TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 20
Chapter: 20
Verse: 1
yad
uttara-ayaṇaṃ
tad
ahar
devānām
//
Verse: 2
dakṣiṇa-ayanaṃ
rātriḥ
//
Verse: 3
saṃvatsaro
_aho-rātraḥ
//
Verse: 4
tat-triṃśatā
māsāḥ
//
Verse: 5
māsā
dvādaśa
varṣam
//
Verse: 6
dvādaśa
varṣa-śatāni
divyāni
kali-yugam
//
Verse: 7
dvi-guṇāni
dvāparam
//
Verse: 8
tri-guṇāni
tretā
//
Verse: 9
catur-guṇāni
kr̥ta-yugam
//
Verse: 10
dvādaśa-varṣa-sahasrāṇi
divyāni
catur-yugam
//
Verse: 11
catur-yugāṇām
eka-saptatir
manv-antaram
//
Verse: 12
catur-yuga-sahasram
ca
kalpaḥ
//
Verse: 13
sa
ca
pitāmahasya
_ahaḥ
//
Verse: 14
tāvatī
ca
_asya
rātriḥ
//
Verse: 15
evaṃ-vidʰena
_aho-rātreṇa
māsa-varṣa-gaṇanayā
sarvasya
_eva
brahmaṇo
varṣa-śatam
āyuḥ
//
Verse: 16
brahma-āyuṣā
ca
pariccʰinnaḥ
pauruṣo
divasaḥ
//
Verse: 17
tasya
_ante
mahā-kalpaḥ
//
Verse: 18
tāvaty
eva
_asya
niśā
//
Verse: 19
paurūṣeyāṇām
aho-rātrāṇām
atītānāṃ
saṃkʰyā
_eva
na
_asti\
//
Verse: 20
na
ca
bʰaviṣyāṇām
//
Verse: 21
an-ādy-antatvāt
kālasya
//
Verse: 22
Halfverse: a
evam
asmin
nir-ālambe
kāle
satata-yāyini
/
Halfverse: c
na
tad-bʰūtaṃ
prapaśyāmi\
stʰitir
yasya
bʰaved\
dʰruvā
//
Verse: 23
Halfverse: a
gaṅgāyāḥ
sikatā
dʰārās
tatʰā
varṣati\
vāsave
/
Halfverse: c
śakyā
gaṇayituṃ
loke
na
vyatītāḥ
pitāmahāḥ
//
Verse: 24
Halfverse: a
caturdaśa
vinaśyanti\
kalpe
kalpe
sura-īśvarāḥ
/
Halfverse: c
sarva-loka-pradʰānāś
ca
manavaś
ca
caturdaśa
//
Verse: 25
Halfverse: a
bahūni
_indra-sahasrāṇi
daitya-indra-niyutāni
ca
/
Halfverse: c
vinaṣtāni
_iha
kālena
manujeṣv
atʰa
kā
katʰā
//
Verse: 26
Halfverse: a
rāja-r̥ṣayaś
ca
bahavaḥ
sarvaiḥ
samuditā
guṇaiḥ
/
Halfverse: c
devā
brahma-r̥ṣayaś
ca
_eva
kālena
nidʰanaṃ
gatāḥ
//
Verse: 27
Halfverse: a
ye
samartʰā
jagaty
asmin
sr̥ṣṭi-saṃhāra-kāraṇe
/
Halfverse: c
te
_api
kālena
nīyante\
kālo
hi
dur-atikramaḥ
//
Verse: 28
Halfverse: a
ākramya\
sarvaḥ
kālena
para-lokaṃ
ca
nīyate\
/
Halfverse: c
karma-pāśa-vaśo
jantus
tatra
kā
paridevanā
//
Verse: 29
Halfverse: a
jātasya
hi
dʰruvo
mr̥tyur
dʰruvaṃ
janma
mr̥tasya
ca
/
Halfverse: c
artʰe
duṣ-parihārye
_asmin
na
_asti\
loke
sahāya-tā
//
Verse: 30
Halfverse: a
śocanto
na
_upakurvanti\
mr̥tasya
_iha
janā
yataḥ
/
Halfverse: c
ato
na
roditavyaṃ
hi
kriyā
kāryā
sva-śaktitaḥ
//
Verse: 31
Halfverse: a
su-kr̥taṃ
duṣ-kr̥taṃ
ca
_ubʰau
sahāyau
yasya
gaccʰataḥ
/
Halfverse: c
bāndʰavais
tasya
kiṃ
kāryaṃ
śocadbʰir
atʰa
vā
na
vā
//
Verse: 32
Halfverse: a
bāndʰavānām
a-śauce
tu
stʰitiṃ
preto
na
vindati\
/
Halfverse: c
atas
tv
abʰyeti\
tān
eva
piṇḍa-toya-pradāyinaḥ
//
Verse: 33
Halfverse: a
arvāk
sa-piṇdī-karaṇāt
preto
bʰavati\
yo
mr̥taḥ
/
Halfverse: c
preta-loka-gatasya
_annaṃ
sa-uda-kumbʰaṃ
prayaccʰata\
//
Verse: 34
Halfverse: a
pitr̥-loka-gataś
ca
_annaṃ
śrāddʰe
bʰuṅkte
svadʰā-samam
/
Halfverse: c
pitr̥-loka-gatasya
_asya
tasmāc
_śrāddʰaṃ
prayaccʰata\
//
Verse: 35
Halfverse: a
deva-tve
yātanā-stʰāne
tiryag-yonau
tatʰā
_eva
ca
/
Halfverse: c
mānuṣye
ca
tatʰā
_āpnoti
śrādʰaṃ
dattaṃ
sva-bāndʰavaiḥ
//
Verse: 36
Halfverse: a
pretasya
śrāddʰa-kartuś
ca
puṣṭiḥ
śrāddʰe
kr̥te
dʰruvam
/
Halfverse: c
tasmāc
_śrāddʰaṃ
sadā
kāryaṃ
śokaṃ
tyaktvā\
nir-artʰakam
//
Verse: 37
Halfverse: a
etāvad
eva
kartavyaṃ
sadā
pretasya
bandʰubʰiḥ
/
Halfverse: c
na
_upakuryān\
naraḥ
śocan
pretasya
_ātmana
eva
ca
//
Verse: 38
Halfverse: a
dr̥ṣṭvā\
lokam
an-ākrandaṃ
mriyamāṇāṃś
ca
bāndʰavān
/
Halfverse: c
dʰarmam
ekaṃ
sahāya-artʰaṃ
varayadʰvaṃ\
sadā
narāḥ
//
Verse: 39
Halfverse: a
mr̥to
_api
bāndʰavaḥ
śakto
na
_anugantuṃ\
naraṃ
mr̥tam
/
Halfverse: c
jāyā-varjaṃ
hi
sarvasya
yāmyaḥ
pantʰā
virudʰyate\
//
Verse: 40
Halfverse: a
dʰarma
eko
_anuyāty\
enaṃ
yatra
kva-cana
gāminam
/
Halfverse: c
nanv
a-sāre
nr̥-loke
_asmin
dʰarmaṃ
kuruta\
mā
ciram
//
Verse: 41
Halfverse: a
śvaḥ
kāryam
adya
kurvīta\
pūrva-ahṇe
ca
_apara-ahṇikam
/
Halfverse: c
na
hi
pratīkṣate\
mr̥tyuḥ
kr̥taṃ
vā
_asya
na
vā
_a-kr̥tam
//
Verse: 42
Halfverse: a
kṣetra-āpaṇa-gr̥ha-āsaktam
anyatra
gata-mānasam
/
Halfverse: c
vr̥kī
_iva
_uraṇam
āsādya\
mr̥tyur
ādāya\
gaccʰati\
//
Verse: 43
Halfverse: a
na
kālasya
priyaḥ
kaś-cid
dveṣyaś
ca
_asya
na
vidyate\
/
Halfverse: c
āyuṣye
karmaṇi
kṣīṇe
prasahya\
harate\
janam
//
Verse: 44
Halfverse: a
na
_a-prāpta-kālo
mriyate
viddʰaḥ
śara-śatair
api
/
Halfverse: c
kuśa-agreṇa
_api
saṃṣpr̥ṣṭaḥ
prāpta-kālo
na
jīvati\
//
Verse: 45
Halfverse: a
na
_auśadʰāni
na
mantrāś
ca
na
homā
na
punar
japāḥ
/
Halfverse: c
trāyante\
mr̥tyunā
_upetaṃ
jarayā
vā
_api
mānavam
//
Verse: 46
Halfverse: a
āgāminam
an-artʰaṃ
hi
pravidʰāna-śatair
api
/
Halfverse: c
na
nivārayituṃ\
śaktas
tatra
kā
paridevanā
//
Verse: 47
Halfverse: a
yatʰā
dʰenu-sahasreṣu
vatso
vindati\
mātaram
/
Halfverse: c
tatʰā
pūrva-kr̥taṃ
karma
kartāraṃ
vindate\
dʰruvam
//
Verse: 48
Halfverse: a
a-vyakta-ādīni
bʰūtāni
vyakta-madʰyāni
ca
_apy
atʰa
/
Halfverse: c
a-vyakta-nidʰanāny
eva
tatra
kā
paridevanā
//
Verse: 49
Halfverse: a
dehino
_asmin
yatʰā
dehe
kaumāraṃ
yauvanaṃ
jarā
/
Halfverse: c
tahtā
deha-antara-prāptir
dʰīras
tatra
na
muhyati\
//
Verse: 50
Halfverse: a
gr̥hṇāti\
_iha
yatʰā
vastraṃ
tyaktvā\
pūrva-dʰr̥taṃ
naraḥ
/
Halfverse: c
gr̥hṇāty\
evaṃ
navaṃ
dehī
dehaṃ
karma-nibandʰanam
//
Verse: 51
Halfverse: a
na
_enaṃ
cʰindanti\
śastrāṇi
na
_enaṃ
dahati\
pāvakaḥ
/
Halfverse: c
na
ca
_enaṃ
kledayanty\
āpo
na
śoṣayati\
mārutaḥ
//
Verse: 52
Halfverse: a
a-ccʰedyo
_ayam
a-dāhyo
_ayam
a-kledyo
_a-śoṣya
eva
ca
/
Halfverse: c
nityaḥ
satata-gaḥ
stʰāṇur
a-calo
_ayaṃ
sanātanaḥ
//
Verse: 53
Halfverse: a
a-vyakto
_ayam
a-cintyo
_ayam
a-vikāryo
_ayam
ucyate
/
Halfverse: c
tasmād
evaṃ
viditvā\
_enaṃ
na
_anuśocitum\
arhatʰa\
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaisnava-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.