TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 41
Paragraph: 14
Line: 14-15
vaiśyān
nr̥pāyām
āyogavas
tantu-vāyaḥ
paṭa-kartā
vastra-kāṃsya-uapjīvī
/
Line: 15
gūḍʰa-ācārāt
pulindo
_araṇya-vr̥ttir
duṣṭamr̥ga-sattva-gʰātī
/
Line: 16-17
śūdrāt
kṣatriyāyāṃ
pulkasaḥ
kr̥takāṃ
vā
ārkṣāṃ
vā
surāṃ
\hutvā
pācako
\vikrīnīta
/
Line: 17
cora-vr̥ttād
velavo
janbʰana-nartana-gāna-kr̥tyaḥ
/
Page: 144
Line: 1-2
śūdrād
vaiśyāyāṃ
vaidehakaḥ
śūdra-aspr̥śyas
tair
apy
abʰojya-anno
vanya-vr̥ttir
aja-mahiṣa-gopālas
tad-rasān
vikrayī
/
Line: 2-3
cauryāc
cakriko
lavaṇa-taila-piṇyāka-jīvī
/
Line: 3-6
śūdrād
brāhmaṇyāṃ
caṇḍālaḥ
sīsaka-ālāyasa-ābʰaraṇo
vardʰrā-bandʰa-kaṇṭʰaḥ
kakṣe
jʰallarī-yukto
yatas
tataś
caran
sarvakarma-bahiṣkr̥taḥ
pūrvāhṇe
grāma-ādau
vītʰyām
anyatra
_api
malāny
apakr̥ṣya
bahir
\apohayati
/
Line: 6
grāmād
bahir
dūre
svajātīyair
\nivaset
/
Line: 6-7
madʰyāhnāt
paraṃ
grāme
na
\viśaty
ayaṃ
/
Line: 7
\viśec
ced
rājñā
vadʰyo
/
Line: 7-8
anyatʰā
bʰrūṇahatyām
\avāpnoty
/
Line: 8
antarāl-vratyāś
ca
/
Line: 8-10
cūcukād
viprāyāṃ
takṣako
_aspr̥śyo
jʰallarī-hasto
dārukāraḥ
suvarṇakāro
_ayaskāraḥ
kāṃsyakāro
vā
/
Line: 10
kṣatriyāyāṃ
matsya-bandʰur
matsyabandʰī
/
Line: 10-11
vaiśyāyāṃ
sāmudraḥ
samudrapaṇya-jīvī
matsya-gʰātī
ca
\syāt
/
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaikhanasa-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.