TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 9
Chapter: 9
Verse: 1
atʰa
samaya-kriyā
//
Verse: 2
rāja-droha-sāhaseṣu
yatʰā-kāmam
//
Verse: 3
nikṣepa-steyeṣv
artʰa-pramāṇaṃ
//
Verse: 4
sarveṣv
eva
_artʰa-jāteṣu
mūlyaṃ
kanakaṃ
kalpayet\
//
Verse: 5
tatra
kr̥ṣṇala-ūne
śūdraṃ
dūrvā-karaṃ
śāpayet\
//
Verse: 6
dvi-kr̥ṣṇala-ūne
tila-karam
//
Verse: 7
tri-kr̥ṣṇala-ūne
rajata-karam
//
Verse: 8
catuḥ-kr̥ṣṇala-ūne
suvarṇa-karam
//
Verse: 9
pañca-kr̥ṣṇalone
sīra-uddʰr̥ta-mahī-karam
//
Verse: 10
suvarṇa-ardʰa-ūne
kośo
deyaḥ
śūdrasya
//
Verse: 11
tataḥ
paraṃ
yatʰā-arhaṃ
dʰaṭa-agny-udaka-viṣāṇām
anyatamam
//
Verse: 12
dvi-guṇe
_artʰe
yatʰā-abʰihitāḥ
samaya-kriyā
vaiśyasya
//
Verse: 13
tri-guṇe
rājanyasya
//
Verse: 14
kośa-varjaṃ
catur-guṇe
brāhmaṇasya
//
Verse: 15
na
brāhmaṇasya
kośaṃ
dadyāt\
//
Verse: 16
anyatra
_āgāmi-kāla-samaya-nibandʰana-kriyātaḥ
//
Verse: 17
kośa-stʰāne
brāhmaṇaṃ
sīta-uddʰr̥ta-mahī-karam
eva
śāpayet\
//
Verse: 18
prāg-dr̥ṣṭa-doṣe
svalpe
_apy
artʰe
divyānām
anyatamam
eva
kārayet\
//
Verse: 19
satsu
viditaṃ
sac
caritaṃ
na
mahaty
artʰe
_api
//
Verse: 20
abʰiyoktā
vartayec\
_śīrṣam
//
Verse: 21
abʰiyuktaś
ca
divyaṃ
kuryāt\
//
Verse: 22
rāja-droha-sāhaseṣu
vinā
_api
śīrṣa-vartanāt
//
Verse: 23
strī-brāhmaṇa-vikalā-samartʰa-rogiṇāṃ
tulā
deyā
//
Verse: 24
sā
ca
na
vāti
vāyau
//
Verse: 25
na
kuṣṭʰy-a-samartʰa-loha-kārāṇām
agnir
deyaḥ
//
Verse: 26
śarad-grīṣmayoś
ca
//
Verse: 27
na
kuṣṭʰi-paittika-brāhmaṇānāṃ
viṣaṃ
deyam
//
Verse: 28
prāvr̥ṣi
ca
//
Verse: 29
na
śleṣma-vyādʰy-arditānāṃ
bʰīrūṇāṃ
śvāsa-kāsinām
ambu-jīvināṃ
ca
_udakam
//
Verse: 30
hemanta-śiśirayoś
ca
//
Verse: 31
na
nāstikebʰyaḥ
kośo
deyaḥ
//
Verse: 32
na
deśe
vyādʰi-maraka-upasr̥ṣṭe
ce
//
Verse: 33
Halfverse: a
sa-caila-snātam
āhūya\
sūrya-udaya
upoṣitam
/
Halfverse: c
kārayet\
sarva-divyāni
deva-brāhmaṇa-saṃnidʰau
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaisnava-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.