TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 15
Chapter: 15
Verse: 1
atʰa
dvādaśa
putrā
bʰavanti\
//
Verse: 2
sva-kṣetre
saṃskr̥tāyām
utpāditaḥ
svayam
aurasaḥ
pratʰamaḥ
//
Verse: 3
niyuktāyāṃ
sa-piṇḍena
_uttama-varṇena
vā
_utpāditaḥ
kṣetra-jo
dvitīyaḥ
//
Verse: 4
putrīkā-putras
tr̥tīyaḥ
//
Verse: 5
yas
tv
asyāḥ
putraḥ
sa
me
putro
bʰaved\
iti
yā
pitrā
dattā
sā
putrikā
//
Verse: 6
putrikā-vidʰiṃ
vinā
_api
pratipāditā
bʰrātr̥-vihīnā
putrikā
_eva
//
Verse: 7
paunarbʰavaś
caturtʰaḥ
//
Verse: 8
akṣatā
bʰūyaḥ
saṃskr̥tā
punar-bʰūḥ
//
Verse: 9
bʰūyas
tv
a-saṃskr̥tā
_api
para-pūrvā
//
Verse: 10
kānīnaḥ
pañcamaḥ
//
Verse: 11
pitr̥-gr̥he
a-saṃskr̥tayā
_eva
_utpāditaḥ
//
Verse: 12
sa
ca
pāṇi-grāhasya
//
Verse: 13
gr̥he
ca
gūḍʰa-utpannaḥ
ṣaṣṭʰaḥ
//
Verse: 14
yasya
talpa-jas
tasya
_asau
//
Verse: 15
sahoḍʰaḥ
saptamaḥ
//
Verse: 16
yā
garbʰiṇī
saṃskriyate\
tasyāḥ
putraḥ
//
Verse: 17
sa
ca
pāṇi-grāhasya
//
Verse: 18
dattakaś
ca
_aṣṭamaḥ
//
Verse: 19
sa
ca
mātā-pitr̥bʰyāṃ
yasya
dattaḥ
//
Verse: 20
krītaś
ca
navamaḥ
//
Verse: 21
sa
ca
yena
krītaḥ
//
Verse: 22
svayam
upagato
daśamaḥ
//
Verse: 23
sa
ca
yasya
_upagataḥ
//
Verse: 24
apaviddʰas
tv
ekādaśaḥ
//
Verse: 25
pitrā
mātrā
ca
parityaktaḥ
//
Verse: 26
sa
ca
yena
gr̥hītaḥ
//
Verse: 27
yatra
kva-cana
_utpāditaś
ca
dvādaśaḥ
//
Verse: 28
eteṣāṃ
pūrvaḥ
pūrvaḥ
śreyān
//
Verse: 29
sa
eva
dāya-haraḥ
//
Verse: 30
sa
ca
_anyān
bibʰr̥yāt\
//
Verse: 31
an-ūḍʰānāṃ
sva-vitta-anurūpeṇa
saṃskāraṃ
kuryāt\
//
Verse: 32
patita-klība-a-cikitsya-roga-vikalās
tv
a-bʰāga-hāriṇaḥ
//
Verse: 33
riktʰa-grāhibʰis
te
bʰartavyāḥ
//
Verse: 34
teṣāṃ
ca
_aurasāḥ
putrā
bʰāga-hāriṇaḥ
//
Verse: 35
na
tu
patitasya
//
Verse: 36
patanīye
karmaṇi
kr̥te
tv
anantara-utpannāḥ
//
Verse: 37
pratilomāsu
strīṣu
ca
_utpannāś
ca
_a-bʰāginaḥ
//
Verse: 38
tat-putrāḥ
paitāmahe
_apy
artʰe
//
Verse: 39
aṃśa-grāhibʰis
te
bʰaraṇīyāḥ
//
Verse: 40
yaś
ca
_artʰa-haraḥ
sa
piṇḍa-dāyī
//
Verse: 41
eka-ūḍʰānām
apy
ekasyāḥ
putraḥ
sarvāsāṃ
putra
eva
//
Verse: 42
bʰrātr̥̄ṇām
eka-jātānāṃ
ca
//
Verse: 43
putraḥ
pitr̥-vitta-a-lābʰe
_api
piṇḍaṃ
dadyāt\
//
Verse: 44
Halfverse: a
pun-nāmno
narakād
yasmāt
pitaraṃ
trāyate\
sutaḥ
/
Halfverse: c
tasmāt
puttra
iti
proktaḥ
svayam
eva
svayaṃbʰuvā
//
Verse: 45
Halfverse: a
r̥ṇam
asmin
saṃnayaty\
amr̥ta-tvaṃ
ca
gaccʰati\
/
Halfverse: c
pitā
putrasya
jātasya
paśyec\
cej
jīvato
mukʰam
//
Verse: 46
Halfverse: a
putreṇa
lokān
jayati\
pautreṇa
_anantyam
aśnute\
/
Halfverse: c
atʰa
putrasya
pautreṇa
bradʰnasya
_āpnoti\
viṣṭapam
//
Verse: 47
Halfverse: a
pautra-dauhitrayor
loke
viśeṣo
na
_upapadyate\
/
Halfverse: c
dauhitro
_api
hy
a-putraṃ
taṃ
saṃtārayati\
pautra-vat
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaisnava-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.