TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 12
Previous part

Chapter: 12 
Verse: 1    atʰa_udakam //
Verse: 2    
paṅka-śaivāla-duṣṭa-grāha-matsya-jalaukā-ādi-varjite_ambʰasi //
Verse: 3    
tatra ...-nābʰi-magnasya_a-roga-dveṣiṇaḥ puruṣasya_anyasya jānunī gr̥hītvā\_abʰimantritam ambʰaḥ praviśet\ //
Verse: 4    
tat-sama-kālaṃ ca na-ati-krūra-mr̥dunā dʰanuṣā puruṣo_aparaḥ śara-kṣepaṃ kuryāt\ //
Verse: 5    
taṃ ca_aparaḥ puruṣo javena śaram ānayet\ //


Verse: 6 
Halfverse: a    
tan-madʰye yo na dr̥śyeta\ sa śuddʰaḥ parikīrtitaḥ /
Halfverse: c    
anyatʰā hy aviśuddʰaḥ syād\ eka-aṅgasya_api darśane //

Verse: 7 
Halfverse: a    
tvam ambʰaḥ sarva-bʰūtānām antaś carasi\ sākṣi-vat /
Halfverse: c    
tvam eva_ambʰo vijānīṣe\ na vidur yāni mānuṣāḥ //

Verse: 8 
Halfverse: a    
vyavahāra-abʰiśato_ayaṃ mānuṣas tvayi majjati\ //
Halfverse: c    
tad enaṃ saṃśayād asmād dʰarmatas trātum\ arhasi\ //



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaisnava-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.