TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 12
Chapter: 12
Verse: 1
atʰa
_udakam
//
Verse: 2
paṅka-śaivāla-duṣṭa-grāha-matsya-jalaukā-ādi-varjite
_ambʰasi
//
Verse: 3
tatra
...-nābʰi-magnasya
_a-roga-dveṣiṇaḥ
puruṣasya
_anyasya
jānunī
gr̥hītvā\
_abʰimantritam
ambʰaḥ
praviśet\
//
Verse: 4
tat-sama-kālaṃ
ca
na-ati-krūra-mr̥dunā
dʰanuṣā
puruṣo
_aparaḥ
śara-kṣepaṃ
kuryāt\
//
Verse: 5
taṃ
ca
_aparaḥ
puruṣo
javena
śaram
ānayet\
//
Verse: 6
Halfverse: a
tan-madʰye
yo
na
dr̥śyeta\
sa
śuddʰaḥ
parikīrtitaḥ
/
Halfverse: c
anyatʰā
hy
aviśuddʰaḥ
syād\
eka-aṅgasya
_api
darśane
//
Verse: 7
Halfverse: a
tvam
ambʰaḥ
sarva-bʰūtānām
antaś
carasi\
sākṣi-vat
/
Halfverse: c
tvam
eva
_ambʰo
vijānīṣe\
na
vidur
yāni
mānuṣāḥ
//
Verse: 8
Halfverse: a
vyavahāra-abʰiśato
_ayaṃ
mānuṣas
tvayi
majjati\
//
Halfverse: c
tad
enaṃ
saṃśayād
asmād
dʰarmatas
trātum\
arhasi\
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaisnava-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.