TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 2
Previous part

Chapter: 2 
Verse: 1    om / brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraś ca_iti varṇāś catvāraḥ //
Verse: 2    
teṣām ādyā dvi-jātayas trayaḥ //
Verse: 3    
teṣāṃ niṣeka-ādyaḥ śmaśāna-anto mantra-vat kriyā-samūhaḥ //
Verse: 4    
teṣāṃ ca dʰarmāḥ //
Verse: 5    
brāhmaṇasya_adʰyāpanam //
Verse: 6    
kṣatriyasya śastra-nityatā //
Verse: 7    
vaiśyasya paśu-pālanam //
Verse: 8    
śūdrasya dvi-jāti-śuśrūṣā //
Verse: 9    
dvijānāṃ yajana-adʰyayane //
Verse: 10    
atʰa_eteṣāṃ vr̥ttayaḥ //
Verse: 11    
brāhmaṇasya yājana-pratigrahau //
Verse: 12    
kṣatriyasya kṣiti-trāṇam //
Verse: 13    
kr̥ṣi-go-rakṣa-vāṇijya-kusīda-yoni-poṣaṇāni vaiśyasya //
Verse: 14    
śūdrasya sarva-śilpāni //
Verse: 15    
āpady anantarā vr̥ttiḥ //


Verse: 16 
Halfverse: a    
kṣamā satyam damaḥ śaucaṃ dānam indriya-saṃyamaḥ /
Halfverse: c    
ahiṃsā guru-śuśrūṣā tīrtʰa-anusaraṇaṃ dayā //

Verse: 17 
Halfverse: a    
ārjavaṃ lobʰa-śūnyatvaṃ deva-brāhmaṇa-pūjanam /
Halfverse: c    
an-abʰyasūyā ca tatʰā dʰarmaḥ sāmānya ucyate\ //



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaisnava-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.