TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 18
Previous part

Chapter: 18 
Verse: 1    brāhmaṇasya caturṣu varṇeṣu cet putrā bʰaveyuḥ\, te paitr̥kaṃ riktʰaṃ daśadʰā vibʰajeyuḥ\ //
Verse: 2    
tatra brāhmaṇī-putraś caturo_aṃśān ādadyāt\ //
Verse: 3    
kṣatriyā-putras trīn //
Verse: 4    
dvāv aṃśau vaiśyā-putraḥ //
Verse: 5    
śūdrā-putras tv ekam //
Verse: 6    
atʰa cet śūdra-varjaṃ brāhmaṇasya putra-trayaṃ bʰavet\, tadā tad-dʰanaṃ navadʰā vibʰajeyuḥ\ //
Verse: 7    
varna-anukrameṇa catus-tri-dvi-bʰāgī-kr̥tān aṃśān ādadyuḥ\ //
Verse: 8    
vaiśya-varjam aṣṭadʰā kr̥taṃ caturas trīn ekaṃ ca_ādadyuḥ\ //
Verse: 9    
kṣatriya-varjam saptadʰā kr̥taṃ caturo dvāv ekaṃ ca //
Verse: 10    
brāhmaṇa-varjaṃ ṣaḍdʰā kr̥taṃ trīn dvāv ekaṃ ca //
Verse: 11    
kṣatriyasya kṣatriyā-vaiśyā-śūdrā-putreṣv ayam eva vibʰāgaḥ //
Verse: 12    
atʰa brāhmaṇasya brāhmaṇa-kṣatriyau putrau syātāṃ\, tadā saptadʰā kr̥tād dʰanād brāhmaṇaś caturo_aṃśān ādadyāt\ //
Verse: 13    
trīn rājanyaḥ //
Verse: 14    
atʰa brāhmaṇasya brāhmaṇa-vaiśyau, tadā ṣaḍdʰā vibʰaktasya caturo_aṃśān brāhmaṇas tv ādadyāt\ //
Verse: 15    
dvāv aṃśau vaiśyaḥ //
Verse: 16    
atʰa brāhmaṇasya brāhmaṇa-śūdrau putrau syātāṃ\, tadā tad-dʰanam pañcadʰā vibʰajeyātām\ //
Verse: 17    
caturo_aṃśān brāhmaṇas tv ādadyāt\ //
Verse: 18    
ekaṃ śūdraḥ //
Verse: 19    
atʰa brāhmaṇasya kṣatriyasya kṣatriya-vaiśyau putrau syātāṃ\, tadā tad-dʰanaṃ pañcadʰā vibʰajeyātām\ //
Verse: 20    
trīn aṃśān kṣatriyas tv ādadyāt\ //
Verse: 21    
dvāv aṃśau vaiśyaḥ //
Verse: 22    
atʰa brāhmaṇasya kṣatriyasya kṣatriya-śūdrau putrau syātāṃ\, tadā tad-dʰanaṃ caturdʰā vibʰajeyātām\ //
Verse: 23    
trīn aṃśān kṣatriyas tv ādadyāt\ //
Verse: 24    
ekaṃ śūdraḥ //
Verse: 25    
atʰa brāhmaṇasya kṣatriyasya vaiśyasya vaiśya-śūdrau putrau syātāṃ\, tadā tad-dʰanaṃ tridʰā vibʰajeyātām\ //
Verse: 26    
dvāv aṃśau vaiśyas tv ādadyāt\ //
Verse: 27    
ekaṃ śūdraḥ //
Verse: 28    
atʰa_eka-putrā brāhmaṇasya brāhmaṇa-kṣatriya-vaiśyāḥ sarva-harāḥ //
Verse: 29    
kṣatriyasya rājanya-vaiśyau //
Verse: 30    
vaiśyasya vaiśyaḥ //
Verse: 31    
śūdraḥ śūdrasya //
Verse: 32    
dvi-jātīnāṃ śūdras tv ekaḥ putro_ardʰa-haraḥ //
Verse: 33    
a-putra-riktʰasya gatiḥ, _atra_ardʰasya dvitīyasya //
Verse: 34    
mātaraḥ putra-bʰāga-anusāreṇa bʰāga-apahāriṇyaḥ //
Verse: 35    
an-ūḍʰāś ca duhitaraḥ //
Verse: 36    
samāna-varṇāḥ putrāḥ samān aṃśān ādadyuḥ\ //
Verse: 37    
jyeṣṭʰāya śreṣṭʰam uddʰāraṃ dadyuḥ\ //
Verse: 38    
yadi dvau brāhmaṇī-putrau syātām\ ekaḥ śūdrā-putraḥ, tadā navadʰā vibʰaktasya_artʰasya brāhmaṇī-putrāv aṣṭau bʰāgān ādadyātām\ ekaṃ śūdrā-putraḥ //
Verse: 39    
atʰa śūdrā-putrāv ubʰau syātām\ eko brāhmaṇī-putraḥ, tadā ṣaḍdʰā vibʰaktasya_artʰasya caturo_aṃśān brāhmaṇas tv ādadyāt\, dvāv aṃśau śūdrā-putrau //
Verse: 40    
anena krameṇa_anyatra_apy aṃśa-kalpanā bʰavati\ //


Verse: 41 
Halfverse: a    
vibʰaktāḥ saha jīvanto vibʰajeran\ punar yadi /
Halfverse: c    
samas tatra vibʰāgaḥ syāj\ jyeiṣṭʰyaṃ tatra na vidyate\ //

Verse: 42 
Halfverse: a    
anupagʰnan pitr̥-dravyaṃ śrameṇa yad upārjayet\ /
Halfverse: c    
svayam īhita-labdʰaṃ tan na_a-kāmo dātum\ arhati\ //

Verse: 43 
Halfverse: a    
paitr̥kaṃ tu yadā dravyam an-avāptaṃ yad āpnuyāt\ /
Halfverse: c    
na tat putrair bʰajet\ sa-ardʰam a-kāmaḥ svayam arjitam //

Verse: 44 
Halfverse: a    
vastraṃ patram alaṃkāraḥ kr̥ta-annam udakaṃ striyaḥ /
Halfverse: c    
yoga-kṣemaṃ pracāraś ca na vibʰājyaṃ ca pustakam //



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaisnava-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.