pāyasaṃ
baliṃ
\dattvā
_ājyam
ebʰir\juhoti
/
Line: 13-16
brāhmaṇān
pādau
prakṣālya
navāni
vastra-uttarīya-ābʰaraṇāni
dattvā
puṣpa-ādyaiḥ
pūjayitvā
dvādaśa-mūrtiṃ
dʰyāyann
upadaṃśa-gʰr̥ta-guḍa-dadʰi-pʰala-yuktaṃ
śvetam
annaṃ
bʰojayitvā
yatʰā-śakti
suvarṇaṃ
dakṣiṇāṃ
\dadāti
/
Line: 16-141,1
sahasraśīrṣa-ādyaiḥ
stutvā
dvādaśa-nāmabʰiḥ
\praṇamed
-
anta-homaṃ
\juhoty
/
Page: 141
Line: 1-2
abʰīṣṭāṃ
parāṃ
gatiṃ
sa
gatvā
viṣṇor
loke
\mahīyate
/
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaikhanasa-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.