TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 38
Paragraph: 11
Line: 3-4
cāturvarṇya-saṃkareṇa
_utpannānām
anuloma-pratiloma-antarāla-vrātyānām
utpattiṃ
nāma
vr̥ttiṃ
ca
-_
Line: 4-5
ūrdʰvajātād
adʰojātāyāṃ
jāto
_anulomo
-_
Line: 5
adʰara-utpannād
ūrdʰvajātāyāṃ
jātaḥ
pratilomas
/
Line: 5-6
tato
_anulomād
anulomyāṃ
jāto
_antarālaḥ
/
Line: 6-7
pratilomāt
pratilomyāṃ
jāto
vrātyo
\bʰavati
/
Line: 7-8
brahmaṇo
mukʰād
udbʰūtā
brāhmaṇā
brāhmaṇyaś
ca
brahma-r̥ṣayaḥ
patnyo
\babʰūvus
/
Line: 8-9
teṣāṃ
gātra-utpannād
brāhmaṇyāṃ
a-sagotrāyāṃ
vidʰinā
sa-mantrakaṃ
gr̥hītāyāṃ
jāto
brāhmaṇaḥ
śuddʰo
\bʰavet
/
Line: 10-11
vidʰi-hīnam
anya-pūrvāyāṃ
golako
jīvabʰartr̥kā
yāṃ
kuṇḍaś
ca
viprau
dvau
ninditau
\syātāṃ
/
Line: 11-12
tasmād
adʰo
bāhubʰyām
utpannāt
kṣatriyāt
kṣat
riyāyāṃ
vidʰivat
_jātaḥ
kṣatriyaḥ
śuddʰas
/
Line: 12-14
tayor
a-vidʰikaṃ
gūḍʰa-utpanno
_aśuddʰo
bʰoja-ākʰyo
na
_eva
_\abʰiṣecyaḥ
-
paṭṭa-bandʰo
rājñaḥ
saināpatyaṃ
\karoti
/
Line: 14-15
śuddʰa-abʰāve
_a-paṭṭa-bandʰo
nr̥̄n
\pāyāt
/
Line: 15
tad-vr̥ttaṃ
rājavat
\syāt
/
Line: 15-142,1
adʰastād
ūrubʰyām
utpannād
vaiśyād
vaiśyā
yāṃ
tatʰā
vaiśyaḥ
śuddʰo
/
Page: 142
Line: 1-2
vidʰi-varjaṃ
maṇikāro
_aśuddʰo
maṇi-muktādi-vedʰaḥ
śaṅkʰa-valaya-kārī
\syāt
/
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaikhanasa-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.