TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 37
Previous part

Paragraph: 10  
Line: 5    keśava-ādyair dvādaśa-nāmabʰir adbʰis \tarpayet /
Line: 5-6    
pariṣicya sahasraśīrṣa-ādyair viṣṇor nuka-ādyair dvādaśa-nāmabʰiś ca_ājyaṃ caruṃ \juhuyāt /
Line: 7-8    
guḍa-ājya-pʰala-yuktaṃ pāyasaṃ havir viṣṇu-gāyatryā deva-īśāya nivedya pādya-ācamana-mukʰa-vāsaṃ \dadyāt /
Line: 8-13    
agner dakṣiṇe darbʰeṣu_ūtara-agreṣu dakṣiṇādy \arcayitvā   nārāyaṇāya sahasraśīrṣāya sahasrākṣāya sahasrapādāya paramapuruṣāya paramātmane paraṃjyotiṣe parabrahmaṇe_avyaktāya sarvakāraṇāya yajña-īśvarāya yajñātmane viśvebʰyo devebʰyaḥ sarvābʰyo devatābʰyaḥ sādʰyebʰya_ity antaiḥ pāyasaṃ baliṃ \dattvā_ājyam ebʰir\juhoti /
Line: 13-16    
brāhmaṇān pādau prakṣālya navāni vastra-uttarīya-ābʰaraṇāni dattvā puṣpa-ādyaiḥ pūjayitvā dvādaśa-mūrtiṃ dʰyāyann upadaṃśa-gʰr̥ta-guḍa-dadʰi-pʰala-yuktaṃ śvetam annaṃ bʰojayitvā yatʰā-śakti suvarṇaṃ dakṣiṇāṃ \dadāti /
Line: 16-141,1    
sahasraśīrṣa-ādyaiḥ stutvā dvādaśa-nāmabʰiḥ \praṇamed- anta-homaṃ \juhoty /
Page: 141  
Line: 1-2    
abʰīṣṭāṃ parāṃ gatiṃ sa gatvā viṣṇor loke \mahīyate /

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaikhanasa-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.