TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 17
Previous part

Chapter: 17 
Verse: 1    pitā cet putrān vibʰajet\ tasya sva-iccʰā svayam upārjite_artʰe //
Verse: 2    
paitāmahe tv artʰe pitr̥-putrayos tulyaṃ svāmi-tvam //
Verse: 3    
pitr̥-vibʰaktā vibʰāga-anantara-utpannasya bʰāgaṃ dadyuḥ\ //
Verse: 4    
a-putra-dʰanaṃ patny-abʰigāmi //
Verse: 5    
tad-abʰāve duhitr̥-gāmi //
Verse: 6    
tad-abʰāve pitr̥-gāmi //
Verse: 7    
tad-abʰāve mātr̥-gāmi //
Verse: 8    
tad-abʰāve bʰrātr̥-gāmi //
Verse: 9    
tad-abʰāve bʰrātr̥-putra-gāmi //
Verse: 10    
tad-abʰāve bandʰu-gāmi //
Verse: 11    
tad-abʰāve sa-kulya-gāmi //
Verse: 12    
tad-abʰāve saha-adʰyāyi-gāmi //
Verse: 13    
tad-abʰāve brāhmaṇa-dʰana-varjaṃ rāja-gāmi //
Verse: 14    
brāhmaṇa-artʰo brāhmaṇānām //
Verse: 15    
vānaprastʰa-dʰanam ācāryo gr̥hṇīyāt\ //
Verse: 16    
śiṣyo //


Verse: 17 
Halfverse: a    
saṃsr̥ṣṭinas tu saṃsr̥ṣṭī sa-udarasya tu sa-udaraḥ /
Halfverse: c    
dadyād\ apaharec\ ca_aṃśaṃ jātasya ca mr̥tasya ca //


Verse: 18    
pitr̥-mātr̥-suta-bʰrātr̥-dattam, adʰyagny-upāgatam, ādʰivedanikaṃ, bandʰu-dattaṃ, śulkam, anvādʰeyakam iti strī-dʰanam //
Verse: 19    
brāhma-ādiṣu caturṣu vivāheṣv a-prajāyām atītāyāṃ tad-bʰartuḥ //
Verse: 20    
śeṣeṣu ca pitā haret\ //
Verse: 21    
sarveṣv eva prasūtāyāṃ yad-dʰanaṃ tat duhitr̥-gāmi //


Verse: 22 
Halfverse: a    
patyau jīvati\ yaḥ strībʰir alaṃ-kāro dʰr̥to bʰavet\ /
Halfverse: c    
na taṃ bʰajeran\ dāyā-dā bʰajamānāḥ patanti\ te //

Verse: 23 
Halfverse: a    
aneka-pitr̥kāṇāṃ tu pitr̥to_aṃśa-prakalpanā /
Halfverse: c    
yasya yat paitr̥kaṃ riktʰaṃ sa tad gr̥hṇīta\ na_itaraḥ //



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaisnava-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.