TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 42
Previous part

Paragraph: 15  
Line: 12-13    ambaṣṭʰād viprāyāṃ nāvikaḥ samudrapaṇya-matsya-jīvī samudra-laṅgʰanāṃ nāvaṃ \plāvayati /
Line: 13-14    
kṣatriyāyām adʰonāpito nābʰer adʰo roma-vaptā /
Line: 14    
madgor viprāyāṃ veṇuko veṇu-vīṇā-vādī /
Line: 14-15    
kṣatriyāyāṃ karmakaraḥ karmakārī /
Line: 15    
vaidehakād viprāyāṃ carmakāraś carma-jīvī /
Line: 16    
nr̥pāyāṃ sūcikaḥ sūcī-vedʰana-kr̥tyavān /
Line: 16-17    
āyogavād viprāyāṃ tāmras tāmra-jīvī /
Line: 17    
nr̥pāyāṃ kʰanakaḥ kʰanana-jīvī /
Line: 17-18    
kʰananān nr̥pāyām udbandʰakaḥ śūdra-aspr̥śyo vastra-nirṇejakaḥ /
Line: 18-19    
pulkasād viprāyāṃ rajako vastrāṇāṃ rajo-nirṇejakaś /
Line: 19-145,2    
caṇḍālād viprāyāṃ śvapacaḥ caṇḍālavac cihna-yukto nitya-nindyaḥ sarvakarma-bahiṣkāryo nagaryādau mala-apohakaḥ śmaśāne \vasan heyapātra-grāhī pretam abandʰukaṃ \visr̥jeta /
Page: 145  
Line: 3-4    
vadʰyān hatvā tad-vastrādi-grāhī parādʰīna-āhāro bʰinnapātra-bʰojī śvamāṃsa-bʰakṣī carma-vāra-vāṇa-vāṇijya-kārī \syāt /
Line: 4-5    
tasmān nikr̥ṣṭe sute samutpanne patito naṣṭo gʰorān narakān \vrajati /
Line: 5-6    
sat-putro narakebʰyas trāyakaḥ pitr̥̄n \pāvayitvā   śubʰāṃl lokān \nayati /
Line: 6-8    
tasmād brāhmaṇādyāḥ savarṇāyāṃ vidʰivat putram \utpādayeyur_iti vikʰanāḥ /


End of the text.


This text is part of the TITUS edition of Black Yajur-Veda: Vaikhanasa-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.