TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 21
Previous part

Chapter: 21 
Verse: 1    atʰa_āśauca-vyapagame su-snātaḥ su-prakṣālita-pāṇi-pādaḥ sv-ācāntas tv evaṃ-vidʰān eva brāhmaṇān yatʰā-śakti udaṅ-mukʰān gandʰa-mālya-vastra-alaṃkāra-ādibʰiḥ pūjitān bʰojayet\ //
Verse: 2    
ekavan-mantrān ūhed\ eka-uddiṣṭe //
Verse: 3    
uccʰiṣṭa-saṃnidʰāv ekam eva tan-nāma-gotrābʰyāṃ piṇḍaṃ nirvapet\ //
Verse: 4    
bʰukta-vatsu brāhmaṇeṣu dakṣiṇayā_abʰipūjiteṣu preta-nāma-gotrābʰyāṃ datta-akṣayya-udakaḥ catur-aṅgula-pr̥tʰvīḥ tāvad-antarāḥ tāvad-adʰaḥ-kʰātāḥ vitasty-āyatāḥ tisraḥ karṣūḥ kuryāt\ //
Verse: 5    
karṣū-samīpe ca_agni-trayam upasamādʰāya\ paristīrya\ tatra_eka-ekasmin āhuti-trayaṃ juhuyāt\ //
Verse: 6    
somāya pitr̥-mate svadʰā namaḥ //
Verse: 7    
agnaye kavya-vāhanāya svatʰā namaḥ //
Verse: 8    
yamāya_aṅgirase svadʰā namaḥ //
Verse: 9    
stʰāna-traye ca prāgvat piṇḍa-nirvapaṇaṃ kuryāt\ //
Verse: 10    
anna-dadʰi-gʰr̥ta-madʰu-māṃsaiḥ karṣū-trayaṃ pūrayitvā\ etat ta iti japet\ //
Verse: 11    
evaṃ mr̥ta-ahe prati-māsaṃ kuryāt\ //
Verse: 12    
saṃvatsara-ante pretāya tat-pitre tat-pitāmahāya tat-prapitāmahāya ca brāhmaṇān deva-pūrvān bʰojayet\ //
Verse: 13    
atra_agnau-karaṇam āvāhanaṃ pādyaṃ ca kuryāt\ //
Verse: 14    
saṃsr̥jatu\ tvā pr̥tʰivī samānī ca iti ca preta-pādya-pātre pitr̥-pādya-pātra-traye yojayet\ //
Verse: 15    
uccʰiṣṭa-saṃnidʰau piṇḍa-catuṣṭayaṃ kuryāt\ //
Verse: 16    
brāhmaṇāṃś ca sva-āca-antān datta-dakṣiṇāṃś ca_anuvrajya\ visarjayet\ //
Verse: 17    
tataḥ preta-piṇḍaṃ pādya-pātra-udaka-vat piṇḍa-traye nidadʰyāt\ //
Verse: 18    
karṣū-traya-saṃnikrṣe_apy evam eva //
Verse: 19    
sa-piṇḍī-karaṇaṃ māsika-artʰa-vat dvādaśa-ahaṃ śrāddʰaṃ kr̥tvā\ trayodaśe_ahni kuryāt\ //
Verse: 20    
mantra-varjaṃ hi śūdrāṇāṃ dvādaśe_ahni //
Verse: 21    
saṃvatsara-abʰyantare yady adʰimāso bʰavet\, tadā māsika-artʰe dinam ekaṃ vardʰayet\ //


Verse: 22 
Halfverse: a    
sa-piṇḍī-karaṇaṃ strīṇāṃ kāryam evaṃ tatʰā bʰavet\ /
Halfverse: c    
yāvaj jīvaṃ tatʰā kuryāc\_śrāddʰaṃ tu prativatsaram //

Verse: 23 
Halfverse: a    
arvāk sa-piṇḍī-karaṇaṃ yasya saṃvatsarāt kr̥taṃ /
Halfverse: c    
tasya_apy annaṃ sa-uda-kumbʰaṃ dadyād\ varṣaṃ dvi-janmane //



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaisnava-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.