TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 17
Chapter: 17
Verse: 1
pitā
cet
putrān
vibʰajet\
tasya
sva-iccʰā
svayam
upārjite
_artʰe
//
Verse: 2
paitāmahe
tv
artʰe
pitr̥-putrayos
tulyaṃ
svāmi-tvam
//
Verse: 3
pitr̥-vibʰaktā
vibʰāga-anantara-utpannasya
bʰāgaṃ
dadyuḥ\
//
Verse: 4
a-putra-dʰanaṃ
patny-abʰigāmi
//
Verse: 5
tad-abʰāve
duhitr̥-gāmi
//
Verse: 6
tad-abʰāve
pitr̥-gāmi
//
Verse: 7
tad-abʰāve
mātr̥-gāmi
//
Verse: 8
tad-abʰāve
bʰrātr̥-gāmi
//
Verse: 9
tad-abʰāve
bʰrātr̥-putra-gāmi
//
Verse: 10
tad-abʰāve
bandʰu-gāmi
//
Verse: 11
tad-abʰāve
sa-kulya-gāmi
//
Verse: 12
tad-abʰāve
saha-adʰyāyi-gāmi
//
Verse: 13
tad-abʰāve
brāhmaṇa-dʰana-varjaṃ
rāja-gāmi
//
Verse: 14
brāhmaṇa-artʰo
brāhmaṇānām
//
Verse: 15
vānaprastʰa-dʰanam
ācāryo
gr̥hṇīyāt\
//
Verse: 16
śiṣyo
vā
//
Verse: 17
Halfverse: a
saṃsr̥ṣṭinas
tu
saṃsr̥ṣṭī
sa-udarasya
tu
sa-udaraḥ
/
Halfverse: c
dadyād\
apaharec\
ca
_aṃśaṃ
jātasya
ca
mr̥tasya
ca
//
Verse: 18
pitr̥-mātr̥-suta-bʰrātr̥-dattam
,
adʰyagny-upāgatam
,
ādʰivedanikaṃ
,
bandʰu-dattaṃ
,
śulkam
,
anvādʰeyakam
iti
strī-dʰanam
//
Verse: 19
brāhma-ādiṣu
caturṣu
vivāheṣv
a-prajāyām
atītāyāṃ
tad-bʰartuḥ
//
Verse: 20
śeṣeṣu
ca
pitā
haret\
//
Verse: 21
sarveṣv
eva
prasūtāyāṃ
yad-dʰanaṃ
tat
duhitr̥-gāmi
//
Verse: 22
Halfverse: a
patyau
jīvati\
yaḥ
strībʰir
alaṃ-kāro
dʰr̥to
bʰavet\
/
Halfverse: c
na
taṃ
bʰajeran\
dāyā-dā
bʰajamānāḥ
patanti\
te
//
Verse: 23
Halfverse: a
aneka-pitr̥kāṇāṃ
tu
pitr̥to
_aṃśa-prakalpanā
/
Halfverse: c
yasya
yat
paitr̥kaṃ
riktʰaṃ
sa
tad
gr̥hṇīta\
na
_itaraḥ
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaisnava-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.