TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 39
Previous part

Paragraph: 12  
Line: 3    atʰa padbʰyām utpannāt_śūdrāt_śudrāyāṃ nyāyena śūdraḥ śuddʰaḥ /
Line: 4-5    
jārān mālavako ninditaḥ śūdro_aśvapālo_aśva-tr̥ṇa-hārī ca-_
Line: 5    
ity ete cāturvarṇikās /
Line: 5-6    
teṣām eva saṃskareṇa_utpannāḥ sarve_anuloma-ādyāḥ /
Line: 6-7    
brāhmaṇāt kṣatriya-kanyāyāṃ jātaḥ savarṇo_anulomeṣu mukʰyo /
Line: 7-8    
asya vr̥ttir ātʰarvaṇaṃ karma-aśva-hasti-ratʰa-saṃvāhanam ārohaṇaṃ rajñaḥ saināpatyaṃ ca_āyurveda-kr̥tyaṃ /
Line: 8    
gūḍʰa-utpanno_abʰiniṣakta-ākʰyo_ /
Line: 9    
abʰiṣiktaś cet_nr̥po bʰūyād aṣṭāṅgam āyurvedaṃ bʰūta-tantraṃ \saṃpaṭet /
Line: 9-11    
tad-ukta-ācāro dayā-yuktaḥ satya-vādī tad-vidʰānena sarvaprāṇi-hitaṃ \kuryāt /
Line: 11    
jyotir gaṇana-ādika-adʰika-vr̥ttir /
Line: 11-12    
viprād vaiśyāyām ambaṣṭʰaḥ kakṣyājīvya-āgneyanartako dʰvajaviśrāvī śalya-cikitsī /
Line: 13    
jarāt kumbʰakāraḥ kulāla-vr̥ttir na_āpito nābʰer ūrdʰva-vaptā ca /
Line: 14-15    
kṣatriyād vaiśyāyāṃ madguḥ śreṣṭʰitvaṃ prāpto mahānarma-ākʰyaś ca vaiśya-vr̥ttiḥ kṣātram karma na_\ācarati /
Line: 15    
gūḍʰād āśviko_aśva-kraya-vikrayī \syāt /

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaikhanasa-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.