TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 10
Chapter: 10
Verse: 1
atʰa
dʰaṭaḥ
//
Verse: 2
catur-hasta-uccʰrito
dvi-hasta-āyataḥ
//
Verse: 3
tatra
sāra-vr̥kṣa-udbʰavā
pañca-hasta-āyata-ubʰayataḥ-śikyā
tulā
//
Verse: 4
tāṃ
ca
suvarṇa-kāra-kāṃsya-kāarāṇām
anyatamo
bibʰr̥yāt\
//
Verse: 5
tatra
ca
_ekasmin
śikye
puruṣaṃ
divya-kāriṇam
āropayet\
,
dvitīye
pratimānaṃ
śilā-ādi
//
Verse: 6
pratimāna-puruṣau
samadʰr̥tau
su-cihnitau
kr̥tvā\
puruṣam
avatārayet\
//
Verse: 7
dʰaṭaṃ
ca
samayena
gr̥hṇīyāt\
//
Verse: 8
tulā-dʰāraṃ
ca
//
Verse: 9
Halfverse: a
brahma-gʰnāṃ
ye
smr̥tā
lokā
ye
lokāḥ
kūṭa-sākṣiṇām
/
Halfverse: c
tulā-dʰārasya
te
lokās
tulāṃ
dʰārayato
mr̥ṣā
//
Verse: 10
Halfverse: a
dʰarma-paryāya-vacanair
dʰaṭa
ity
abʰidʰīyase\
/
Halfverse: c
tvam
eva
dʰaṭa
jānīṣe\
na
vidur\
yāni
mānuṣāḥ
//
Verse: 11
Halfverse: a
vyavahāra-abʰiśasto
_ayaṃ
mānuṣas
tolyate\
tvayi
/
Halfverse: c
tad
enaṃ
saṃśayād
asmād
dʰarmatas
trātum\
arhasi\
//
Verse: 12
Halfverse: a
tatas
tv
āropayec\
_śikye
bʰūya
eva
_atʰa
taṃ
naram
/
Halfverse: c
tulito
yadi
vardʰeta\
tataḥ
śuddʰaḥ
sa
dʰarmataḥ
//
Verse: 13
Halfverse: a
śikya-ccʰeda-akṣa-bʰaṅgeṣu
bʰūyas
tv
āropayen\
naram
/
Halfverse: c
evaṃ
niḥsaṃśayaṃ
jñānaṃ
yato
bʰavati\
nirṇayaḥ
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaisnava-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.