TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 42
Paragraph: 15
Line: 12-13
ambaṣṭʰād
viprāyāṃ
nāvikaḥ
samudrapaṇya-matsya-jīvī
samudra-laṅgʰanāṃ
nāvaṃ
\plāvayati
/
Line: 13-14
kṣatriyāyām
adʰonāpito
nābʰer
adʰo
roma-vaptā
/
Line: 14
madgor
viprāyāṃ
veṇuko
veṇu-vīṇā-vādī
/
Line: 14-15
kṣatriyāyāṃ
karmakaraḥ
karmakārī
/
Line: 15
vaidehakād
viprāyāṃ
carmakāraś
carma-jīvī
/
Line: 16
nr̥pāyāṃ
sūcikaḥ
sūcī-vedʰana-kr̥tyavān
/
Line: 16-17
āyogavād
viprāyāṃ
tāmras
tāmra-jīvī
/
Line: 17
nr̥pāyāṃ
kʰanakaḥ
kʰanana-jīvī
/
Line: 17-18
kʰananān
nr̥pāyām
udbandʰakaḥ
śūdra-aspr̥śyo
vastra-nirṇejakaḥ
/
Line: 18-19
pulkasād
viprāyāṃ
rajako
vastrāṇāṃ
rajo-nirṇejakaś
/
Line: 19-145,2
caṇḍālād
viprāyāṃ
śvapacaḥ
caṇḍālavac
cihna-yukto
nitya-nindyaḥ
sarvakarma-bahiṣkāryo
nagaryādau
mala-apohakaḥ
śmaśāne
\vasan
heyapātra-grāhī
pretam
abandʰukaṃ
\visr̥jeta
/
Page: 145
Line: 3-4
vadʰyān
hatvā
tad-vastrādi-grāhī
parādʰīna-āhāro
bʰinnapātra-bʰojī
śvamāṃsa-bʰakṣī
carma-vāra-vāṇa-vāṇijya-kārī
\syāt
/
Line: 4-5
tasmān
nikr̥ṣṭe
sute
samutpanne
patito
naṣṭo
gʰorān
narakān
\vrajati
/
Line: 5-6
sat-putro
narakebʰyas
trāyakaḥ
pitr̥̄n
\pāvayitvā
śubʰāṃl
lokān
\nayati
/
Line: 6-8
tasmād
brāhmaṇādyāḥ
savarṇāyāṃ
vidʰivat
putram
\utpādayeyur
_iti
vikʰanāḥ
/
End
of
the
text
.
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaikhanasa-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.