TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 16
Previous part

Chapter: 16 
Verse: 1    samāna-varṇāsu putrāḥ sa-varṇā bʰavanti\ //
Verse: 2    
anulomāsu mātr̥-sa-varṇāḥ //
Verse: 3    
pratilomāsv ārya-vigarhitāḥ //
Verse: 4    
tatra vaiśyā-putraḥ śūdreṇa_āyogavaḥ //
Verse: 5    
pulkasa-māgadʰau kṣatriyā-putrau vaiśya-śūdrābʰyām //
Verse: 6    
caṇḍāla-vaidehaka-sūtāś ca brāhmaṇī-putrāḥ śūdra-viṭ-kṣatriyaiḥ //
Verse: 7    
saṃkara-saṃkarāś ca_a-saṃkʰyeyāḥ //
Verse: 8    
raṅga-avataraṇam āyogavānām //
Verse: 9    
vyādʰa-tā pulkasānām //
Verse: 10    
stuti-kriyā māgadʰānām //
Verse: 11    
vadʰya-gʰāti-tvaṃ caṇḍālānām //
Verse: 12    
strī-raksā taj-jīvanaṃ ca vaidehakānām //
Verse: 13    
aśva-sāratʰyaṃ sūtānām //
Verse: 14    
caṇḍālānāṃ bahir grāma-nivasanaṃ mr̥ta-caila-dʰāraṇam iti viśeṣaḥ //
Verse: 15    
sarveṣāṃ ca samāna-jātibʰir vivāhaḥ //
Verse: 16    
sva-pitr̥-vitta-anuharaṇaṃ ca //


Verse: 17 
Halfverse: a    
saṃkare jātayas tv etāḥ pitr̥-mātr̥-pradarśitāḥ /
Halfverse: c    
praccʰannā prakāśā veditavyāḥ sva-karmabʰiḥ //

Verse: 18 
Halfverse: a    
brāhmaṇa-artʰe gava-artʰe deha-tyāgo_an-upaskr̥taḥ /
Halfverse: c    
strī-bāla-ādy-avapattau ca bāhyānāṃ siddʰi-kāraṇam //



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaisnava-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.