TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 11
Chapter: 11
Verse: 1
atʰa
_agniḥ
//
Verse: 2
ṣoḍaśa-aṅgulaṃ
tāvad
antaraṃ
maṇḍala-saptakaṃ
kuryāt\
//
Verse: 3
tataḥ
prāṅ-mukʰasya
prasārita-bʰuja-dvayasya
sapta-aśvattʰa-patrāṇi
karayor
dadyāt\
//
Verse: 4
tāni
ca
kara-dvaya-sahitāni
sūtreṇa
veṣṭayet\
//
Verse: 5
tatas
tatra
_agni-varṇaṃ
loha-piṇḍaṃ
pañcāśat-palikaṃ
samaṃ
nyaset\
//
Verse: 6
tam
ādāya\
na-ati-drutaṃ
na-ati-vilambitaṃ
maṇḍaleṣu
pāda-nyāsaṃ
kurvan
vrajet\
//
Verse: 7
tataḥ
saptamaṃ
maṇḍalam
atītya\
bʰūmau
loha-piṇḍaṃ
jahyāt\
//
Verse: 8
Halfverse: a
yo
hastayoḥ
kva-cid
dagdʰas
tam
a-śuddʰaṃ
vinirdiṣet\
/
Halfverse: c
na
dagdʰaḥ
sarvatʰā
yas
tu
sa
viśuddʰo
bʰaven\
naraḥ
//
Verse: 9
Halfverse: a
bʰayād
vā
pātayed\
yas
tu
dagdʰo
vā
na
vibʰāvyate\
/
Halfverse: c
punas
taṃ
hārayel\
lohaṃ
samayasya
_aviśodʰanāt
//
Verse: 10
Halfverse: a
karau
vimr̥dita-vrīhes
tasya
_ādāv
eva
lakṣayet\
/
Halfverse: c
abʰimantrya\
_asya
karayor
loha-piṇḍaṃ
tato
nyaset\
//
Verse: 11
Halfverse: a
tvam
agne
sarva-bʰūtānām
antaś
carasi\
sākṣivat
/
Halfverse: c
tvam
eva
_agne
vijānīṣe\
na
vidur\
yāni
mānavāḥ
//
Verse: 12
Halfverse: a
vyavahāra-abʰiśasto
_ayaṃ
mānuṣaḥ
śuddʰim
iccʰati\
/
Halfverse: c
tad
enaṃ
saṃśayād
asmād
dʰarmatas
trātum\
arhasi\
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaisnava-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.