TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 8
Chapter: 8
Verse: 1
atʰa
_a-sākṣiṇaḥ
//
Verse: 2
na
rāja-śrotriya-pravrajita-kitava-taskara-para-adʰīna-strī-bāla-sāhasika-ativr̥ddʰa-matta-unmata-abʰiśasta-patita-kṣut-tr̥ṣṇā-arta-vyasani-rāga-andʰāḥ
//
Verse: 3
ripu-mitra-artʰa-saṃbandʰi-vikarma-dr̥ṣṭa-doṣa-sahāyāś
ca
//
Verse: 4
a-nirdiṣṭas
tu
sākṣitve
yaś
ca
_upetya\
brūyāt\
//
Verse: 5
ekaś
ca
_a-sākṣī
//
Verse: 6
steya-sāhasa-vāg-daṇḍa-pāruṣya-saṃgrahaṇeṣu
sākṣiṇo
na
parīkṣyāḥ
//
Verse: 7
atʰa
sākṣiṇaḥ
//
Verse: 8
kula-jā
vr̥tta-vitta-saṃpannā
yajvānas
tapasvinaḥ
putriṇo
dʰarma-jñā
adʰīyānāḥ
satya-vantas
trai-vidya-vr̥ddʰāś
ca
//
Verse: 9
abʰihita-guṇa-saṃpanna
ubʰaya-anumata
eko
_api
//
Verse: 10
dvayor
vivadamānayor
yasya
pūrva-vādas
tasya
sākṣiṇaḥ
praṣṭavyāḥ
//
Verse: 11
ādʰaryaṃ
kārya-vaśād
yatra
pūrva-pakṣasya
bʰavet\
tatra
prativādino
_api
//
Verse: 12
uddiṣṭa-sākṣiṇi
mr̥te
deśa-antara-gate
ca
tad-abʰihita-śrotāraḥ
pramāṇam
//
Verse: 13
samakṣa-darśanāt
sākṣī
śravaṇād
vā
//
Verse: 14
sākṣiṇaś
ca
satyena
pūyante\
//
Verse: 15
varṇināṃ
yatra
vadʰas
tatra
_anr̥tena
//
Verse: 16
tat-pāvanāya
kūśmāṇḍībʰir
dvijo
_agniṃ
gʰr̥tena
juhuyāt\
//
Verse: 17
śūdra
eka-ahikam
go-daśakasya
grāsaṃ
dadyāt\
//
Verse: 18
svabʰāva-vikr̥tau
mukʰa-varṇa-vināśe
_asaṃbaddʰa-pralāpe
ca
kūṭa-sākṣiṇaṃ
vidyāt\
//
Verse: 19
sākṣiṇaś
ca
_āhūya\
āditya-udaye
kr̥ta-śapatʰān
pr̥ccʰet\
//
Verse: 20
brūhi\
_iti
brāhmaṇaṃ
pr̥ccʰet\
//
Verse: 21
satyaṃ
brūhi\
_iti
rājanyam
//
Verse: 22
go-bīja-kāñcanair
vaiśyam
//
Verse: 23
sarva-mahā-pātakais
tu
śūdram
//
Verse: 24
sākṣiṇaś
ca
śrāvayet\
//
Verse: 25
ye
mahā-pātakināṃ
lokā
ye
ca
_upapātakināṃ
te
kūṭa-sākṣiṇām
api
//
Verse: 26
janana-maraṇa-antare
kr̥ta-su-kr̥ta-hāniś
ca
//
Verse: 27
satyena
_ādityas
tapati\
//
Verse: 28
satyena
bʰāti\
candramāḥ
//
Verse: 29
satyena
vāti\
pavanaḥ
//
Verse: 30
satyena
bʰūr
dʰārayati\
//
Verse: 31
satyena
_apas
tiṣṭʰanti\
//
Verse: 32
satyena
_agniḥ
//
Verse: 33
kʰaṃ
ca
satyena
//
Verse: 34
satyena
devāḥ
//
Verse: 35
satyena
yajñāḥ
//
Verse: 36
Halfverse: a
aśvamedʰa-sahasraṃ
ca
satyaṃ
ca
tulayā
dʰr̥tam
/
Halfverse: c
aśvamedʰa-sahasrād
dʰi
satyam
eva
viśiṣyate\
//
Verse: 37
Halfverse: a
jānanto
_api
hi
ye
sākṣye
tūṣṇīṃ-bʰūtā
udāsate\
/
Halfverse: c
te
kūṭa-sākṣiṇāṃ
pāpais
tulyā
daṇḍena
ca
_apy
atʰa
//
Verse: 38
Halfverse: a
evaṃ
hi
sākṣiṇaḥ
pr̥ccʰed\
varṇa-anukramato
nr̥paḥ
//
[half
śloka]
Verse: 39
Halfverse: a
yasya
_ūcuḥ\
sākṣiṇaḥ
satyāṃ
pratijñāṃ
sa
jayī
bʰavet\
/
Halfverse: c
anyatʰā
vādino
yasya
dʰruvas
tasya
parājayaḥ
//
Verse: 40
Halfverse: a
bahu-tvaṃ
pratigr̥hṇīyāt\
sākṣi-dvaidʰe
nara-adʰipaḥ
/
Halfverse: c
sameṣu
ca
guṇa-utkr̥ṣṭān
guṇi-dvaidʰe
dvija-uttamān
//
Verse: 41
Halfverse: a
yasmin
yasmin
vivāde
tu
kūṭa-sākṣy
an-r̥taṃ
vadet\
/
Halfverse: c
tat-tat-kāryaṃ
nivarteta\
kr̥taṃ
ca
_apy
a-kr̥taṃ
bʰavet\
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaisnava-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.