TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 39
Paragraph: 12
Line: 3
atʰa
padbʰyām
utpannāt
_śūdrāt
_śudrāyāṃ
nyāyena
śūdraḥ
śuddʰaḥ
/
Line: 4-5
jārān
mālavako
ninditaḥ
śūdro
_aśvapālo
_aśva-tr̥ṇa-hārī
ca
-_
Line: 5
ity
ete
cāturvarṇikās
/
Line: 5-6
teṣām
eva
saṃskareṇa
_utpannāḥ
sarve
_anuloma-ādyāḥ
/
Line: 6-7
brāhmaṇāt
kṣatriya-kanyāyāṃ
jātaḥ
savarṇo
_anulomeṣu
mukʰyo
/
Line: 7-8
asya
vr̥ttir
ātʰarvaṇaṃ
karma-aśva-hasti-ratʰa-saṃvāhanam
ārohaṇaṃ
rajñaḥ
saināpatyaṃ
ca
_āyurveda-kr̥tyaṃ
/
Line: 8
gūḍʰa-utpanno
_abʰiniṣakta-ākʰyo
_ /
Line: 9
abʰiṣiktaś
cet
_nr̥po
bʰūyād
aṣṭāṅgam
āyurvedaṃ
bʰūta-tantraṃ
vā
\saṃpaṭet
/
Line: 9-11
tad-ukta-ācāro
dayā-yuktaḥ
satya-vādī
tad-vidʰānena
sarvaprāṇi-hitaṃ
\kuryāt
/
Line: 11
jyotir
gaṇana-ādika-adʰika-vr̥ttir
vā
/
Line: 11-12
viprād
vaiśyāyām
ambaṣṭʰaḥ
kakṣyājīvya-āgneyanartako
dʰvajaviśrāvī
śalya-cikitsī
/
Line: 13
jarāt
kumbʰakāraḥ
kulāla-vr̥ttir
na
_āpito
nābʰer
ūrdʰva-vaptā
ca
/
Line: 14-15
kṣatriyād
vaiśyāyāṃ
madguḥ
śreṣṭʰitvaṃ
prāpto
mahānarma-ākʰyaś
ca
vaiśya-vr̥ttiḥ
kṣātram
karma
na
_\ācarati
/
Line: 15
gūḍʰād
āśviko
_aśva-kraya-vikrayī
\syāt
/
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaikhanasa-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.