TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 22
Chapter: 22
Verse: 1
brāhmaṇasya
sa-piṇḍānāṃ
janana-maraṇayor
daśa-aham
āśaucam
//
Verse: 2
dvādaśa-ahaṃ
rājanyasya
//
Verse: 3
pañcadaśa-ahaṃ
vaiśyasya
//
Verse: 4
māsaṃ
śūdrasya
//
Verse: 5
sa-piṇḍatā
ca
puruṣe
saptame
vinivartate\
//
Verse: 6
āśauce
homa-dāna-pratigraha-sva-adʰyāyā
nivartante\
//
Verse: 7
na
_āśauce
kasya-cid
annam
aśnīyāt\
//
Verse: 8
brāhmaṇa-ādīnām
aśauce
yaḥ
sakr̥d
eva
_annam
atti\
tasya
tāvad
āśaucaṃ
yāvat
teṣām
//
Verse: 9
āśauśa-apagame
prāyaścittaṃ
kuryāt\
//
Verse: 10
sa-varṇasya
_āśauce
dvijo
bʰuktvā\
sravantīm
āsādya\
tan-nimagnas
trir-agʰamarṣaṇaṃ
japtvā\
_uttīrya\
gāyatry-aṣṭa-sahasraṃ
japet\
//
Verse: 11
kṣatriya-āśauce
brāhmaṇas
tv
etad
eva
_upoṣitaḥ
kr̥tvā\
śudʰyati\
//
Verse: 12
vaiśya-āśauce
rājanyaś
ca
//
Verse: 13
vaiśya-āśauce
brāhmaṇas
tri-rātra-upoṣitaś
ca
//
Verse: 14
brāhmaṇa-āśauce
rājanyaḥ
kṣatriya-āśauce
vaiśyaś
ca
sravantīm
āsādya\
gāyatrī-śata-pañcakaṃ
japet\
//
Verse: 15
vaiśyaś
ca
brāhmaṇa-āśauce
gāyatry-aṣṭa-śataṃ
japet\
//
Verse: 16
śūdra-āśauce
dvijo
bʰuktvā\
prājāpatyaṃ
caret\
//
Verse: 17
śūdraś
ca
dvija-āśauce
snānam
ācaret\
//
Verse: 18
śūdraḥ
śūdra-āśauce
snātaḥ
pañca-gavyaṃ
pibet\
//
Verse: 19
patnīnāṃ
dāsānām
ānulomyena
svāminas
tulyam
āśaucam
//
Verse: 20
mr̥te
svāminy
ātmīyam
//
Verse: 21
hīna-varṇānām
adʰika-varṇeṣu
sa-piṇḍeṣu
tad-aśauca-vyapagame
śuddʰiḥ
//
Verse: 22
brāhmaṇasya
kṣatri-viṭ-śūdreṣu
sa-piṇḍeṣu
ṣaḍ-rātra-tri-rātra-eka-rātraiḥ
//
Verse: 23
kṣatriyasya
viṭ-śūdrayoḥ
ṣaḍ-rātra-tri-rātrābʰyām
//
Verse: 24
vaiśyasya
śūdreṣu
ṣaḍ-rātreṇa
//
Verse: 25
māsa-tulyair
aho-rātrair
garbʰa-srāve
//
Verse: 26
jāta-mr̥te
mr̥ta-jāte
vā
kulasya
sadyaḥ
śaucam
//
Verse: 27
a-danta-jāte
bāle
prete
sadya
eva
//
Verse: 28
na
_asya
_agni-saṃskāro
na
_udaka-kriyā
//
Verse: 29
danta-jāte
tv
a-kr̥ta-cūḍe
tv
aho-rātreṇa
//
Verse: 30
kr̥ta-cūḍe
tv
a-saṃskr̥te
tri-rātreṇa
//
Verse: 31
tataḥ
paraṃ
yatʰā
_ukta-kālena
//
Verse: 32
strīṇāṃ
vivāhaḥ
saṃskāraḥ
//
Verse: 33
saṃskr̥tāsu
strīṣu
na
_āśaucaṃ
pitr̥-pakṣe
//
Verse: 34
tat-prasava-maraṇe
cet
pitr̥-gr̥he
syātāṃ\
,
tadā
eka-rātraṃ
tri-rātraṃ
ca
//
Verse: 35
janana-āśauca-madʰye
yady
aparaṃ
janana-āśaucaṃ
syāt\
,
tadā
pūrva-āśauca-vyapagame
śuddʰiḥ
//
Verse: 36
rātri-śeṣe
dina-dvayena
//
Verse: 37
prabʰāte\
dina-trayeṇa
//
Verse: 38
maraṇa-āśauca-madʰye
jñāti-maraṇe
_apy
evam
//
Verse: 39
śrutvā\
deśa-antara-stʰo
janana-maraṇe
āśauca-śeṣeṇa
śudʰyet\
//
Verse: 40
vyatīte
_aśauce
saṃvatsara-antas
tv
eka-rātreṇa
//
Verse: 41
tataḥ
paraṃ
snānena
//
Verse: 42
ācārye
mātāmahe
ca
vyatīte
tri-rātreṇa
//
Verse: 43
Halfverse: a
an-auraseṣu
putreṣu
jāteṣu
ca
mr̥teṣu
ca
/
Halfverse: c
para-pūrvāsu
bʰāryāsu
prasūtāsu
mr̥tāsu
ca
//
Verse: 44
ācārya-patnī-putra-upādʰyāya-mātula-śvaśura-śvaśurya-sahādʰyāyi-śiṣyeṣv
atīteṣv
eka-rātreṇa
//
Verse: 45
sva-deśa-rājani
ca
//
Verse: 46
a-sapiṇḍe
sva-veśmani
mr̥te
ca
//
Verse: 47
bʰr̥gv-agny-anāśaka-ambu-saṃgrāma-vidyun-nr̥pa-hatānāṃ
na
_āśaucam
//
Verse: 48
na
rājñāṃ
raja-karmaṇi
//
Verse: 49
na
vratināṃ
vrate
//
Verse: 50
na
satriṇāṃ
satre
//
Verse: 51
na
kārūṇāṃ
kāru-karmaṇi
//
Verse: 52
na
rāja-ājñā-kāriṇāṃ
tad-iccʰayā
//
Verse: 53
na
deva-pratiṣṭʰā-vivāhayoḥ
pūrva-saṃbʰr̥tayoḥ
//
Verse: 54
na
deśa-vibʰrame
//
Verse: 55
āpady
api
ca
kaṣṭāyām
//
Verse: 56
ātma-tyāginaḥ
patitāś
ca
na
_āśauca-udaka-bʰājaḥ
//
Verse: 57
patitasya
dāsī
mr̥te
_ahni
padā
apāṃ
gʰaṭam
apavarjayet\
//
Verse: 58
udbandʰana-mr̥tasya
yaḥ
pāśaṃ
cʰindyāt\
sa
tapta-kr̥ccʰreṇa
śudʰyati\
//
Verse: 59
ātma-tyāgināṃ
saṃskartā
ca
//
Verse: 60
tad-aśru-pāta-kārī
ca
//
Verse: 61
sarvasya
_eva
pretasya
bāndʰavaiḥ
saha-aśru-pātaṃ
kr̥tvā\
snānena
//
Verse: 62
a-kr̥te
_astʰi-saṃcaye
sa-caila-snānena
//
Verse: 63
dvijaḥ
śūdra-preta-anugamanaṃ
kr̥tvā\
sravantīm
āsādya\
tan-nimagnaḥ
trir-agʰamarṣaṇaṃ
japtvā\
_uttīrya\
gāyatry-aṣṭa-sahasraṃ
japet\
//
Verse: 64
dvija-pretasya
_aṣṭa-śatam
//
Verse: 65
śūdraḥ
preta-anugamanaṃ
kr̥tvā
snānam
ācaret\
//
Verse: 66
citā-dʰūma-sevane
sarve
varṇāḥ
snānam
ācareyuḥ\
//
Verse: 67
maitʰune
duḥ-svapne
rudʰira-upagata-kaṇṭʰe
vamana-virekayoś
ca
//
Verse: 68
śmaśru-karmaṇi
kr̥te
ca
//
Verse: 69
śava-spr̥śaṃ
ca
spr̥ṣṭvā\
rajasvalā-caṇḍāla-yūpāṃś
ca
//
Verse: 70
bʰakṣya-varjaṃ
pañca-nakʰa-śavaṃ
tad-astʰi-snehaṃ
ca
//
Verse: 71
sarveṣv
eteṣu
snāneṣu
vastraṃ
na
_a-prakṣālitaṃ
bibʰr̥yāt\
//
Verse: 72
rajasvalā
caturtʰe
_ahni
snānāc
_śudʰyati\
//
Verse: 73
rajasvalā
hīna-varṇāṃ
rajasvalāṃ
spr̥ṣṭvā\
na
tāvad
aśnīyāt\
yāvan
na
śuddʰā
//
Verse: 74
sa-varṇām
adʰika-varṇāṃ
vā
spr̥ṣṭvā\
sadyaḥ
snātvā\
śudʰyati\
//
Verse: 75
kṣutvā\
suptvā\
bʰuktvā\
bʰojana-adʰyayana-īpsuḥ
pītvā\
snātvā\
niṣṭʰīvya\
vāsaḥ
paridʰāya\
ratʰyām
ākramya\
mūtra-purīṣaṃ
kr̥tvā\
pañca-nakʰa-astʰi
a-snehaṃ
spr̥ṣṭvā\
ca
_ācamet\
//
Verse: 76
caṇḍāla-mleccʰa-saṃbʰāṣaṇe
ca
//
Verse: 77
nābʰer
adʰastāt
prabāhuṣu
ca
kāyikair
malaiḥ
surābʰir
madyaiś
ca
_upahato
mr̥t-toyais
tad-aṅgaṃ
prakṣālya\
śudʰyet\
//
Verse: 78
anyatra
_upahato
mr̥t-toyais
tad-aṅgaṃ
prakṣālya\
snānena
//
Verse: 79
vaktra-upahatas
tv
upoṣya\
snātvā\
pañca-gavyena
//
Verse: 80
daśana-ccʰada-upahataś
ca
//
Verse: 81
Halfverse: a
vasā
śukram
asr̥ṅ
majjā
mūtraṃ
viṭ
karṇa-viṇ-nakʰāḥ
/
Halfverse: c
śleṣma-aśru
dūṣikā
svedo
dvādaśa
_ete
nr̥ṇāṃ
malāḥ
//
Verse: 82
Halfverse: a
gauḍī
mādʰvī
ca
paiṣṭī
ca
jjñeyā
tri-vidʰā
surā
/
Halfverse: c
yatʰā
_eva
_ekā
tatʰā
sarvā
na
pātavyā
dvijātibʰiḥ
//
Verse: 83
Halfverse: a
mādʰūkam
aikṣavaṃ
ṭāṅkaṃ
kaulaṃ
kʰārjūra-pānase
/
Halfverse: c
mr̥dvīkā-rasa-mādʰvīke
maireyaṃ
nārikela-jam
//
Verse: 84
Halfverse: a
a-medʰyāni
daśa
_etāni
madyāni
brāhmaṇasya
ca
/
Halfverse: c
rājanyaś
ca
_eva
vaiśyaś
ca
spr̥ṣṭvā\
_etāni
na
duṣyataḥ
//
Verse: 85
Halfverse: a
guroḥ
pretasya
śiṣyas
tu
pitr̥-medʰaṃ
samācaran
/
Halfverse: c
preta-āhāraiḥ
samaṃ
tatra
daśa-rātreṇa
śudʰyati\
//
Verse: 86
Halfverse: a
ācāryaṃ
svam
upādʰyāyaṃ
pitaraṃ
mātaraṃ
gurum
/
Halfverse: c
nirhr̥tya\
tu
vratī
pretān
na
vratena
viyujyate\
//
Verse: 87
Halfverse: a
ādiṣṭī
na
_udakaṃ
*kuryād\
ā
vratasya
samāpanāt
/
[kr̥ryād]
Halfverse: c
samāpte
tu
_udakaṃ
kr̥tvā\
tri-rātreṇa
_eva
śudʰyati\
//
Verse: 88
Halfverse: a
jñānaṃ
tapo
_agnir
āhāro
mr̥n-mano
vāry-upāñjanam
/
Halfverse: c
vāyuḥ
karma-arka-kālau
ca
śuddʰi-kartr̥̄ṇi
dehinām
//
Verse: 89
Halfverse: a
sarveṣām
eva
śaucānām
anna-śaucaṃ
paraṃ
smr̥tam
/
Halfverse: c
yo
_anne
śuciḥ
sa
hi
śucir
na
mr̥d-vāri-śuciḥ
śuciḥ
//
Verse: 90
Halfverse: a
kṣāntyā
śudʰyanti\
vidvāṃso
dānena
_a-kārya-kāriṇaḥ
/
Halfverse: c
praccʰanna-pāpā
japyena
tapasā
veda-vit-tamāḥ
//
Verse: 91
Halfverse: a
mr̥t-toyaiḥ
śudʰyate\
śodʰyaṃ
nadī
vegena
śudʰyati\
/
Halfverse: c
rajasā
strī
mano-duṣṭā
saṃnyāsena
dvija-uttamāḥ
//
Verse: 92
Halfverse: a
adbʰir
gātrāṇi
śudʰyanti\
manaḥ
satyena
śudʰyati\
/
Halfverse: c
vidyā-tapobʰyāṃ
bʰūta-ātmā
buddʰir
jñānena
śudʰyati\
//
Verse: 93
Halfverse: a
eṣa
śaucasya
te
proktaḥ
śārīrasya
vinirṇayaḥ
/
Halfverse: c
nānā-vidʰānāṃ
dravyāṇāṃ
śuddʰeḥ
śr̥ṇu\
vinirṇayam
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaisnava-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.