TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 40
Paragraph: 13
Page: 143
Line: 1-2
viprāt
_śūdrāyāṃ
pāraśavo
bʰadrakālī-pūjana-citrakarma-aṅgavidyā-tūryagʰoṣaṇa-mardana-vr̥ttir
/
Line: 2-3
jāra-utpanno
niṣādo
vyāḍādi-mr̥gahiṃsā-kārī
/
Line: 3
rājanyataḥ
śūdrāyām
ugraḥ
sudaṇḍya-daṇḍana-kr̥tyo
/
Line: 3-4
jārāt
_śūlikaḥ
śūlārohaṇādi-yātanā-kr̥tyo
/
Line: 4-5
vaiśyataḥ
śūdrāyāṃ
cūcukaḥ
kramukata-ambūla-śarkarādi-kraya-vikrayī
/
Line: 5-6
gūḍʰāt
kaṭakāraḥ
kaṭakārī
ca
_iti
/
Line: 6-7
tato
_anulomād
anulomāyāṃ
jātaś
ca
_anulomaḥ
pitur
mātur
vā
jātaṃ
vr̥ttiṃ
\bʰajeta
/
Line: 7-9
kṣatriyād
viprakanyāyāṃ
mantravat
_jātaḥ
sūtaḥ
pratilomeṣu
mukʰyo
_ayaṃ
mantrahīna-upanīto
dvijadʰarma-hīno
/
Line: 9
asya
vr̥ttir
dʰarma-anubodʰanaṃ
rājño
_anna-saṃskāraś
ca
/
Line: 10-11
jāreṇa
mantrahīna-jo
ratʰakāro
dvijatva-vihīnaḥ
śūdra-kr̥tyo
_aśvānāṃ
poṣaṇa-damanādi-paricaryā-jīvī
/
Line: 11-13
vaiśyād
brāhmaṇyāṃ
māgadʰaḥ
-
śūdrair
apy
abʰojyān
no
_aspr̥śyaḥ
sarvavandī
praśaṃsā-kīrtana-gāna-preṣaṇa-vr̥ttir
/
Line: 13
gūḍʰāc
cakrī
lavaṇa-taila-vikretā
\syāt
/
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaikhanasa-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.