TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 7
Previous part

Chapter: 7 
Verse: 1    atʰa lekʰyaṃ tri-vidʰam //
Verse: 2    
rāja-sākṣikaṃ sa-sākṣikam a-sākṣikaṃ ca //
Verse: 3    
rāja-adʰikaraṇe tan-niyukta-kāya-stʰa-kr̥taṃ tad-adʰyakṣa-kara-cihnitaṃ rāja-sākṣikam //
Verse: 4    
yatra kva-cana yena kena-cil likʰitaṃ sākṣibʰiḥ sva-hasta-cihnitaṃ sa-sākṣikam //
Verse: 5    
sva-hasta-likʰitam a-sākṣikam //
Verse: 6    
tat balāt kāritam a-pramāṇam //
Verse: 7    
upadʰi-kr̥tāni sarvāṇy eva //
Verse: 8    
dūṣita-karma-duṣṭa-sākṣy-aṅkitaṃ sa-sākṣikam api //
Verse: 9    
tādr̥g-vidʰena lekʰakena likʰitaṃ ca //
Verse: 10    
strī-bāla-a-svatantra-matta-unmatta-bʰīta-tāḍita-kr̥taṃ ca //
Verse: 11    
deśa-ācāra-aviruddʰaṃ vyakta-adʰikr̥ta-lakṣaṇam alupta-prakrama-akṣaraṃ pramāṇam //


Verse: 12 
Halfverse: a    
varṇaiś ca tat-kr̥taiś cihnaiḥ patrair eva ca yuktibʰiḥ /
Halfverse: c    
saṃdigdʰaṃ sādʰayel\ lekʰyaṃ tad-yukti-pratirūpitaiḥ //

Verse: 13 
Halfverse: a    
yatra_r̥ṇī dʰaniko _api sākṣī lekʰako_api /
Halfverse: c    
mriyate\ tatra tal-lekʰyaṃ tat-sva-hastaiḥ prasādʰayet\ //



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaisnava-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.