TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 20
Previous part

Chapter: 20 
Verse: 1    yad uttara-ayaṇaṃ tad ahar devānām //
Verse: 2    
dakṣiṇa-ayanaṃ rātriḥ //
Verse: 3    
saṃvatsaro_aho-rātraḥ //
Verse: 4    
tat-triṃśatā māsāḥ //
Verse: 5    
māsā dvādaśa varṣam //
Verse: 6    
dvādaśa varṣa-śatāni divyāni kali-yugam //
Verse: 7    
dvi-guṇāni dvāparam //
Verse: 8    
tri-guṇāni tretā //
Verse: 9    
catur-guṇāni kr̥ta-yugam //
Verse: 10    
dvādaśa-varṣa-sahasrāṇi divyāni catur-yugam //
Verse: 11    
catur-yugāṇām eka-saptatir manv-antaram //
Verse: 12    
catur-yuga-sahasram ca kalpaḥ //
Verse: 13    
sa ca pitāmahasya_ahaḥ //
Verse: 14    
tāvatī ca_asya rātriḥ //
Verse: 15    
evaṃ-vidʰena_aho-rātreṇa māsa-varṣa-gaṇanayā sarvasya_eva brahmaṇo varṣa-śatam āyuḥ //
Verse: 16    
brahma-āyuṣā ca pariccʰinnaḥ pauruṣo divasaḥ //
Verse: 17    
tasya_ante mahā-kalpaḥ //
Verse: 18    
tāvaty eva_asya niśā //
Verse: 19    
paurūṣeyāṇām aho-rātrāṇām atītānāṃ saṃkʰyā_eva na_asti\ //
Verse: 20    
na ca bʰaviṣyāṇām //
Verse: 21    
an-ādy-antatvāt kālasya //


Verse: 22 
Halfverse: a    
evam asmin nir-ālambe kāle satata-yāyini /
Halfverse: c    
na tad-bʰūtaṃ prapaśyāmi\ stʰitir yasya bʰaved\ dʰruvā //

Verse: 23 
Halfverse: a    
gaṅgāyāḥ sikatā dʰārās tatʰā varṣati\ vāsave /
Halfverse: c    
śakyā gaṇayituṃ loke na vyatītāḥ pitāmahāḥ //

Verse: 24 
Halfverse: a    
caturdaśa vinaśyanti\ kalpe kalpe sura-īśvarāḥ /
Halfverse: c    
sarva-loka-pradʰānāś ca manavaś ca caturdaśa //

Verse: 25 
Halfverse: a    
bahūni_indra-sahasrāṇi daitya-indra-niyutāni ca /
Halfverse: c    
vinaṣtāni_iha kālena manujeṣv atʰa katʰā //

Verse: 26 
Halfverse: a    
rāja-r̥ṣayaś ca bahavaḥ sarvaiḥ samuditā guṇaiḥ /
Halfverse: c    
devā brahma-r̥ṣayaś ca_eva kālena nidʰanaṃ gatāḥ //

Verse: 27 
Halfverse: a    
ye samartʰā jagaty asmin sr̥ṣṭi-saṃhāra-kāraṇe /
Halfverse: c    
te_api kālena nīyante\ kālo hi dur-atikramaḥ //

Verse: 28 
Halfverse: a    
ākramya\ sarvaḥ kālena para-lokaṃ ca nīyate\ /
Halfverse: c    
karma-pāśa-vaśo jantus tatra paridevanā //

Verse: 29 
Halfverse: a    
jātasya hi dʰruvo mr̥tyur dʰruvaṃ janma mr̥tasya ca /
Halfverse: c    
artʰe duṣ-parihārye_asmin na_asti\ loke sahāya-tā //

Verse: 30 
Halfverse: a    
śocanto na_upakurvanti\ mr̥tasya_iha janā yataḥ /
Halfverse: c    
ato na roditavyaṃ hi kriyā kāryā sva-śaktitaḥ //

Verse: 31 
Halfverse: a    
su-kr̥taṃ duṣ-kr̥taṃ ca_ubʰau sahāyau yasya gaccʰataḥ /
Halfverse: c    
bāndʰavais tasya kiṃ kāryaṃ śocadbʰir atʰa na //

Verse: 32 
Halfverse: a    
bāndʰavānām a-śauce tu stʰitiṃ preto na vindati\ /
Halfverse: c    
atas tv abʰyeti\ tān eva piṇḍa-toya-pradāyinaḥ //

Verse: 33 
Halfverse: a    
arvāk sa-piṇdī-karaṇāt preto bʰavati\ yo mr̥taḥ /
Halfverse: c    
preta-loka-gatasya_annaṃ sa-uda-kumbʰaṃ prayaccʰata\ //

Verse: 34 
Halfverse: a    
pitr̥-loka-gataś ca_annaṃ śrāddʰe bʰuṅkte svadʰā-samam /
Halfverse: c    
pitr̥-loka-gatasya_asya tasmāc_śrāddʰaṃ prayaccʰata\ //

Verse: 35 
Halfverse: a    
deva-tve yātanā-stʰāne tiryag-yonau tatʰā_eva ca /
Halfverse: c    
mānuṣye ca tatʰā_āpnoti śrādʰaṃ dattaṃ sva-bāndʰavaiḥ //

Verse: 36 
Halfverse: a    
pretasya śrāddʰa-kartuś ca puṣṭiḥ śrāddʰe kr̥te dʰruvam /
Halfverse: c    
tasmāc_śrāddʰaṃ sadā kāryaṃ śokaṃ tyaktvā\ nir-artʰakam //

Verse: 37 
Halfverse: a    
etāvad eva kartavyaṃ sadā pretasya bandʰubʰiḥ /
Halfverse: c    
na_upakuryān\ naraḥ śocan pretasya_ātmana eva ca //

Verse: 38 
Halfverse: a    
dr̥ṣṭvā\ lokam an-ākrandaṃ mriyamāṇāṃś ca bāndʰavān /
Halfverse: c    
dʰarmam ekaṃ sahāya-artʰaṃ varayadʰvaṃ\ sadā narāḥ //

Verse: 39 
Halfverse: a    
mr̥to_api bāndʰavaḥ śakto na_anugantuṃ\ naraṃ mr̥tam /
Halfverse: c    
jāyā-varjaṃ hi sarvasya yāmyaḥ pantʰā virudʰyate\ //

Verse: 40 
Halfverse: a    
dʰarma eko_anuyāty\ enaṃ yatra kva-cana gāminam /
Halfverse: c    
nanv a-sāre nr̥-loke_asmin dʰarmaṃ kuruta\ ciram //

Verse: 41 
Halfverse: a    
śvaḥ kāryam adya kurvīta\ pūrva-ahṇe ca_apara-ahṇikam /
Halfverse: c    
na hi pratīkṣate\ mr̥tyuḥ kr̥taṃ _asya na _a-kr̥tam //

Verse: 42 
Halfverse: a    
kṣetra-āpaṇa-gr̥ha-āsaktam anyatra gata-mānasam /
Halfverse: c    
vr̥kī_iva_uraṇam āsādya\ mr̥tyur ādāya\ gaccʰati\ //

Verse: 43 
Halfverse: a    
na kālasya priyaḥ kaś-cid dveṣyaś ca_asya na vidyate\ /
Halfverse: c    
āyuṣye karmaṇi kṣīṇe prasahya\ harate\ janam //

Verse: 44 
Halfverse: a    
na_a-prāpta-kālo mriyate viddʰaḥ śara-śatair api /
Halfverse: c    
kuśa-agreṇa_api saṃṣpr̥ṣṭaḥ prāpta-kālo na jīvati\ //

Verse: 45 
Halfverse: a    
na_auśadʰāni na mantrāś ca na homā na punar japāḥ /
Halfverse: c    
trāyante\ mr̥tyunā_upetaṃ jarayā _api mānavam //

Verse: 46 
Halfverse: a    
āgāminam an-artʰaṃ hi pravidʰāna-śatair api /
Halfverse: c    
na nivārayituṃ\ śaktas tatra paridevanā //

Verse: 47 
Halfverse: a    
yatʰā dʰenu-sahasreṣu vatso vindati\ mātaram /
Halfverse: c    
tatʰā pūrva-kr̥taṃ karma kartāraṃ vindate\ dʰruvam //

Verse: 48 
Halfverse: a    
a-vyakta-ādīni bʰūtāni vyakta-madʰyāni ca_apy atʰa /
Halfverse: c    
a-vyakta-nidʰanāny eva tatra paridevanā //

Verse: 49 
Halfverse: a    
dehino_asmin yatʰā dehe kaumāraṃ yauvanaṃ jarā /
Halfverse: c    
tahtā deha-antara-prāptir dʰīras tatra na muhyati\ //

Verse: 50 
Halfverse: a    
gr̥hṇāti\_iha yatʰā vastraṃ tyaktvā\ pūrva-dʰr̥taṃ naraḥ /
Halfverse: c    
gr̥hṇāty\ evaṃ navaṃ dehī dehaṃ karma-nibandʰanam //

Verse: 51 
Halfverse: a    
na_enaṃ cʰindanti\ śastrāṇi na_enaṃ dahati\ pāvakaḥ /
Halfverse: c    
na ca_enaṃ kledayanty\ āpo na śoṣayati\ mārutaḥ //

Verse: 52 
Halfverse: a    
a-ccʰedyo_ayam a-dāhyo_ayam a-kledyo_a-śoṣya eva ca /
Halfverse: c    
nityaḥ satata-gaḥ stʰāṇur a-calo_ayaṃ sanātanaḥ //

Verse: 53 
Halfverse: a    
a-vyakto_ayam a-cintyo_ayam a-vikāryo_ayam ucyate /
Halfverse: c    
tasmād evaṃ viditvā\_enaṃ na_anuśocitum\ arhatʰa\ //



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaisnava-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.