TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 16
Chapter: 16
Verse: 1
samāna-varṇāsu
putrāḥ
sa-varṇā
bʰavanti\
//
Verse: 2
anulomāsu
mātr̥-sa-varṇāḥ
//
Verse: 3
pratilomāsv
ārya-vigarhitāḥ
//
Verse: 4
tatra
vaiśyā-putraḥ
śūdreṇa
_āyogavaḥ
//
Verse: 5
pulkasa-māgadʰau
kṣatriyā-putrau
vaiśya-śūdrābʰyām
//
Verse: 6
caṇḍāla-vaidehaka-sūtāś
ca
brāhmaṇī-putrāḥ
śūdra-viṭ-kṣatriyaiḥ
//
Verse: 7
saṃkara-saṃkarāś
ca
_a-saṃkʰyeyāḥ
//
Verse: 8
raṅga-avataraṇam
āyogavānām
//
Verse: 9
vyādʰa-tā
pulkasānām
//
Verse: 10
stuti-kriyā
māgadʰānām
//
Verse: 11
vadʰya-gʰāti-tvaṃ
caṇḍālānām
//
Verse: 12
strī-raksā
taj-jīvanaṃ
ca
vaidehakānām
//
Verse: 13
aśva-sāratʰyaṃ
sūtānām
//
Verse: 14
caṇḍālānāṃ
bahir
grāma-nivasanaṃ
mr̥ta-caila-dʰāraṇam
iti
viśeṣaḥ
//
Verse: 15
sarveṣāṃ
ca
samāna-jātibʰir
vivāhaḥ
//
Verse: 16
sva-pitr̥-vitta-anuharaṇaṃ
ca
//
Verse: 17
Halfverse: a
saṃkare
jātayas
tv
etāḥ
pitr̥-mātr̥-pradarśitāḥ
/
Halfverse: c
praccʰannā
vā
prakāśā
vā
veditavyāḥ
sva-karmabʰiḥ
//
Verse: 18
Halfverse: a
brāhmaṇa-artʰe
gava-artʰe
vā
deha-tyāgo
_an-upaskr̥taḥ
/
Halfverse: c
strī-bāla-ādy-avapattau
ca
bāhyānāṃ
siddʰi-kāraṇam
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaisnava-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.