TITUS
Text collection: YVS 
Black Yajur-Veda
Text: VisnDhS 
Vaiṣṇava-Dharmasūtra


On the basis of the edition
Viṣṇusmr̥ti,
edited by V. Krishnamacharya,
The Adyar Library Series, vol. 93 (in 2 parts),
Madras: The Adyar Library and Research Center, 1964

edited by I. Shima,
collated by T. Hayashi
under the guidance of Y. Ikari
at the Institute for Research in Humanities, Kyōtō University
in August 1991
(yanom@cc.kyoto-su.ac.jp or ikari@zinbun.kyoto-u.ac.jp)
TITUS version by Jost Gippert,
Frankfurt a/M, 28.2.1998 / 21.6.1998 / 19.10.1999 / 1.6.2000 / 7.12.2008 / 21.4.2012




Conventions:
Original text input system:
(1)   Sanskrit characters which should bear diacritical marks when Romanized have been input mostly by capitals.
   vowels:   a, aa, i, ii, u, uu, R, RR, L, e, ai, o, au
   gutturals:   k, kh, g, gh, G
   palatals:   c, ch, j, jh, J
   linguals:   T, Th, D, Dh, N
   dentals:   t, th, d, dh, n
   labials:   p, ph, b, bh, m
   semivowels:   y, r, l, v
   sibilants:   z, S, s
   aspiration:   h
   anusvāra:   M
   visarga:   H
Converted text input system:
   vowels:   a, ā, i, ī, u, ū, , r̥̄, , e, ai, o, au
   gutturals:   k, , g, ,
   palatals:   c, , j, , ñ
   linguals:   , ṭʰ, , ḍʰ,
   dentals:   t, , d, , n
   labials:   p, , b, , m
   semivowels:   y, r, l, v
   sibilants:   ś, , s
   aspiration:   h
   anusvāra:   
   visarga:   

(2) Members of a compound are separated by ʽ-'.
(3) External vowel sandhi is decomposed with ʽ_' (originally by carets).
(4) Verbs are marked by ʽ\'.
(5) The negative prefix (a-/an-) is, as a rule, separated from the main part by a hyphen (e.g. a-mr̥ta).

N.B.
The part beginning with askerisk (*) is emended by us. The original
reading of the Adyar Library edition is indicated in square brackets.





Part: 1 
Part I


Chapter: 1 
Verse: 1 
Halfverse: a    
brahma-rātryāṃ vyatītāyāṃ prabuddʰe padma-saṃbʰave /
Halfverse: c    
viṣṇuḥ sisr̥kṣur\ bʰūtāni jñātvā\ bʰūmiṃ jala-anugām //

Verse: 2 
Halfverse: a    
jala-krīḍā-ruci śubʰaṃ kalpa-ādʰiṣu yatʰā purā /
Halfverse: c    
vārāham āstʰito rūpam ujjahāra\ vasuṃdʰarām //

Verse: 3 
Halfverse: a    
veda-pādo yūpa-daṃṣṭraḥ kratu-dantaś citī-mukʰaḥ /
Halfverse: c    
agni-jihvo darbʰa-romā brahma-śīrṣo mahā-tapāḥ //

Verse: 4 
Halfverse: a    
aho-rātra-īkṣaṇo divyo veda-aṅga-śruti-bʰūṣaṇaḥ /
Halfverse: c    
ājya-nāsaḥ sruva-tuṇḍaḥ sāma-gʰoṣa-svano mahān //

Verse: 5 
Halfverse: a    
dʰarma-satya-mayaḥ śrīmān krama-vikrama-satkr̥taḥ /
Halfverse: c    
prāyaścitta-mahā-gʰoṇaḥ paśu-jānur mahā-kr̥tiḥ //

Verse: 6 
Halfverse: a    
udgātra-antro homa-liṅgo bīja-oṣadʰi-mahā-pʰalaḥ /
Halfverse: c    
vedy-antara-ātmā mantra-spʰig-vikr̥taḥ soma-śoṇitaḥ /

Verse: 7 
Halfverse: a    
vedi-skandʰo havir gandʰo havya-kavya-ādi-vega-vān /
Halfverse: c    
prāgvaṃṣa-kāyo dyuti-mān nānā-dīkṣābʰir anvitaḥ //

Verse: 8 
Halfverse: a    
dakṣiṇā-hr̥dayo yoga-mahā-mantra-mayo mahān /
Halfverse: c    
upākarma-uṣṭʰa-ruciraḥ pravargya-āvarta-bʰūṣaṇaḥ //

Verse: 9 
Halfverse: a    
nānā-ccʰando-gati-patʰo guhya-upaniṣad-āsanaḥ /
Halfverse: c    
cʰāyā-patnī-sahāyo vai maṇi-śr̥ṅga iva_uditaḥ //

Verse: 10 
Halfverse: a    
mahīṃ sāgara-paryantāṃ sa-śaila-vana-kānanāṃ /
Halfverse: c    
eka-arṇava-jala-bʰraṣṭām eka-arṇava-gataḥ prabʰuḥ //

Verse: 11 
Halfverse: a    
daṃṣṭra-agreṇa samuddʰr̥tya lokānāṃ hita-kāmyayā /
Halfverse: c    
ādi-devo mahā-yogī cakāra\ jagatīṃ punaḥ //

Verse: 12 
Halfverse: a    
evaṃ yajña-varāheṇa bʰūtvā bʰūta-hita-artʰinā /
Halfverse: c    
uddʰr̥tā pr̥tʰivī devī rasātala-gatā purā //

Verse: 13 
Halfverse: a    
uddʰr̥tya\ niścale stʰāne stʰāpayitvā\ tatʰā svake /
Halfverse: c    
yatʰā-stʰānaṃ vibʰajya\_āpas tad-gatā madʰusūdanaḥ //

Verse: 14 
Halfverse: a    
sāmudryaś ca samudreṣu nādeyīś ca nadīṣu ca /
Halfverse: c    
palvaleṣu ca pālvalyaḥ saraḥsu ca saro-bʰavāḥ //

Verse: 15 
Halfverse: a    
pātāla-saptakaṃ (cakre lokānāṃ saptakaṃ tatʰā /
Halfverse: c    
dvīpānām udadʰīnāṃ ca stʰānāni vividʰāni ca //

Verse: 16 
Halfverse: a    
stʰāna-pālān loka-pālān nadīḥ śaila-vanaspatīn /
Halfverse: c    
r̥ṣīṃś ca sapta dʰarma-jñān vedān sa-anṅān sura-asurān //

Verse: 17 
Halfverse: a    
piśāca-uraga-gandʰarva-yakṣa-rākṣasa-mānuṣān /
Halfverse: c    
paśu-pakṣi-mr̥ga-ādyāṃś ca bʰūta-grāmaṃ catur-vidʰam /
Halfverse: e    
megʰa-indra-cāpa-śampā-ādyān yajñāṃś ca vividʰāṃs tatʰā //

Verse: 18 
Halfverse: a    
evaṃ varāho bʰagavān kr̥tvā\_idaṃ sa-cara-acaram /
Halfverse: c    
jagaj jagāma\ lokānām avijñātāṃ tadā gatim //

Verse: 19 
Halfverse: a    
avijñātāṃ gatiṃ yāte\ deva-deve janārdane /
Halfverse: c    
vasudʰā cintayām āsa\ dʰr̥tir me bʰaviṣyati\ //

Verse: 20 
Halfverse: a    
pr̥ccʰāmi\ kaśyapaṃ gatvā sa me (vakṣyaty a-saṃśayam /
Halfverse: c    
madīyāṃ (vahate cintāṃ nityam eva mahā-muniḥ //

Verse: 21 
Halfverse: a    
evaṃ niścayaṃ kr̥tvā devī strī-rūpa-dʰāriṇī /
Halfverse: c    
jagāma\ kaśyapaṃ draṣṭuṃ dr̥ṣṭavāṃs tāṃ ca kaśyapaḥ //

Verse: 22 
Halfverse: a    
nīla-paṅka-ja-patra-akṣīṃ śārada-indu-nibʰa-ānanām /
Halfverse: c    
ali-saṃgʰāla-kāṃ śubʰrāṃ bandʰu-jīvā-dʰarāṃ śubʰām //

Verse: 23 
Halfverse: a    
su-bʰrūṃ su-sūkṣma-daśanāṃ cāru-nāsāṃ nata-bʰruvam /
Halfverse: c    
kambu-kaṇṭʰīṃ saṃhata-ūrūṃ pīna-ūrujagʰana-stʰalām /

Verse: 24 
Halfverse: a    
virejatuḥ\ stanau yasyāḥ samau pīnau nirantarau /
Halfverse: c    
śakra-ibʰa-kumbʰa-saṃkāśau śāta-kumbʰa-sama-dyutī //

Verse: 25 
Halfverse: a    
mr̥ṇāla-komalau bāhū karau kisalaya-upamau /
Halfverse: c    
rukma-stambʰa-nibʰāv ūrū gūḍʰe śliṣṭe ca jānunī //

Verse: 26 
Halfverse: a    
jaṅgʰe virome su-same pādāv ati-mano-ramau /
Halfverse: c    
jagʰanaṃ ca gʰanaṃ madʰyaṃ yatʰā kesariṇaḥ śiśoḥ //

Verse: 27 
Halfverse: a    
prabʰā-yutā nakʰās tāmrā rūpaṃ sarva-mano-haram /
Halfverse: c    
kurvāṇāṃ vīkṣitair nityaṃ nīla-utpala-yutā diśaḥ //

Verse: 28 
Halfverse: a    
kurvāṇāṃ prabʰayā devīṃ tatʰā vitimirā diśaḥ /
Halfverse: c    
su-sūkṣma-śukla-vasanāṃ ratna-uttama-vibʰūṣitāṃ //

Verse: 29 
Halfverse: a    
pada-nyāsair vasu-matīṃ sa-padmām iva kurvatīṃ /
Halfverse: c    
rūpa-yauvana-saṃpannāṃ vinīta-vad upastʰitām //

Verse: 30 
Halfverse: a    
samīpam āgatāṃ dr̥ṣṭvā pūjayitvā_atʰa kaśyapaḥ /
Halfverse: c    
uvāca\ tāṃ vara-ārohe vijñātaṃ hr̥d-gataṃ mayā //

Verse: 31 
Halfverse: a    
dʰare tava viśāla-akṣi gaccʰa\ devi janārdanam /
Halfverse: c    
sa te vakṣyaty aśeṣeṇa bʰāvinī te yatʰā dʰr̥tiḥ //

Verse: 32 
Halfverse: a    
kṣīra-ude vasatis tasya mayā jñātā śubʰa-ānane /
Halfverse: c    
dʰyāna-yogena cārv-aṅgi tvad-artʰaṃ tat-prasādataḥ //

Verse: 33 
Halfverse: a    
ity evam uktā saṃpūjya kaśyapaṃ vasudʰā tataḥ /
Halfverse: c    
prayayau\ keśavaṃ draṣṭuṃ kṣīra-udam atʰa sāgaram //

Verse: 34 
Halfverse: a    
dadarśa\_amr̥ta-nidʰiṃ candra-raśmi-mano-haram /
Halfverse: c    
pavana-kṣobʰa-saṃjāta-vīcī-śata-samākulam //

Verse: 35 
Halfverse: a    
himavac-cʰata-saṃkāśaṃ bʰū-maṇḍalam iva_aparam //
Halfverse: c    
vīcī-hastaiḥ pracalitair āhvayānam iva kṣitim //

Verse: 36 
Halfverse: a    
tair eva śuklatāṃ candre vidadʰānam iva_aniśam /
Halfverse: c    
antara-stʰena hariṇā vigata-aśeṣa-kalmaṣam //

Verse: 37 
Halfverse: a    
yasmāt tasmād dʰārayantaṃ su-śuklāṃ tanum ūrjitām /
Halfverse: c    
pāṇḍuraṃ kʰa-gama-agamyam adʰo-bʰuvana-vartinam //

Verse: 38 
Halfverse: a    
indra-nīla-kaḍāra-āḍʰyaṃ viparītam iva_ambaram /
Halfverse: c    
pʰala-āvalī-samudbʰūta-vana-saṃgʰam iva_ācitam //

Verse: 39 
Halfverse: a    
nirmokam iva śeṣa-aher vistīrṇa-antam atīva hi /
Halfverse: c    
taṃ dr̥ṣṭvā tatra madʰya-stʰaṃ daḍr̥śe\ keśava-ālayam //

Verse: 40 
Halfverse: a    
anirdeśya-parīmāṇam anirdeśya-r̥ddʰi-saṃyutam /
Halfverse: c    
śeṣa-paryaṅka-gaṃ tasmin dadarśa\ madʰu-sūdanam //

Verse: 41 
Halfverse: a    
śeṣa-ahi-pʰaṇa-ratna-aṃśu-dur-vibʰāvya-mukʰa-ambujam /
Halfverse: c    
śaśa-aṅka-śata-saṃkāśaṃ sūrya-ayuta-sama-prabʰam //

Verse: 42 
Halfverse: a    
pīta-vāsa-sama-kṣobʰyaṃ *sarva-ratna-vibʰūṣitam / [savaratna-]
Halfverse: c    
mukuṭena_arka-varṇena kuṇḍalābʰyāṃ virājitam //

Verse: 43 
Halfverse: a    
saṃvāhyamāna-aṅgʰri-yugaṃ lakṣmyā kara-talaiḥ śubʰaiḥ /
Halfverse: c    
śarīra-dʰāribʰiḥ śastraiḥ sevyamānaṃ samantataḥ //

Verse: 44 
Halfverse: a    
taṃ dr̥ṣṭvā puṇḍarīka-akṣaṃ vavande\ madʰu-sūdanam /
Halfverse: c    
jānubʰyām avaniṃ gatvā vijñāpayati\ ca_apy atʰa //

Verse: 45 
Halfverse: a    
uddʰr̥tā_ahaṃ tvayā deva rasātala-talaṃ gatā /
Halfverse: c    
sva-stʰāne stʰāpitā viṣṇo lokānāṃ hita-kāmyayā //

Verse: 46 
Halfverse: a    
tatra_adʰunā hi deva-īśa dʰr̥tir me bʰaviṣyati\ /
Halfverse: c    
evam uktas tayā devyā devo vacanam abravīt //

Verse: 47 
Halfverse: a    
varṇa-āśrama-ācāra-ratāḥ santaḥ śāstra-eka-tat-parāḥ /
Halfverse: c    
tvāṃ dʰare dʰārayiṣyanti\ teṣāṃ tvad-bʰāra āhitaḥ //

Verse: 48 
Halfverse: a    
evam uktā vasu-matī deva-devam abʰāṣata /
Halfverse: c    
varṇānām āśramāṇāṃ ca dʰarmān vada sanātana //

Verse: 49 
Halfverse: a    
tvatto_aham śrotum\ iccʰāmi\ tvaṃ hi me paramā gatiḥ //
Halfverse: c    
namas te deva-deva-īśa deva-ari-bala-sūdana //

Verse: 50 
Halfverse: a    
nārāyaṇa jagan-nātʰa śaṅkʰa-cakra-gadā-dʰara /
Halfverse: c    
padma-nābʰa hr̥ṣīkeśa mahā-bala-parākrama //

Verse: 51 
Halfverse: a    
ati-indriya su-duṣ-pāra deva śārṅga-dʰanur-dʰara /
Halfverse: c    
varāha bʰīma govinda purāṇa puruṣa-uttama //

Verse: 52 
Halfverse: a    
hiraṇya-keśa viśva-akṣa yajña-mūrte nir-añjana /
Halfverse: c    
kṣetra-kṣetra-jña-deva-īśa salila-arṇava-śāyaka //

Verse: 53 
Halfverse: a    
mantra mantra-vaha_acintya veda-veda-aṅga-vigraha /
Halfverse: c    
jagato_asya samagrasya sr̥ṣṭi-saṃhāra-kāraka //

Verse: 54 
Halfverse: a    
dʰarma-adʰarma-jña dʰarma-aṅga dʰarma-yone vara-prada /
Halfverse: c    
viṣvak-sena_amr̥ta vyoma madʰu-kaiṭabʰa-sūdana //

Verse: 55 
Halfverse: a    
br̥hatāṃ br̥ṃhaṇa_ajñeya sarva sarva-abʰaya-prada /
Halfverse: c    
vareṇya_anagʰa jīmūta jagan-nirmāṇa-kāraka //

Verse: 56 
Halfverse: a    
āpyāyana apāṃ stʰāna caitanya-ādʰāra niṣkriya /
Halfverse: c    
sapta-śīrṣa-adʰvara-guro purāṇa-puruṣa-uttama //

Verse: 57 
Halfverse: a    
dʰruva_akṣara su-sūkṣma-īśa bʰakta-vatsala pāvana /
Halfverse: c    
tvaṃ gatiḥ sarva-devānāṃ tvaṃ gatir brahma-vādinām //

Verse: 58 
Halfverse: a    
tatʰā vidita-vedyānāṃ gatis tvaṃ puruṣa-uttama /
Halfverse: c    
prapannā_asmi\ jagan-nātʰa dʰruvaṃ vācaspatiṃ prabʰum //

Verse: 59 
Halfverse: a    
su-brahmaṇyam an-ādʰr̥ṣyaṃ vasu-ṣeṇaṃ vasu-pradam /
Halfverse: c    
mahā-yoga-bala-upetaṃ pr̥śni-garbʰaṃ dʰr̥ta-arciṣam //

Verse: 60 
Halfverse: a    
vāsudevaṃ mahā-ātmānaṃ puṇḍarīka-akṣaṃ acyutam /
Halfverse: c    
sura-asura-guruṃ devaṃ vibʰuṃ bʰūta-mahā-īśvaram //

Verse: 61 
Halfverse: a    
eka-vyūhaṃ catur-bāhuṃ jagat-kāraṇa-kāraṇam /
Halfverse: c    
brūhi\ me bʰagavan dʰarmāṃś cāturvarṇyasya śāśvatān //

Verse: 62 
Halfverse: a    
āśrama-ācāra-saṃyuktān sa-rahasyān sa-saṃgrahān /
Halfverse: c    
evam uktas tu deva-īśaḥ kṣoṇyā kṣoṇīm abʰāṣata //

Verse: 63 
Halfverse: a    
śr̥ṇu devi dʰare dʰarmāṃś cāturvarṇyasya śāśvatān /
Halfverse: c    
āśrama-ācāra-saṃyuktān sa-rahasyān sa-saṃgrahān //

Verse: 64 
Halfverse: a    
ye tu tvāṃ dʰārayiṣyanti\ santas teṣāṃ parāyaṇān /
Halfverse: c    
niṣaṇṇā bʰava vāma-ūru kāñcane_asmin vara-āsane //

Verse: 65 
Halfverse: a    
sukʰa-āsīnā nibodʰa tvaṃ dʰarmān nigadato mama /
Halfverse: c    
śuśruve\ vaiṣṇavān dʰarmān sukʰa-āsīnā dʰarā tadā //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaisnava-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.