TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 14
Chapter: 14
Verse: 1
atʰa
kośaḥ
//
Verse: 2
ugrān
devān
samabʰyarcya\
tat-snāna-udakāt
prasr̥ti-trayaṃ
pibet\
//
Verse: 3
idaṃ
mayā
na
kr̥tam
iti
vadan
stʰāpita-devatā-abʰimukʰaḥ
//
Verse: 4
Halfverse: a
yasya
paśyed\
dvi-sapta-ahāt
tri-sapta-ahād
atʰa
_api
vā
/
Halfverse: c
rogo
_agnir
jñāti-maraṇaṃ
rāja-ātaṅkaṃ
atʰa
_api
vā
//
Verse: 5
Halfverse: a
tam
aśuddʰaṃ
vijānīyāt\
tatʰā
śuddʰaṃ
viparyaye
/
Halfverse: c
divye
ca
śuddʰaṃ
puruṣaṃ
sat
kuryād\
dʰārmiko
nr̥paḥ
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaisnava-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.