TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 13
Chapter: 13
Verse: 1
atʰa
viṣam
//
Verse: 2
viṣāny
a-deyāni
sārvāṇi
//
Verse: 3
r̥te
hima-acala-udbʰavāt
śārṅgāt
//
Verse: 4
tasya
ca
yava-saptakaṃ
gʰr̥ta-plutam
abʰiśastāya
dadyāt\
//
Verse: 5
Halfverse: a
viṣaṃ
vega-klama-apetaṃ
sukʰena
yadi
jīryate\
/
Halfverse: c
viśuddʰaṃ
tam
iti
jñātvā\
divasa-ante
visarjayet\
//
Verse: 6
Halfverse: a
viṣa-tvād
viṣama-tvāc
ca
krūraṃ
tvaṃ
sarva-dehinām
/
Halfverse: c
tvam
eva
viṣa
jānīṣe\
na
vidur\
yāni
mānuṣāḥ
//
Verse: 7
Halfverse: a
vyavahāra-abʰiśasto
_ayaṃ
mānuṣaḥ
śuddʰim
iccʰati\
/
Halfverse: c
tad
enaṃ
saṃśayād
asmād
dʰarmatas
trātum\
arhasi\
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaisnava-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.