TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 38
Previous part

Paragraph: 11  
Line: 3-4    cāturvarṇya-saṃkareṇa_utpannānām anuloma-pratiloma-antarāla-vrātyānām utpattiṃ nāma vr̥ttiṃ ca-_
Line: 4-5    
ūrdʰvajātād adʰojātāyāṃ jāto_anulomo-_
Line: 5    
adʰara-utpannād ūrdʰvajātāyāṃ jātaḥ pratilomas /
Line: 5-6    
tato_anulomād anulomyāṃ jāto_antarālaḥ /
Line: 6-7    
pratilomāt pratilomyāṃ jāto vrātyo \bʰavati /
Line: 7-8    
brahmaṇo mukʰād udbʰūtā brāhmaṇā brāhmaṇyaś ca brahma-r̥ṣayaḥ patnyo \babʰūvus /
Line: 8-9    
teṣāṃ gātra-utpannād brāhmaṇyāṃ a-sagotrāyāṃ vidʰinā sa-mantrakaṃ gr̥hītāyāṃ jāto brāhmaṇaḥ śuddʰo \bʰavet /
Line: 10-11    
vidʰi-hīnam anya-pūrvāyāṃ golako jīvabʰartr̥kā yāṃ kuṇḍaś ca viprau dvau ninditau \syātāṃ /
Line: 11-12    
tasmād adʰo bāhubʰyām utpannāt kṣatriyāt kṣat riyāyāṃ vidʰivat_jātaḥ kṣatriyaḥ śuddʰas /
Line: 12-14    
tayor a-vidʰikaṃ gūḍʰa-utpanno_aśuddʰo bʰoja-ākʰyo na_eva_\abʰiṣecyaḥ- paṭṭa-bandʰo rājñaḥ saināpatyaṃ \karoti /
Line: 14-15    
śuddʰa-abʰāve_a-paṭṭa-bandʰo nr̥̄n \pāyāt /
Line: 15    
tad-vr̥ttaṃ rājavat \syāt /
Line: 15-142,1    
adʰastād ūrubʰyām utpannād vaiśyād vaiśyā yāṃ tatʰā vaiśyaḥ śuddʰo /
Page: 142  
Line: 1-2    
vidʰi-varjaṃ maṇikāro_aśuddʰo maṇi-muktādi-vedʰaḥ śaṅkʰa-valaya-kārī \syāt /

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaikhanasa-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.