TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 7
Chapter: 7
Verse: 1
atʰa
lekʰyaṃ
tri-vidʰam
//
Verse: 2
rāja-sākṣikaṃ
sa-sākṣikam
a-sākṣikaṃ
ca
//
Verse: 3
rāja-adʰikaraṇe
tan-niyukta-kāya-stʰa-kr̥taṃ
tad-adʰyakṣa-kara-cihnitaṃ
rāja-sākṣikam
//
Verse: 4
yatra
kva-cana
yena
kena-cil
likʰitaṃ
sākṣibʰiḥ
sva-hasta-cihnitaṃ
sa-sākṣikam
//
Verse: 5
sva-hasta-likʰitam
a-sākṣikam
//
Verse: 6
tat
balāt
kāritam
a-pramāṇam
//
Verse: 7
upadʰi-kr̥tāni
sarvāṇy
eva
//
Verse: 8
dūṣita-karma-duṣṭa-sākṣy-aṅkitaṃ
sa-sākṣikam
api
//
Verse: 9
tādr̥g-vidʰena
lekʰakena
likʰitaṃ
ca
//
Verse: 10
strī-bāla-a-svatantra-matta-unmatta-bʰīta-tāḍita-kr̥taṃ
ca
//
Verse: 11
deśa-ācāra-aviruddʰaṃ
vyakta-adʰikr̥ta-lakṣaṇam
alupta-prakrama-akṣaraṃ
pramāṇam
//
Verse: 12
Halfverse: a
varṇaiś
ca
tat-kr̥taiś
cihnaiḥ
patrair
eva
ca
yuktibʰiḥ
/
Halfverse: c
saṃdigdʰaṃ
sādʰayel\
lekʰyaṃ
tad-yukti-pratirūpitaiḥ
//
Verse: 13
Halfverse: a
yatra
_r̥ṇī
dʰaniko
vā
_api
sākṣī
vā
lekʰako
_api
vā
/
Halfverse: c
mriyate\
tatra
tal-lekʰyaṃ
tat-sva-hastaiḥ
prasādʰayet\
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaisnava-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.