TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 11
Previous part

Chapter: 11 
Verse: 1    atʰa_agniḥ //
Verse: 2    
ṣoḍaśa-aṅgulaṃ tāvad antaraṃ maṇḍala-saptakaṃ kuryāt\ //
Verse: 3    
tataḥ prāṅ-mukʰasya prasārita-bʰuja-dvayasya sapta-aśvattʰa-patrāṇi karayor dadyāt\ //
Verse: 4    
tāni ca kara-dvaya-sahitāni sūtreṇa veṣṭayet\ //
Verse: 5    
tatas tatra_agni-varṇaṃ loha-piṇḍaṃ pañcāśat-palikaṃ samaṃ nyaset\ //
Verse: 6    
tam ādāya\ na-ati-drutaṃ na-ati-vilambitaṃ maṇḍaleṣu pāda-nyāsaṃ kurvan vrajet\ //
Verse: 7    
tataḥ saptamaṃ maṇḍalam atītya\ bʰūmau loha-piṇḍaṃ jahyāt\ //


Verse: 8 
Halfverse: a    
yo hastayoḥ kva-cid dagdʰas tam a-śuddʰaṃ vinirdiṣet\ /
Halfverse: c    
na dagdʰaḥ sarvatʰā yas tu sa viśuddʰo bʰaven\ naraḥ //

Verse: 9 
Halfverse: a    
bʰayād pātayed\ yas tu dagdʰo na vibʰāvyate\ /
Halfverse: c    
punas taṃ hārayel\ lohaṃ samayasya_aviśodʰanāt //

Verse: 10 
Halfverse: a    
karau vimr̥dita-vrīhes tasya_ādāv eva lakṣayet\ /
Halfverse: c    
abʰimantrya\_asya karayor loha-piṇḍaṃ tato nyaset\ //

Verse: 11 
Halfverse: a    
tvam agne sarva-bʰūtānām antaś carasi\ sākṣivat /
Halfverse: c    
tvam eva_agne vijānīṣe\ na vidur\ yāni mānavāḥ //

Verse: 12 
Halfverse: a    
vyavahāra-abʰiśasto_ayaṃ mānuṣaḥ śuddʰim iccʰati\ /
Halfverse: c    
tad enaṃ saṃśayād asmād dʰarmatas trātum\ arhasi\ //



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaisnava-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.