TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 41
Previous part

Paragraph: 14  
Line: 14-15    vaiśyān nr̥pāyām āyogavas tantu-vāyaḥ paṭa-kartā vastra-kāṃsya-uapjīvī /
Line: 15    
gūḍʰa-ācārāt pulindo_araṇya-vr̥ttir duṣṭamr̥ga-sattva-gʰātī /
Line: 16-17    
śūdrāt kṣatriyāyāṃ pulkasaḥ kr̥takāṃ ārkṣāṃ surāṃ \hutvā pācako \vikrīnīta /
Line: 17    
cora-vr̥ttād velavo janbʰana-nartana-gāna-kr̥tyaḥ /
Page: 144  
Line: 1-2    
śūdrād vaiśyāyāṃ vaidehakaḥ śūdra-aspr̥śyas tair apy abʰojya-anno vanya-vr̥ttir aja-mahiṣa-gopālas tad-rasān vikrayī /
Line: 2-3    
cauryāc cakriko lavaṇa-taila-piṇyāka-jīvī /
Line: 3-6    
śūdrād brāhmaṇyāṃ caṇḍālaḥ sīsaka-ālāyasa-ābʰaraṇo vardʰrā-bandʰa-kaṇṭʰaḥ kakṣe jʰallarī-yukto yatas tataś caran sarvakarma-bahiṣkr̥taḥ pūrvāhṇe grāma-ādau vītʰyām anyatra_api malāny apakr̥ṣya bahir \apohayati /
Line: 6    
grāmād bahir dūre svajātīyair \nivaset /
Line: 6-7    
madʰyāhnāt paraṃ grāme na \viśaty ayaṃ /
Line: 7    
\viśec ced rājñā vadʰyo /
Line: 7-8    
anyatʰā bʰrūṇahatyām \avāpnoty /
Line: 8    
antarāl-vratyāś ca /
Line: 8-10    
cūcukād viprāyāṃ takṣako_aspr̥śyo jʰallarī-hasto dārukāraḥ suvarṇakāro_ayaskāraḥ kāṃsyakāro /
Line: 10    
kṣatriyāyāṃ matsya-bandʰur matsyabandʰī /
Line: 10-11    
vaiśyāyāṃ sāmudraḥ samudrapaṇya-jīvī matsya-gʰātī ca \syāt /

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaikhanasa-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.