TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 6
Previous part

Chapter: 6 
Verse: 1    atʰa_uttama-r̥ṇo_adʰama-r̥ṇād yatʰā-dattam artʰaṃ gr̥hṇīyāt\ //
Verse: 2    
dvikaṃ trikaṃ catuṣkaṃ pañcakaṃ ca śataṃ varṇa-anukrameṇa pratimāsam//
Verse: 3    
sarve varṇā sva-pratipannāṃ vr̥ddʰiṃ dadyuḥ\ //
Verse: 4    
a-kr̥tām api vatsara-atikrameṇa yatʰā-vihitam //
Verse: 5    
ādʰy-upabʰoge vr̥ddʰy-abʰāvaḥ //
Verse: 6    
daiva-rāja-upagʰātād r̥te vinaṣṭam ādʰim uttama-r̥ṇo dadyāt\ //
Verse: 7    
anta-vr̥ddʰau praviṣṭāyām api //
Verse: 8    
na stʰāvaram ādʰim r̥te vacanāt //
Verse: 9    
gr̥hīta-dʰana-praveśa-artʰam eva yat stʰāvaraṃ dattaṃ tat gr̥hīta-dʰana-praveśe dadyāt\ //
Verse: 10    
dīyamānaṃ prayuktam artʰam uttama-r̥ṇasya_agr̥hṇatas tataḥ paraṃ na vardʰate\ //
Verse: 11    
hiraṇyasya parā vr̥ddʰir dvi-guṇā //
Verse: 12    
dʰānyasya tri-guṇā //
Verse: 13    
vastrasya catur-guṇā //
Verse: 14    
rasasya_aṣṭa-guṇā //
Verse: 15    
saṃtatiḥ strī-paśūnām //
Verse: 16    
kiṇva-kārpāsa-sūtra-carma-āyudʰa-iṣṭakā-aṅgarāṇām akṣayā //
Verse: 17    
anuktānāṃ dvi-guṇā //
Verse: 18    
prayuktam artʰaṃ yatʰā katʰaṃ-cit sādʰayan na rājño vācyaḥ syāt\ //
Verse: 19    
sādʰyamānaś ced rājānam abʰigaccʰet\ tat-samaṃ daṇḍyaḥ //
Verse: 20    
uttama-r̥ṇaś ced rājānam iyāt\, tad-vibʰāvito_adʰama-r̥ṇo rājñe dʰana-daśa-bʰāga-saṃmitaṃ daṇḍaṃ dadyāt\ //
Verse: 21    
prāpta-artʰaś ca_uttama-r̥ṇo viṃśatitamam aṃśam //
Verse: 22    
sarva-apalāpy eka-deśa-vibʰāavito_api sarvaṃ dadyāt\ //
Verse: 23    
tasya ca bʰāvanās tisro bʰavanti\ likʰitaṃ sākṣiṇaḥ samaya-kriyā ca //
Verse: 24    
sa-sākṣikam āptaṃ sa-sākṣikam eva dadyāt\ //
Verse: 25    
likʰta-artʰe praviṣṭe likʰitaṃ pāṭayet\ //
Verse: 26    
a-samagra-dāne lekʰyā-saṃnidʰāne ca_uttama-r̥ṇaḥ sva-likʰitaṃ dadyāt\ //
Verse: 27    
dʰana-grāhiṇi prete prevrajite dvidaśāḥ samāḥ pravasite tat-putra-pautrair dʰanaṃ deyam //
Verse: 28    
na_ataḥ param aniccʰubʰiḥ //
Verse: 29    
sa-putrasya _apy a-putrasya riktʰa-grāhī r̥ṇaṃ dadyāt\ //
Verse: 30    
nir-dʰanasya strī-grāhī //
Verse: 31    
na strī pati-putra-kr̥tam //
Verse: 32    
na strī-kr̥taṃ pati-putrau //
Verse: 33    
na pitā putra-kr̥tam //
Verse: 34    
a-vibʰaktaiḥ kr̥tam r̥ṇaṃ yas tiṣṭʰet\ sa dadyāt\ //
Verse: 35    
paitr̥kam r̥ṇam a-vibʰaktānāṃ bʰrātr̥̄ṇāṃ ca //
Verse: 36    
vibʰaktāś ca dāya-anurūpam aṃśam //
Verse: 37    
gopa-śauṇḍika-śailūṣa-rajaka-vyādʰa-strīṇāṃ patir dadyāt\ //
Verse: 38    
vāk-pratipannaṃ na_ādeyaṃ kasya-cit //
Verse: 39    
kuṭumba-artʰe kr̥taṃ ca //


Verse: 40 
Halfverse: a    
yo gr̥hītvā\ r̥ṇaṃ sarvaṃ śvo dāsyāmi\_iti sāmakam /
Halfverse: c    
na dadyāl\ lobʰataḥ paścāt tatʰā vr̥ddʰim avāpnuyāt\ //

Verse: 41 
Halfverse: a    
darśane pratyaye dāne prātibʰāvyaṃ vidʰīyate\ /
Halfverse: c    
ādyau tu vitatʰe dāpyāv itarasya sutā api //

Verse: 42 
Halfverse: a    
bahavaś cet pratibʰuvo dadyus\ te_artʰaṃ yatʰā-kr̥tam /
Halfverse: c    
artʰe_a-viśeṣite tv eṣu dʰanika-ccʰandataḥ kriyā //

Verse: 43 
Halfverse: a    
yam artʰaṃ pratibʰūr dadyād\ dʰanikena_upapīḍitaḥ /
Halfverse: c    
r̥ṇikas taṃ pratibʰuve dvi-guṇaṃ dātum\ arhati\ //



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaisnava-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.