TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 22
Previous part

Chapter: 22 
Verse: 1    brāhmaṇasya sa-piṇḍānāṃ janana-maraṇayor daśa-aham āśaucam //
Verse: 2    
dvādaśa-ahaṃ rājanyasya //
Verse: 3    
pañcadaśa-ahaṃ vaiśyasya //
Verse: 4    
māsaṃ śūdrasya //
Verse: 5    
sa-piṇḍatā ca puruṣe saptame vinivartate\ //
Verse: 6    
āśauce homa-dāna-pratigraha-sva-adʰyāyā nivartante\ //
Verse: 7    
na_āśauce kasya-cid annam aśnīyāt\ //
Verse: 8    
brāhmaṇa-ādīnām aśauce yaḥ sakr̥d eva_annam atti\ tasya tāvad āśaucaṃ yāvat teṣām //
Verse: 9    
āśauśa-apagame prāyaścittaṃ kuryāt\ //
Verse: 10    
sa-varṇasya_āśauce dvijo bʰuktvā\ sravantīm āsādya\ tan-nimagnas trir-agʰamarṣaṇaṃ japtvā\_uttīrya\ gāyatry-aṣṭa-sahasraṃ japet\ //
Verse: 11    
kṣatriya-āśauce brāhmaṇas tv etad eva_upoṣitaḥ kr̥tvā\ śudʰyati\ //
Verse: 12    
vaiśya-āśauce rājanyaś ca //
Verse: 13    
vaiśya-āśauce brāhmaṇas tri-rātra-upoṣitaś ca //
Verse: 14    
brāhmaṇa-āśauce rājanyaḥ kṣatriya-āśauce vaiśyaś ca sravantīm āsādya\ gāyatrī-śata-pañcakaṃ japet\ //
Verse: 15    
vaiśyaś ca brāhmaṇa-āśauce gāyatry-aṣṭa-śataṃ japet\ //
Verse: 16    
śūdra-āśauce dvijo bʰuktvā\ prājāpatyaṃ caret\ //
Verse: 17    
śūdraś ca dvija-āśauce snānam ācaret\ //
Verse: 18    
śūdraḥ śūdra-āśauce snātaḥ pañca-gavyaṃ pibet\ //
Verse: 19    
patnīnāṃ dāsānām ānulomyena svāminas tulyam āśaucam //
Verse: 20    
mr̥te svāminy ātmīyam //
Verse: 21    
hīna-varṇānām adʰika-varṇeṣu sa-piṇḍeṣu tad-aśauca-vyapagame śuddʰiḥ //
Verse: 22    
brāhmaṇasya kṣatri-viṭ-śūdreṣu sa-piṇḍeṣu ṣaḍ-rātra-tri-rātra-eka-rātraiḥ //
Verse: 23    
kṣatriyasya viṭ-śūdrayoḥ ṣaḍ-rātra-tri-rātrābʰyām //
Verse: 24    
vaiśyasya śūdreṣu ṣaḍ-rātreṇa //
Verse: 25    
māsa-tulyair aho-rātrair garbʰa-srāve //
Verse: 26    
jāta-mr̥te mr̥ta-jāte kulasya sadyaḥ śaucam //
Verse: 27    
a-danta-jāte bāle prete sadya eva //
Verse: 28    
na_asya_agni-saṃskāro na_udaka-kriyā //
Verse: 29    
danta-jāte tv a-kr̥ta-cūḍe tv aho-rātreṇa //
Verse: 30    
kr̥ta-cūḍe tv a-saṃskr̥te tri-rātreṇa //
Verse: 31    
tataḥ paraṃ yatʰā_ukta-kālena //
Verse: 32    
strīṇāṃ vivāhaḥ saṃskāraḥ //
Verse: 33    
saṃskr̥tāsu strīṣu na_āśaucaṃ pitr̥-pakṣe //
Verse: 34    
tat-prasava-maraṇe cet pitr̥-gr̥he syātāṃ\ , tadā eka-rātraṃ tri-rātraṃ ca //
Verse: 35    
janana-āśauca-madʰye yady aparaṃ janana-āśaucaṃ syāt\ , tadā pūrva-āśauca-vyapagame śuddʰiḥ //
Verse: 36    
rātri-śeṣe dina-dvayena //
Verse: 37    
prabʰāte\ dina-trayeṇa //
Verse: 38    
maraṇa-āśauca-madʰye jñāti-maraṇe_apy evam //
Verse: 39    
śrutvā\ deśa-antara-stʰo janana-maraṇe āśauca-śeṣeṇa śudʰyet\ //
Verse: 40    
vyatīte_aśauce saṃvatsara-antas tv eka-rātreṇa //
Verse: 41    
tataḥ paraṃ snānena //
Verse: 42    
ācārye mātāmahe ca vyatīte tri-rātreṇa //


Verse: 43 
Halfverse: a    
an-auraseṣu putreṣu jāteṣu ca mr̥teṣu ca /
Halfverse: c    
para-pūrvāsu bʰāryāsu prasūtāsu mr̥tāsu ca //


Verse: 44    
ācārya-patnī-putra-upādʰyāya-mātula-śvaśura-śvaśurya-sahādʰyāyi-śiṣyeṣv atīteṣv eka-rātreṇa //
Verse: 45    
sva-deśa-rājani ca //
Verse: 46    
a-sapiṇḍe sva-veśmani mr̥te ca //
Verse: 47    
bʰr̥gv-agny-anāśaka-ambu-saṃgrāma-vidyun-nr̥pa-hatānāṃ na_āśaucam //
Verse: 48    
na rājñāṃ raja-karmaṇi //
Verse: 49    
na vratināṃ vrate //
Verse: 50    
na satriṇāṃ satre //
Verse: 51    
na kārūṇāṃ kāru-karmaṇi //
Verse: 52    
na rāja-ājñā-kāriṇāṃ tad-iccʰayā //
Verse: 53    
na deva-pratiṣṭʰā-vivāhayoḥ pūrva-saṃbʰr̥tayoḥ //
Verse: 54    
na deśa-vibʰrame //
Verse: 55    
āpady api ca kaṣṭāyām //
Verse: 56    
ātma-tyāginaḥ patitāś ca na_āśauca-udaka-bʰājaḥ //
Verse: 57    
patitasya dāsī mr̥te_ahni padā apāṃ gʰaṭam apavarjayet\ //
Verse: 58    
udbandʰana-mr̥tasya yaḥ pāśaṃ cʰindyāt\ sa tapta-kr̥ccʰreṇa śudʰyati\ //
Verse: 59    
ātma-tyāgināṃ saṃskartā ca //
Verse: 60    
tad-aśru-pāta-kārī ca //
Verse: 61    
sarvasya_eva pretasya bāndʰavaiḥ saha-aśru-pātaṃ kr̥tvā\ snānena //
Verse: 62    
a-kr̥te_astʰi-saṃcaye sa-caila-snānena //
Verse: 63    
dvijaḥ śūdra-preta-anugamanaṃ kr̥tvā\ sravantīm āsādya\ tan-nimagnaḥ trir-agʰamarṣaṇaṃ japtvā\_uttīrya\ gāyatry-aṣṭa-sahasraṃ japet\ //
Verse: 64    
dvija-pretasya_aṣṭa-śatam //
Verse: 65    
śūdraḥ preta-anugamanaṃ kr̥tvā snānam ācaret\ //
Verse: 66    
citā-dʰūma-sevane sarve varṇāḥ snānam ācareyuḥ\ //
Verse: 67    
maitʰune duḥ-svapne rudʰira-upagata-kaṇṭʰe vamana-virekayoś ca //
Verse: 68    
śmaśru-karmaṇi kr̥te ca //
Verse: 69    
śava-spr̥śaṃ ca spr̥ṣṭvā\ rajasvalā-caṇḍāla-yūpāṃś ca //
Verse: 70    
bʰakṣya-varjaṃ pañca-nakʰa-śavaṃ tad-astʰi-snehaṃ ca //
Verse: 71    
sarveṣv eteṣu snāneṣu vastraṃ na_a-prakṣālitaṃ bibʰr̥yāt\ //
Verse: 72    
rajasvalā caturtʰe_ahni snānāc_śudʰyati\ //
Verse: 73    
rajasvalā hīna-varṇāṃ rajasvalāṃ spr̥ṣṭvā\ na tāvad aśnīyāt\ yāvan na śuddʰā //
Verse: 74    
sa-varṇām adʰika-varṇāṃ spr̥ṣṭvā\ sadyaḥ snātvā\ śudʰyati\ //
Verse: 75    
kṣutvā\ suptvā\ bʰuktvā\ bʰojana-adʰyayana-īpsuḥ pītvā\ snātvā\ niṣṭʰīvya\ vāsaḥ paridʰāya\ ratʰyām ākramya\ mūtra-purīṣaṃ kr̥tvā\ pañca-nakʰa-astʰi a-snehaṃ spr̥ṣṭvā\ ca_ācamet\ //
Verse: 76    
caṇḍāla-mleccʰa-saṃbʰāṣaṇe ca //
Verse: 77    
nābʰer adʰastāt prabāhuṣu ca kāyikair malaiḥ surābʰir madyaiś ca_upahato mr̥t-toyais tad-aṅgaṃ prakṣālya\ śudʰyet\ //
Verse: 78    
anyatra_upahato mr̥t-toyais tad-aṅgaṃ prakṣālya\ snānena //
Verse: 79    
vaktra-upahatas tv upoṣya\ snātvā\ pañca-gavyena //
Verse: 80    
daśana-ccʰada-upahataś ca //


Verse: 81 
Halfverse: a    
vasā śukram asr̥ṅ majjā mūtraṃ viṭ karṇa-viṇ-nakʰāḥ /
Halfverse: c    
śleṣma-aśru dūṣikā svedo dvādaśa_ete nr̥ṇāṃ malāḥ //

Verse: 82 
Halfverse: a    
gauḍī mādʰvī ca paiṣṭī ca jjñeyā tri-vidʰā surā /
Halfverse: c    
yatʰā_eva_ekā tatʰā sarvā na pātavyā dvijātibʰiḥ //

Verse: 83 
Halfverse: a    
mādʰūkam aikṣavaṃ ṭāṅkaṃ kaulaṃ kʰārjūra-pānase /
Halfverse: c    
mr̥dvīkā-rasa-mādʰvīke maireyaṃ nārikela-jam //

Verse: 84 
Halfverse: a    
a-medʰyāni daśa_etāni madyāni brāhmaṇasya ca /
Halfverse: c    
rājanyaś ca_eva vaiśyaś ca spr̥ṣṭvā\_etāni na duṣyataḥ //

Verse: 85 
Halfverse: a    
guroḥ pretasya śiṣyas tu pitr̥-medʰaṃ samācaran /
Halfverse: c    
preta-āhāraiḥ samaṃ tatra daśa-rātreṇa śudʰyati\ //

Verse: 86 
Halfverse: a    
ācāryaṃ svam upādʰyāyaṃ pitaraṃ mātaraṃ gurum /
Halfverse: c    
nirhr̥tya\ tu vratī pretān na vratena viyujyate\ //

Verse: 87 
Halfverse: a    
ādiṣṭī na_udakaṃ *kuryād\ ā vratasya samāpanāt / [kr̥ryād]
Halfverse: c    
samāpte tu_udakaṃ kr̥tvā\ tri-rātreṇa_eva śudʰyati\ //

Verse: 88 
Halfverse: a    
jñānaṃ tapo_agnir āhāro mr̥n-mano vāry-upāñjanam /
Halfverse: c    
vāyuḥ karma-arka-kālau ca śuddʰi-kartr̥̄ṇi dehinām //

Verse: 89 
Halfverse: a    
sarveṣām eva śaucānām anna-śaucaṃ paraṃ smr̥tam /
Halfverse: c    
yo_anne śuciḥ sa hi śucir na mr̥d-vāri-śuciḥ śuciḥ //

Verse: 90 
Halfverse: a    
kṣāntyā śudʰyanti\ vidvāṃso dānena_a-kārya-kāriṇaḥ /
Halfverse: c    
praccʰanna-pāpā japyena tapasā veda-vit-tamāḥ //

Verse: 91 
Halfverse: a    
mr̥t-toyaiḥ śudʰyate\ śodʰyaṃ nadī vegena śudʰyati\ /
Halfverse: c    
rajasā strī mano-duṣṭā saṃnyāsena dvija-uttamāḥ //

Verse: 92 
Halfverse: a    
adbʰir gātrāṇi śudʰyanti\ manaḥ satyena śudʰyati\ /
Halfverse: c    
vidyā-tapobʰyāṃ bʰūta-ātmā buddʰir jñānena śudʰyati\ //

Verse: 93 
Halfverse: a    
eṣa śaucasya te proktaḥ śārīrasya vinirṇayaḥ /
Halfverse: c    
nānā-vidʰānāṃ dravyāṇāṃ śuddʰeḥ śr̥ṇu\ vinirṇayam //



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaisnava-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.