TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 8
Previous part

Chapter: 8 
Verse: 1    atʰa_a-sākṣiṇaḥ //
Verse: 2    
na rāja-śrotriya-pravrajita-kitava-taskara-para-adʰīna-strī-bāla-sāhasika-ativr̥ddʰa-matta-unmata-abʰiśasta-patita-kṣut-tr̥ṣṇā-arta-vyasani-rāga-andʰāḥ //
Verse: 3    
ripu-mitra-artʰa-saṃbandʰi-vikarma-dr̥ṣṭa-doṣa-sahāyāś ca //
Verse: 4    
a-nirdiṣṭas tu sākṣitve yaś ca_upetya\ brūyāt\ //
Verse: 5    
ekaś ca_a-sākṣī //
Verse: 6    
steya-sāhasa-vāg-daṇḍa-pāruṣya-saṃgrahaṇeṣu sākṣiṇo na parīkṣyāḥ //
Verse: 7    
atʰa sākṣiṇaḥ //
Verse: 8    
kula-jā vr̥tta-vitta-saṃpannā yajvānas tapasvinaḥ putriṇo dʰarma-jñā adʰīyānāḥ satya-vantas trai-vidya-vr̥ddʰāś ca //
Verse: 9    
abʰihita-guṇa-saṃpanna ubʰaya-anumata eko_api //
Verse: 10    
dvayor vivadamānayor yasya pūrva-vādas tasya sākṣiṇaḥ praṣṭavyāḥ //
Verse: 11    
ādʰaryaṃ kārya-vaśād yatra pūrva-pakṣasya bʰavet\ tatra prativādino_api //
Verse: 12    
uddiṣṭa-sākṣiṇi mr̥te deśa-antara-gate ca tad-abʰihita-śrotāraḥ pramāṇam //
Verse: 13    
samakṣa-darśanāt sākṣī śravaṇād //
Verse: 14    
sākṣiṇaś ca satyena pūyante\ //
Verse: 15    
varṇināṃ yatra vadʰas tatra_anr̥tena //
Verse: 16    
tat-pāvanāya kūśmāṇḍībʰir dvijo_agniṃ gʰr̥tena juhuyāt\ //
Verse: 17    
śūdra eka-ahikam go-daśakasya grāsaṃ dadyāt\ //
Verse: 18    
svabʰāva-vikr̥tau mukʰa-varṇa-vināśe_asaṃbaddʰa-pralāpe ca kūṭa-sākṣiṇaṃ vidyāt\ //
Verse: 19    
sākṣiṇaś ca_āhūya\ āditya-udaye kr̥ta-śapatʰān pr̥ccʰet\ //
Verse: 20    
brūhi\_iti brāhmaṇaṃ pr̥ccʰet\ //
Verse: 21    
satyaṃ brūhi\_iti rājanyam //
Verse: 22    
go-bīja-kāñcanair vaiśyam //
Verse: 23    
sarva-mahā-pātakais tu śūdram //
Verse: 24    
sākṣiṇaś ca śrāvayet\ //
Verse: 25    
ye mahā-pātakināṃ lokā ye ca_upapātakināṃ te kūṭa-sākṣiṇām api //
Verse: 26    
janana-maraṇa-antare kr̥ta-su-kr̥ta-hāniś ca //
Verse: 27    
satyena_ādityas tapati\ //
Verse: 28    
satyena bʰāti\ candramāḥ //
Verse: 29    
satyena vāti\ pavanaḥ //
Verse: 30    
satyena bʰūr dʰārayati\ //
Verse: 31    
satyena_apas tiṣṭʰanti\ //
Verse: 32    
satyena_agniḥ //
Verse: 33    
kʰaṃ ca satyena //
Verse: 34    
satyena devāḥ //
Verse: 35    
satyena yajñāḥ //


Verse: 36 
Halfverse: a    
aśvamedʰa-sahasraṃ ca satyaṃ ca tulayā dʰr̥tam /
Halfverse: c    
aśvamedʰa-sahasrād dʰi satyam eva viśiṣyate\ //

Verse: 37 
Halfverse: a    
jānanto_api hi ye sākṣye tūṣṇīṃ-bʰūtā udāsate\ /
Halfverse: c    
te kūṭa-sākṣiṇāṃ pāpais tulyā daṇḍena ca_apy atʰa //

Verse: 38 
Halfverse: a    
evaṃ hi sākṣiṇaḥ pr̥ccʰed\ varṇa-anukramato nr̥paḥ // [half śloka]

Verse: 39 
Halfverse: a    
yasya_ūcuḥ\ sākṣiṇaḥ satyāṃ pratijñāṃ sa jayī bʰavet\ /
Halfverse: c    
anyatʰā vādino yasya dʰruvas tasya parājayaḥ //

Verse: 40 
Halfverse: a    
bahu-tvaṃ pratigr̥hṇīyāt\ sākṣi-dvaidʰe nara-adʰipaḥ /
Halfverse: c    
sameṣu ca guṇa-utkr̥ṣṭān guṇi-dvaidʰe dvija-uttamān //

Verse: 41 
Halfverse: a    
yasmin yasmin vivāde tu kūṭa-sākṣy an-r̥taṃ vadet\ /
Halfverse: c    
tat-tat-kāryaṃ nivarteta\ kr̥taṃ ca_apy a-kr̥taṃ bʰavet\ //



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaisnava-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.