TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 40
Previous part

Paragraph: 13  
Page: 143  
Line: 1-2    viprāt_śūdrāyāṃ pāraśavo bʰadrakālī-pūjana-citrakarma-aṅgavidyā-tūryagʰoṣaṇa-mardana-vr̥ttir /
Line: 2-3    
jāra-utpanno niṣādo vyāḍādi-mr̥gahiṃsā-kārī /
Line: 3    
rājanyataḥ śūdrāyām ugraḥ sudaṇḍya-daṇḍana-kr̥tyo /
Line: 3-4    
jārāt_śūlikaḥ śūlārohaṇādi-yātanā-kr̥tyo /
Line: 4-5    
vaiśyataḥ śūdrāyāṃ cūcukaḥ kramukata-ambūla-śarkarādi-kraya-vikrayī /
Line: 5-6    
gūḍʰāt kaṭakāraḥ kaṭakārī ca_iti /
Line: 6-7    
tato_anulomād anulomāyāṃ jātaś ca_anulomaḥ pitur mātur jātaṃ vr̥ttiṃ \bʰajeta /
Line: 7-9    
kṣatriyād viprakanyāyāṃ mantravat_jātaḥ sūtaḥ pratilomeṣu mukʰyo_ayaṃ mantrahīna-upanīto dvijadʰarma-hīno /
Line: 9    
asya vr̥ttir dʰarma-anubodʰanaṃ rājño_anna-saṃskāraś ca /
Line: 10-11    
jāreṇa mantrahīna-jo ratʰakāro dvijatva-vihīnaḥ śūdra-kr̥tyo_aśvānāṃ poṣaṇa-damanādi-paricaryā-jīvī /
Line: 11-13    
vaiśyād brāhmaṇyāṃ māgadʰaḥ- śūdrair apy abʰojyān no_aspr̥śyaḥ sarvavandī praśaṃsā-kīrtana-gāna-preṣaṇa-vr̥ttir /
Line: 13    
gūḍʰāc cakrī lavaṇa-taila-vikretā \syāt /

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaikhanasa-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.