TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 13
Previous part

Chapter: 13 
Verse: 1    atʰa viṣam //
Verse: 2    
viṣāny a-deyāni sārvāṇi //
Verse: 3    
r̥te hima-acala-udbʰavāt śārṅgāt //
Verse: 4    
tasya ca yava-saptakaṃ gʰr̥ta-plutam abʰiśastāya dadyāt\ //


Verse: 5 
Halfverse: a    
viṣaṃ vega-klama-apetaṃ sukʰena yadi jīryate\ /
Halfverse: c    
viśuddʰaṃ tam iti jñātvā\ divasa-ante visarjayet\ //

Verse: 6 
Halfverse: a    
viṣa-tvād viṣama-tvāc ca krūraṃ tvaṃ sarva-dehinām /
Halfverse: c    
tvam eva viṣa jānīṣe\ na vidur\ yāni mānuṣāḥ //

Verse: 7 
Halfverse: a    
vyavahāra-abʰiśasto_ayaṃ mānuṣaḥ śuddʰim iccʰati\ /
Halfverse: c    
tad enaṃ saṃśayād asmād dʰarmatas trātum\ arhasi\ //



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaisnava-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.