TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 10
Previous part

Chapter: 10 
Verse: 1    atʰa dʰaṭaḥ //
Verse: 2    
catur-hasta-uccʰrito dvi-hasta-āyataḥ //
Verse: 3    
tatra sāra-vr̥kṣa-udbʰavā pañca-hasta-āyata-ubʰayataḥ-śikyā tulā //
Verse: 4    
tāṃ ca suvarṇa-kāra-kāṃsya-kāarāṇām anyatamo bibʰr̥yāt\ //
Verse: 5    
tatra ca_ekasmin śikye puruṣaṃ divya-kāriṇam āropayet\, dvitīye pratimānaṃ śilā-ādi //
Verse: 6    
pratimāna-puruṣau samadʰr̥tau su-cihnitau kr̥tvā\ puruṣam avatārayet\ //
Verse: 7    
dʰaṭaṃ ca samayena gr̥hṇīyāt\ //
Verse: 8    
tulā-dʰāraṃ ca //


Verse: 9 
Halfverse: a    
brahma-gʰnāṃ ye smr̥tā lokā ye lokāḥ kūṭa-sākṣiṇām /
Halfverse: c    
tulā-dʰārasya te lokās tulāṃ dʰārayato mr̥ṣā //

Verse: 10 
Halfverse: a    
dʰarma-paryāya-vacanair dʰaṭa ity abʰidʰīyase\ /
Halfverse: c    
tvam eva dʰaṭa jānīṣe\ na vidur\ yāni mānuṣāḥ //

Verse: 11 
Halfverse: a    
vyavahāra-abʰiśasto_ayaṃ mānuṣas tolyate\ tvayi /
Halfverse: c    
tad enaṃ saṃśayād asmād dʰarmatas trātum\ arhasi\ //

Verse: 12 
Halfverse: a    
tatas tv āropayec\_śikye bʰūya eva_atʰa taṃ naram /
Halfverse: c    
tulito yadi vardʰeta\ tataḥ śuddʰaḥ sa dʰarmataḥ //

Verse: 13 
Halfverse: a    
śikya-ccʰeda-akṣa-bʰaṅgeṣu bʰūyas tv āropayen\ naram /
Halfverse: c    
evaṃ niḥsaṃśayaṃ jñānaṃ yato bʰavati\ nirṇayaḥ //



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaisnava-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.