TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 6
Chapter: 6
Verse: 1
atʰa
_uttama-r̥ṇo
_adʰama-r̥ṇād
yatʰā-dattam
artʰaṃ
gr̥hṇīyāt\
//
Verse: 2
dvikaṃ
trikaṃ
catuṣkaṃ
pañcakaṃ
ca
śataṃ
varṇa-anukrameṇa
pratimāsam//
Verse: 3
sarve
varṇā
vā
sva-pratipannāṃ
vr̥ddʰiṃ
dadyuḥ\
//
Verse: 4
a-kr̥tām
api
vatsara-atikrameṇa
yatʰā-vihitam
//
Verse: 5
ādʰy-upabʰoge
vr̥ddʰy-abʰāvaḥ
//
Verse: 6
daiva-rāja-upagʰātād
r̥te
vinaṣṭam
ādʰim
uttama-r̥ṇo
dadyāt\
//
Verse: 7
anta-vr̥ddʰau
praviṣṭāyām
api
//
Verse: 8
na
stʰāvaram
ādʰim
r̥te
vacanāt
//
Verse: 9
gr̥hīta-dʰana-praveśa-artʰam
eva
yat
stʰāvaraṃ
dattaṃ
tat
gr̥hīta-dʰana-praveśe
dadyāt\
//
Verse: 10
dīyamānaṃ
prayuktam
artʰam
uttama-r̥ṇasya
_agr̥hṇatas
tataḥ
paraṃ
na
vardʰate\
//
Verse: 11
hiraṇyasya
parā
vr̥ddʰir
dvi-guṇā
//
Verse: 12
dʰānyasya
tri-guṇā
//
Verse: 13
vastrasya
catur-guṇā
//
Verse: 14
rasasya
_aṣṭa-guṇā
//
Verse: 15
saṃtatiḥ
strī-paśūnām
//
Verse: 16
kiṇva-kārpāsa-sūtra-carma-āyudʰa-iṣṭakā-aṅgarāṇām
akṣayā
//
Verse: 17
anuktānāṃ
dvi-guṇā
//
Verse: 18
prayuktam
artʰaṃ
yatʰā
katʰaṃ-cit
sādʰayan
na
rājño
vācyaḥ
syāt\
//
Verse: 19
sādʰyamānaś
ced
rājānam
abʰigaccʰet\
tat-samaṃ
daṇḍyaḥ
//
Verse: 20
uttama-r̥ṇaś
ced
rājānam
iyāt\
,
tad-vibʰāvito
_adʰama-r̥ṇo
rājñe
dʰana-daśa-bʰāga-saṃmitaṃ
daṇḍaṃ
dadyāt\
//
Verse: 21
prāpta-artʰaś
ca
_uttama-r̥ṇo
viṃśatitamam
aṃśam
//
Verse: 22
sarva-apalāpy
eka-deśa-vibʰāavito
_api
sarvaṃ
dadyāt\
//
Verse: 23
tasya
ca
bʰāvanās
tisro
bʰavanti\
likʰitaṃ
sākṣiṇaḥ
samaya-kriyā
ca
//
Verse: 24
sa-sākṣikam
āptaṃ
sa-sākṣikam
eva
dadyāt\
//
Verse: 25
likʰta-artʰe
praviṣṭe
likʰitaṃ
pāṭayet\
//
Verse: 26
a-samagra-dāne
lekʰyā-saṃnidʰāne
ca
_uttama-r̥ṇaḥ
sva-likʰitaṃ
dadyāt\
//
Verse: 27
dʰana-grāhiṇi
prete
prevrajite
dvidaśāḥ
samāḥ
pravasite
vā
tat-putra-pautrair
dʰanaṃ
deyam
//
Verse: 28
na
_ataḥ
param
aniccʰubʰiḥ
//
Verse: 29
sa-putrasya
vā
_apy
a-putrasya
vā
riktʰa-grāhī
r̥ṇaṃ
dadyāt\
//
Verse: 30
nir-dʰanasya
strī-grāhī
//
Verse: 31
na
strī
pati-putra-kr̥tam
//
Verse: 32
na
strī-kr̥taṃ
pati-putrau
//
Verse: 33
na
pitā
putra-kr̥tam
//
Verse: 34
a-vibʰaktaiḥ
kr̥tam
r̥ṇaṃ
yas
tiṣṭʰet\
sa
dadyāt\
//
Verse: 35
paitr̥kam
r̥ṇam
a-vibʰaktānāṃ
bʰrātr̥̄ṇāṃ
ca
//
Verse: 36
vibʰaktāś
ca
dāya-anurūpam
aṃśam
//
Verse: 37
gopa-śauṇḍika-śailūṣa-rajaka-vyādʰa-strīṇāṃ
patir
dadyāt\
//
Verse: 38
vāk-pratipannaṃ
na
_ādeyaṃ
kasya-cit
//
Verse: 39
kuṭumba-artʰe
kr̥taṃ
ca
//
Verse: 40
Halfverse: a
yo
gr̥hītvā\
r̥ṇaṃ
sarvaṃ
śvo
dāsyāmi\
_iti
sāmakam
/
Halfverse: c
na
dadyāl\
lobʰataḥ
paścāt
tatʰā
vr̥ddʰim
avāpnuyāt\
//
Verse: 41
Halfverse: a
darśane
pratyaye
dāne
prātibʰāvyaṃ
vidʰīyate\
/
Halfverse: c
ādyau
tu
vitatʰe
dāpyāv
itarasya
sutā
api
//
Verse: 42
Halfverse: a
bahavaś
cet
pratibʰuvo
dadyus\
te
_artʰaṃ
yatʰā-kr̥tam
/
Halfverse: c
artʰe
_a-viśeṣite
tv
eṣu
dʰanika-ccʰandataḥ
kriyā
//
Verse: 43
Halfverse: a
yam
artʰaṃ
pratibʰūr
dadyād\
dʰanikena
_upapīḍitaḥ
/
Halfverse: c
r̥ṇikas
taṃ
pratibʰuve
dvi-guṇaṃ
dātum\
arhati\
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaisnava-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.