TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 15
Previous part

Chapter: 15 
Verse: 1    atʰa dvādaśa putrā bʰavanti\ //
Verse: 2    
sva-kṣetre saṃskr̥tāyām utpāditaḥ svayam aurasaḥ pratʰamaḥ //
Verse: 3    
niyuktāyāṃ sa-piṇḍena_uttama-varṇena _utpāditaḥ kṣetra-jo dvitīyaḥ //
Verse: 4    
putrīkā-putras tr̥tīyaḥ //
Verse: 5    
yas tv asyāḥ putraḥ sa me putro bʰaved\ iti pitrā dattā putrikā //
Verse: 6    
putrikā-vidʰiṃ vinā_api pratipāditā bʰrātr̥-vihīnā putrikā_eva //
Verse: 7    
paunarbʰavaś caturtʰaḥ //
Verse: 8    
akṣatā bʰūyaḥ saṃskr̥tā punar-bʰūḥ //
Verse: 9    
bʰūyas tv a-saṃskr̥tā_api para-pūrvā //
Verse: 10    
kānīnaḥ pañcamaḥ //
Verse: 11    
pitr̥-gr̥he a-saṃskr̥tayā_eva_utpāditaḥ //
Verse: 12    
sa ca pāṇi-grāhasya //
Verse: 13    
gr̥he ca gūḍʰa-utpannaḥ ṣaṣṭʰaḥ //
Verse: 14    
yasya talpa-jas tasya_asau //
Verse: 15    
sahoḍʰaḥ saptamaḥ //
Verse: 16    
garbʰiṇī saṃskriyate\ tasyāḥ putraḥ //
Verse: 17    
sa ca pāṇi-grāhasya //
Verse: 18    
dattakaś ca_aṣṭamaḥ //
Verse: 19    
sa ca mātā-pitr̥bʰyāṃ yasya dattaḥ //
Verse: 20    
krītaś ca navamaḥ //
Verse: 21    
sa ca yena krītaḥ //
Verse: 22    
svayam upagato daśamaḥ //
Verse: 23    
sa ca yasya_upagataḥ //
Verse: 24    
apaviddʰas tv ekādaśaḥ //
Verse: 25    
pitrā mātrā ca parityaktaḥ //
Verse: 26    
sa ca yena gr̥hītaḥ //
Verse: 27    
yatra kva-cana_utpāditaś ca dvādaśaḥ //
Verse: 28    
eteṣāṃ pūrvaḥ pūrvaḥ śreyān //
Verse: 29    
sa eva dāya-haraḥ //
Verse: 30    
sa ca_anyān bibʰr̥yāt\ //
Verse: 31    
an-ūḍʰānāṃ sva-vitta-anurūpeṇa saṃskāraṃ kuryāt\ //
Verse: 32    
patita-klība-a-cikitsya-roga-vikalās tv a-bʰāga-hāriṇaḥ //
Verse: 33    
riktʰa-grāhibʰis te bʰartavyāḥ //
Verse: 34    
teṣāṃ ca_aurasāḥ putrā bʰāga-hāriṇaḥ //
Verse: 35    
na tu patitasya //
Verse: 36    
patanīye karmaṇi kr̥te tv anantara-utpannāḥ //
Verse: 37    
pratilomāsu strīṣu ca_utpannāś ca_a-bʰāginaḥ //
Verse: 38    
tat-putrāḥ paitāmahe_apy artʰe //
Verse: 39    
aṃśa-grāhibʰis te bʰaraṇīyāḥ //
Verse: 40    
yaś ca_artʰa-haraḥ sa piṇḍa-dāyī //
Verse: 41    
eka-ūḍʰānām apy ekasyāḥ putraḥ sarvāsāṃ putra eva //
Verse: 42    
bʰrātr̥̄ṇām eka-jātānāṃ ca //
Verse: 43    
putraḥ pitr̥-vitta-a-lābʰe_api piṇḍaṃ dadyāt\ //


Verse: 44 
Halfverse: a    
pun-nāmno narakād yasmāt pitaraṃ trāyate\ sutaḥ /
Halfverse: c    
tasmāt puttra iti proktaḥ svayam eva svayaṃbʰuvā //

Verse: 45 
Halfverse: a    
r̥ṇam asmin saṃnayaty\ amr̥ta-tvaṃ ca gaccʰati\ /
Halfverse: c    
pitā putrasya jātasya paśyec\ cej jīvato mukʰam //

Verse: 46 
Halfverse: a    
putreṇa lokān jayati\ pautreṇa_anantyam aśnute\ /
Halfverse: c    
atʰa putrasya pautreṇa bradʰnasya_āpnoti\ viṣṭapam //

Verse: 47 
Halfverse: a    
pautra-dauhitrayor loke viśeṣo na_upapadyate\ /
Halfverse: c    
dauhitro_api hy a-putraṃ taṃ saṃtārayati\ pautra-vat //



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaisnava-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.