TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 19
Previous part

Chapter: 19 
Verse: 1    mr̥taṃ dvijaṃ na śūdreṇa nirhārayet\ //
Verse: 2    
na śūdraṃ dvijena //
Verse: 3    
pitaraṃ mātaraṃ ca putrā nirhareyuḥ\ //
Verse: 4    
na dvijaṃ pitaram api śūdrāḥ //
Verse: 5    
brāhmaṇam a-nātʰaṃ ye brāhmaṇā nirharanti\ te svarga-loka-bʰājaḥ //
Verse: 6    
nirhr̥tya\ ca bāndʰavaṃ pretaṃ saṃṣkr̥tya_a-pradakṣiṇena citām abʰigamya\_apsu sa-vāsaso nimajjanaṃ kuryuḥ\ //
Verse: 7    
pretasya_udaka-nirvapaṇaṃ kr̥tvā\_ekaṃ piṇḍaṃ kuśeṣu dadyuḥ\ //
Verse: 8    
privartita-vāsasaś ca nimba-patrāṇi vidaśya\ dvāry aśmani pada-nyāsaṃ kr̥tvā\ gr̥haṃ praviśeyuḥ\ //
Verse: 9    
akṣatāṃś ca_agnau kṣipeyuḥ\ //
Verse: 10    
caturtʰe divase_astʰi-saṃcayanaṃ kuryuḥ\ //
Verse: 11    
teṣāṃ gaṅgā-ambʰasi prakṣepaḥ //
Verse: 12    
yāvat saṃkʰyam astʰi puruṣasya gaṅgā-ambʰasi tiṣṭʰati\, tāvad varṣa-sahasrāṇi svarga-lokam adʰitiṣṭʰati\ //
Verse: 13    
yāvad āśaucaṃ tāvat pretasya_udakaṃ piṇḍam ekaṃ ca dadyuḥ\ //
Verse: 14    
krīta-labdʰa-aśanāś ca bʰaveyuḥ\ //
Verse: 15    
a-māṃsa-aśanāś ca //
Verse: 16    
stʰaṇḍila-śāyinaḥ //
Verse: 17    
pr̥tʰak-śāyinaś ca //
Verse: 18    
grāmān niṣkramya\_āśauca-ante kr̥ta-śmaśru-karmāṇas tila-kalkaiḥ sarṣapa-kalkair snātāḥ parivartita-vāsaso gr̥haṃ praviśeyuḥ\ //
Verse: 19    
tatra śāntiṃ kr̥tvā\ brāhmaṇānāṃ ca pūjanaṃ kuryuḥ\ //
Verse: 20    
devāḥ parokṣa-devāḥ, pratyakṣa-devā brāhmāṇāḥ //
Verse: 21    
brāhmaṇair lokā dʰāryante\ //


Verse: 22 
Halfverse: a    
brāhmaṇānāṃ prasādena divi tiṣṭʰanti\ devatāḥ /
Halfverse: c    
brāhmaṇa-abʰihitaṃ vākyaṃ na mitʰyā jāyate\ kva-cit //

Verse: 23 
Halfverse: a    
yad brāhmaṇās tuṣṭa-tamā vadanti\ tad devatāḥ pratyabʰinandayanti\ /
Halfverse: c    
tuṣṭeṣu tuṣṭāḥ satataṃ bʰavanti\ pratyakṣa-deveṣu parokṣa-devāḥ //

Verse: 24 
Halfverse: a    
duḥkʰa-anvitānāṃ mr̥ta-bāndʰavānām āśvāsanaṃ kuryur\ adīna-sattvāḥ /
Halfverse: c    
vākyais tu yair bʰūmi tava_abʰidʰāsye\ vākyāny ahaṃ tāni mano_abʰirāme\ //



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaisnava-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.