TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 18
Chapter: 18
Verse: 1
brāhmaṇasya
caturṣu
varṇeṣu
cet
putrā
bʰaveyuḥ\
,
te
paitr̥kaṃ
riktʰaṃ
daśadʰā
vibʰajeyuḥ\
//
Verse: 2
tatra
brāhmaṇī-putraś
caturo
_aṃśān
ādadyāt\
//
Verse: 3
kṣatriyā-putras
trīn
//
Verse: 4
dvāv
aṃśau
vaiśyā-putraḥ
//
Verse: 5
śūdrā-putras
tv
ekam
//
Verse: 6
atʰa
cet
śūdra-varjaṃ
brāhmaṇasya
putra-trayaṃ
bʰavet\
,
tadā
tad-dʰanaṃ
navadʰā
vibʰajeyuḥ\
//
Verse: 7
varna-anukrameṇa
catus-tri-dvi-bʰāgī-kr̥tān
aṃśān
ādadyuḥ\
//
Verse: 8
vaiśya-varjam
aṣṭadʰā
kr̥taṃ
caturas
trīn
ekaṃ
ca
_ādadyuḥ\
//
Verse: 9
kṣatriya-varjam
saptadʰā
kr̥taṃ
caturo
dvāv
ekaṃ
ca
//
Verse: 10
brāhmaṇa-varjaṃ
ṣaḍdʰā
kr̥taṃ
trīn
dvāv
ekaṃ
ca
//
Verse: 11
kṣatriyasya
kṣatriyā-vaiśyā-śūdrā-putreṣv
ayam
eva
vibʰāgaḥ
//
Verse: 12
atʰa
brāhmaṇasya
brāhmaṇa-kṣatriyau
putrau
syātāṃ\
,
tadā
saptadʰā
kr̥tād
dʰanād
brāhmaṇaś
caturo
_aṃśān
ādadyāt\
//
Verse: 13
trīn
rājanyaḥ
//
Verse: 14
atʰa
brāhmaṇasya
brāhmaṇa-vaiśyau
,
tadā
ṣaḍdʰā
vibʰaktasya
caturo
_aṃśān
brāhmaṇas
tv
ādadyāt\
//
Verse: 15
dvāv
aṃśau
vaiśyaḥ
//
Verse: 16
atʰa
brāhmaṇasya
brāhmaṇa-śūdrau
putrau
syātāṃ\
,
tadā
tad-dʰanam
pañcadʰā
vibʰajeyātām\
//
Verse: 17
caturo
_aṃśān
brāhmaṇas
tv
ādadyāt\
//
Verse: 18
ekaṃ
śūdraḥ
//
Verse: 19
atʰa
brāhmaṇasya
kṣatriyasya
vā
kṣatriya-vaiśyau
putrau
syātāṃ\
,
tadā
tad-dʰanaṃ
pañcadʰā
vibʰajeyātām\
//
Verse: 20
trīn
aṃśān
kṣatriyas
tv
ādadyāt\
//
Verse: 21
dvāv
aṃśau
vaiśyaḥ
//
Verse: 22
atʰa
brāhmaṇasya
kṣatriyasya
vā
kṣatriya-śūdrau
putrau
syātāṃ\
,
tadā
tad-dʰanaṃ
caturdʰā
vibʰajeyātām\
//
Verse: 23
trīn
aṃśān
kṣatriyas
tv
ādadyāt\
//
Verse: 24
ekaṃ
śūdraḥ
//
Verse: 25
atʰa
brāhmaṇasya
kṣatriyasya
vaiśyasya
vā
vaiśya-śūdrau
putrau
syātāṃ\
,
tadā
tad-dʰanaṃ
tridʰā
vibʰajeyātām\
//
Verse: 26
dvāv
aṃśau
vaiśyas
tv
ādadyāt\
//
Verse: 27
ekaṃ
śūdraḥ
//
Verse: 28
atʰa
_eka-putrā
brāhmaṇasya
brāhmaṇa-kṣatriya-vaiśyāḥ
sarva-harāḥ
//
Verse: 29
kṣatriyasya
rājanya-vaiśyau
//
Verse: 30
vaiśyasya
vaiśyaḥ
//
Verse: 31
śūdraḥ
śūdrasya
//
Verse: 32
dvi-jātīnāṃ
śūdras
tv
ekaḥ
putro
_ardʰa-haraḥ
//
Verse: 33
a-putra-riktʰasya
yā
gatiḥ
,
sā
_atra
_ardʰasya
dvitīyasya
//
Verse: 34
mātaraḥ
putra-bʰāga-anusāreṇa
bʰāga-apahāriṇyaḥ
//
Verse: 35
an-ūḍʰāś
ca
duhitaraḥ
//
Verse: 36
samāna-varṇāḥ
putrāḥ
samān
aṃśān
ādadyuḥ\
//
Verse: 37
jyeṣṭʰāya
śreṣṭʰam
uddʰāraṃ
dadyuḥ\
//
Verse: 38
yadi
dvau
brāhmaṇī-putrau
syātām\
ekaḥ
śūdrā-putraḥ
,
tadā
navadʰā
vibʰaktasya
_artʰasya
brāhmaṇī-putrāv
aṣṭau
bʰāgān
ādadyātām\
ekaṃ
śūdrā-putraḥ
//
Verse: 39
atʰa
śūdrā-putrāv
ubʰau
syātām\
eko
brāhmaṇī-putraḥ
,
tadā
ṣaḍdʰā
vibʰaktasya
_artʰasya
caturo
_aṃśān
brāhmaṇas
tv
ādadyāt\
,
dvāv
aṃśau
śūdrā-putrau
//
Verse: 40
anena
krameṇa
_anyatra
_apy
aṃśa-kalpanā
bʰavati\
//
Verse: 41
Halfverse: a
vibʰaktāḥ
saha
jīvanto
vibʰajeran\
punar
yadi
/
Halfverse: c
samas
tatra
vibʰāgaḥ
syāj\
jyeiṣṭʰyaṃ
tatra
na
vidyate\
//
Verse: 42
Halfverse: a
anupagʰnan
pitr̥-dravyaṃ
śrameṇa
yad
upārjayet\
/
Halfverse: c
svayam
īhita-labdʰaṃ
tan
na
_a-kāmo
dātum\
arhati\
//
Verse: 43
Halfverse: a
paitr̥kaṃ
tu
yadā
dravyam
an-avāptaṃ
yad
āpnuyāt\
/
Halfverse: c
na
tat
putrair
bʰajet\
sa-ardʰam
a-kāmaḥ
svayam
arjitam
//
Verse: 44
Halfverse: a
vastraṃ
patram
alaṃkāraḥ
kr̥ta-annam
udakaṃ
striyaḥ
/
Halfverse: c
yoga-kṣemaṃ
pracāraś
ca
na
vibʰājyaṃ
ca
pustakam
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaisnava-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.