TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 19
Chapter: 19
Verse: 1
mr̥taṃ
dvijaṃ
na
śūdreṇa
nirhārayet\
//
Verse: 2
na
śūdraṃ
dvijena
//
Verse: 3
pitaraṃ
mātaraṃ
ca
putrā
nirhareyuḥ\
//
Verse: 4
na
dvijaṃ
pitaram
api
śūdrāḥ
//
Verse: 5
brāhmaṇam
a-nātʰaṃ
ye
brāhmaṇā
nirharanti\
te
svarga-loka-bʰājaḥ
//
Verse: 6
nirhr̥tya\
ca
bāndʰavaṃ
pretaṃ
saṃṣkr̥tya
_a-pradakṣiṇena
citām
abʰigamya\
_apsu
sa-vāsaso
nimajjanaṃ
kuryuḥ\
//
Verse: 7
pretasya
_udaka-nirvapaṇaṃ
kr̥tvā\
_ekaṃ
piṇḍaṃ
kuśeṣu
dadyuḥ\
//
Verse: 8
privartita-vāsasaś
ca
nimba-patrāṇi
vidaśya\
dvāry
aśmani
pada-nyāsaṃ
kr̥tvā\
gr̥haṃ
praviśeyuḥ\
//
Verse: 9
akṣatāṃś
ca
_agnau
kṣipeyuḥ\
//
Verse: 10
caturtʰe
divase
_astʰi-saṃcayanaṃ
kuryuḥ\
//
Verse: 11
teṣāṃ
gaṅgā-ambʰasi
prakṣepaḥ
//
Verse: 12
yāvat
saṃkʰyam
astʰi
puruṣasya
gaṅgā-ambʰasi
tiṣṭʰati\
,
tāvad
varṣa-sahasrāṇi
svarga-lokam
adʰitiṣṭʰati\
//
Verse: 13
yāvad
āśaucaṃ
tāvat
pretasya
_udakaṃ
piṇḍam
ekaṃ
ca
dadyuḥ\
//
Verse: 14
krīta-labdʰa-aśanāś
ca
bʰaveyuḥ\
//
Verse: 15
a-māṃsa-aśanāś
ca
//
Verse: 16
stʰaṇḍila-śāyinaḥ
//
Verse: 17
pr̥tʰak-śāyinaś
ca
//
Verse: 18
grāmān
niṣkramya\
_āśauca-ante
kr̥ta-śmaśru-karmāṇas
tila-kalkaiḥ
sarṣapa-kalkair
vā
snātāḥ
parivartita-vāsaso
gr̥haṃ
praviśeyuḥ\
//
Verse: 19
tatra
śāntiṃ
kr̥tvā\
brāhmaṇānāṃ
ca
pūjanaṃ
kuryuḥ\
//
Verse: 20
devāḥ
parokṣa-devāḥ
,
pratyakṣa-devā
brāhmāṇāḥ
//
Verse: 21
brāhmaṇair
lokā
dʰāryante\
//
Verse: 22
Halfverse: a
brāhmaṇānāṃ
prasādena
divi
tiṣṭʰanti\
devatāḥ
/
Halfverse: c
brāhmaṇa-abʰihitaṃ
vākyaṃ
na
mitʰyā
jāyate\
kva-cit
//
Verse: 23
Halfverse: a
yad
brāhmaṇās
tuṣṭa-tamā
vadanti\
tad
devatāḥ
pratyabʰinandayanti\
/
Halfverse: c
tuṣṭeṣu
tuṣṭāḥ
satataṃ
bʰavanti\
pratyakṣa-deveṣu
parokṣa-devāḥ
//
Verse: 24
Halfverse: a
duḥkʰa-anvitānāṃ
mr̥ta-bāndʰavānām
āśvāsanaṃ
kuryur\
adīna-sattvāḥ
/
Halfverse: c
vākyais
tu
yair
bʰūmi
tava
_abʰidʰāsye\
vākyāny
ahaṃ
tāni
mano
_abʰirāme\
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaisnava-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.