TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 3
Previous part

Chapter: 3 
Verse: 1    atʰa rāja-dʰarmāḥ //
Verse: 2    
prajā-paripālanam //
Verse: 3    
varṇa-āśramāṇāṃ sve sve dʰarme vyavastʰāpanam //
Verse: 4    
rājā ca jāṅgalaṃ paśavyaṃ sasya-upetaṃ deśam āśrayet\//
Verse: 5    
vaiśya-śūdra-prāyaṃ ca //
Verse: 6    
tatra dʰanva-nr̥-mahī-vāri-vr̥kṣa-giri-durgāṇām anyatamaṃ durgam āśrayet\ //
Verse: 7    
tatra-stʰaś ca sva-sva-grāma-adʰipān kuryāt\ //
Verse: 8    
daśa-adʰyakṣān //
Verse: 9    
śata-adʰyakṣān //
Verse: 10    
deśa-adʰyakṣāṃś ca //
Verse: 11    
grāma-doṣāṇāṃ grāma-adʰyakṣaḥ parihāraṃ kuryāt\ //
Verse: 12    
a-śakto daśa-grāma-adʰyakṣāya nivedayet\ //
Verse: 13    
so_apy a-śaktaḥ śata-adʰyakṣāya //
Verse: 14    
so_apy a-śakto deśa-adʰyakṣāya //
Verse: 15    
deśa-adʰyakṣo_api sarva-ātmanā doṣam uccʰindyāt\ //
Verse: 16    
ākara-śulka-tara-nāga-vaneśv āptān niyuñjīta\ //
Verse: 17    
dʰarmiṣṭʰān dʰarma-kāryeṣu //
Verse: 18    
nipuṇān artʰa-kāryeṣu //
Verse: 19    
śūrān saṃgrāma-karmasu //
Verse: 20    
ugrān ugreṣu //
Verse: 21    
ṣaṇḍʰān strīṣu //
Verse: 22    
prajābʰyo baly-artʰaṃ saṃvatsareṇa dʰānyataḥ ṣaṣṭʰam aṃśam ādadyāt\ //
Verse: 23    
sarva-sasyebʰyaś ca //
Verse: 24    
dvikaṃ śataṃ paśu-hiraṇyebʰyo vastrebʰyaś ca //
Verse: 25    
māṃsa-madʰu-gʰr̥ta-oṣadʰi-gandʰa-puṣpa-mūla-pʰala-rasa-dāru-patra-ajina-mr̥d-bʰāṇḍa-aśma-bʰāṇḍa-vaidalebʰyaḥ ṣāṣṭʰa-bʰāgaṃ rājā //
Verse: 26    
brāhmaṇebʰyaḥ kara-ādānaṃ na kuryāt\ //
Verse: 27    
te hi rājño dʰarma-karāḥ //
Verse: 28    
rājā ca prajābʰyaḥ su-kr̥ta-duṣ-kr̥tebʰyaḥ ṣaṣṭʰa-aṃśa-bʰāk //
Verse: 29    
sva-deśa-paṇyāc ca śulka-aṃśaṃ daśamam ādadyāt\ //
Verse: 30    
para-deśa-paṇyāc ca viṃśatitamam //
Verse: 31    
śulka-stʰānād apākrāman sarva-apahāram āpnuyāt\ //
Verse: 32    
śilpinaḥ karma-jīvinaś ca māsena_ekaṃ rājñaḥ karma kuryuḥ\ //
Verse: 33    
svāmy-amātya-durga-kośa-daṇḍa-rāṣṭra-mitrāṇi prakr̥tayaḥ //
Verse: 34    
tad-dūṣakāṃś ca hanyāt\ //
Verse: 35    
sva-rāṣṭra-para-rāṣṭrayoś ca cāra-cakṣuḥ syāt\ //
Verse: 36    
sādʰūnāṃ pūjanaṃ kuryāt\ //
Verse: 37    
duṣṭāṃś ca hanyāt\ //
Verse: 38    
śatru-mitra-udāsīna-madʰyameṣu sāma-bʰeda-dāna-daṇḍān yatʰā-arhaṃ yatʰā-kālaṃ prayuñjīta\ //
Verse: 39    
saṃdʰi-vigraha-yāna-āsana-saṃśraya-dvaidʰī-bʰāvāṃś ca yatʰā-kālam āśrayet\ //
Verse: 40    
caitre mārgaśīrṣe yātrāṃ yāyāt\ //
Verse: 41    
parasya vyasane //
Verse: 42    
para-deśa-avāptau tad-deśa-dʰarmān na_uccʰindyāt\ //
Verse: 43    
pareṇa_abʰiyuktaś ca sarva-ātmanā sva-rāṣṭraṃ gopāyet\ //
Verse: 44    
na_asti\ rājñāṃ samare tanu-tyāga-sadr̥śo dʰarmaḥ //
Verse: 45    
go-brāhmaṇa-nr̥pa-mitra-dʰana-dāra-jīvita-rakṣaṇāt ye hatās te svarga-loka-bʰājaḥ //
Verse: 46    
varṇa-saṃkara-rakṣaṇa-artʰaṃ ca //
Verse: 47    
rājā para-pura-avāptau tatra tat-kulīnam abʰiṣiñcet\ //
Verse: 48    
na rāja-kulam uccʰindyāt\ //
Verse: 49    
anyatra_a-kulīna-rāja-kulāt //
Verse: 50    
mr̥gayā-akṣa-strī-pāna-abʰiratiṃ pariharet\ //
Verse: 51    
vāk-pāruṣya-daṇḍa-pāruṣye ca //
Verse: 52    
na_artʰa-dūṣaṇaṃ kuryāt\ //
Verse: 53    
ādya-dvārāṇi na_uccʰindyāt\ //
Verse: 54    
na_apātra-varṣī syāt\ //
Verse: 55    
ākarebʰyaḥ sarvam ādadyāt\ //
Verse: 56    
nidʰiṃ labdʰvā tad-ardʰaṃ brāhmaṇebʰyo dadyāt\ //
Verse: 57    
dvitīym ardʰaṃ kośe praveśayet\ //
Verse: 58    
nidʰiṃ brāhmaṇo labdʰvā sarvam ādadyāt\ //
Verse: 59    
kṣatriyaś caturtʰam aṃśaṃ rājñe dadyāt\, caturtʰam aṃśaṃ brāhmaṇebʰyaḥ, ardʰam ādadyāt\ //
Verse: 60    
vaiṣyas tu caturtʰam aṃśaṃ rājñe dadyāt\, brāhmaṇebʰyo_ardʰaṃ, caturtʰam aṃśam ādadyāt\ //
Verse: 61    
śūdraś ca_avāptaṃ dvādaśadʰā vibʰajya pañca-aṃśān rājñe dadyāt\, pañca-aṃśān brāhmaṇebʰyaḥ, aṃśa-dvayam ādadyāt\ //
Verse: 62    
a-nivedita-vijñātasya sarvam apaharet\ //
Verse: 63    
sva-nihitād rājñe brāhmaṇa-varjaṃ dvādaśam aṃśaṃ dadyuḥ\ //
Verse: 64    
para-nihitaṃ sva-nihitam iti bruvaṃs tat-samaṃ daṇḍam āvahet\ //
Verse: 65    
bāla-anātʰa-strī-dʰanāni rājā paripālayet\ //
Verse: 66    
caura-hr̥taṃ dʰanam avāpya sarvam eva sarva-varṇebʰyo dadyāt\ //
Verse: 67    
an-avāpya ca sva-kośād eva dadyāt\ //
Verse: 68    
śānti-svasty-ayana-upāyair daiva-upagʰātān praśamayet\ //
Verse: 69    
para-cakra-upagʰātāṃś ca śastra-nityatayā //
Verse: 70    
veda-itihāsa-dʰarma-śāstra-artʰa-kuśalaṃ kulīnam avyaṅgaṃ tapasvinaṃ purohitaṃ ca varayet\ //
Verse: 71    
śucīn alubdʰān avahitān śakti-saṃpannān sarva-artʰeṣu ca sahāyān //
Verse: 72    
svayam eva vyavahārān paśyed\ vidvadbʰir brāhmaṇaiḥ sa-ardʰam //
Verse: 73    
vyavahāra-darśane brāhmaṇaṃ niyuñjyāt\ //
Verse: 74    
janma-karma-vrata-upetāś ca rājñā sabʰā-sadaḥ kāryāḥ, ripau mitre ca ye samāḥ, kāma-krodʰa-bʰaya-lobʰa-ādibʰiḥ kārya-artʰabʰir an-āhāryāḥ //
Verse: 75    
rājā ca sarva-kāryeṣu sāṃvatsara-adʰīnaḥ syāt\ //
Verse: 76    
deva-brāhmaṇān satatam eva pūjayet\ //
Verse: 77    
vr̥ddʰa-sevī bʰavet //
Verse: 78    
yajña-yājī ca //
Verse: 79    
na ca_asya viṣaye brāhmaṇaḥ kṣudʰā-ārto_avasīdet\ //
Verse: 80    
na ca_anyo_api sat-karma-nirataḥ //
Verse: 81    
brāhmaṇebʰyaś ca bʰuvaṃ pratipādayet\ /
Verse: 82    
yeṣāṃ ca pratipādayet\ teṣāṃ sva-vaṃśyān bʰuvaḥ parimāṇaṃ dāna-ccʰeda-upavarṇanaṃ ca paṭe tāmrapaṭṭe likʰitaṃ sva-mudrā-aṅkitaṃ ca_āgāmi-nr̥pati-vijñāpana-artʰaṃ dadyāt\ //
Verse: 83    
para-dattāṃ ca bʰuvaṃ na_apaharet\ //
Verse: 84    
brāhmaṇebʰyaḥ sarva-dāyān prayaccʰet\ //
Verse: 85    
sarvatas tv ātmānaṃ gopāyet\ //
Verse: 86    
su-darśanaś ca syāt\ //
Verse: 87    
viṣa-gʰna-agada-mantra-dʰārī ca //
Verse: 88    
na_a-parīkṣitam upayuñjyāt\ //
Verse: 89    
smita-pūrva-abʰibʰāṣī syāt\ //
Verse: 90    
vadʰyeṣv api na bʰruṃkuṭīm ācaret\ //
Verse: 91    
aparādʰa-anurūpaṃ ca daṇḍaṃ daṇḍyeṣu dāpayet\ //
Verse: 92    
samyag-daṇḍa-praṇayanaṃ kuryāt\ //
Verse: 93    
dvitīyam aparādʰaṃ na sa kasya-cit kṣameta\ //
Verse: 94    
sva-dʰarmam a-pālayan na_adaṇḍyo nāma_asti rājñām //


Verse: 95 
Halfverse: a    
yatra śyāmo lohita-akṣo daṇḍaś carati\ nirbʰayaḥ /
Halfverse: c    
prajās tatra vivardʰante\ netā cet sādʰu paśyati\ //

Verse: 96 
Halfverse: a    
sva-rāṣṭro nyāya-daṇḍaḥ syād\ bʰr̥śa-daṇḍaś ca śatruṣu /
Halfverse: c    
suhr̥tsv ajihmaḥ snigdʰeṣu brāhmaṇeṣu kṣama-anvitaḥ //

Verse: 97 
Halfverse: a    
evaṃ-vr̥ttasya nr̥pateḥ śila-uñcʰena_api jīvataḥ /
Halfverse: c    
vistīryate yaśo loke taila-bindur iva_ambʰasi //

Verse: 98 
Halfverse: a    
prajā-sukʰe sukʰī rājā tad-duḥkʰe yaś ca duḥkʰitaḥ /
Halfverse: c    
sa kīrti-yukto loke_asmin pretya\ svarge mahīyate\ //



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaisnava-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.