TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 23
Previous part

Chapter: 23 
Verse: 1    śārīrair malaiḥ surābʰir madyair yad upahataṃ tad atyanta-upahatam //
Verse: 2    
atyanta-upahataṃ sarvaṃ loha-bʰāṇḍam agnau prakṣiptaṃ śudʰyet\ //
Verse: 3    
maṇi-mayam aśma-mayam abjaṃ ca sapta-rātraṃ mahī-nikʰananena //
Verse: 4    
śr̥ṅga-danta-astʰi-mayaṃ takṣaṇena //
Verse: 5    
dāravaṃ mr̥n-mayaṃ ca jahyāt\ //
Verse: 6    
atyanta-upahatasya vastrasya yat prakṣālitaṃ sad virajyate\ tac cʰindyāt\ //
Verse: 7    
sauvarṇa-rājata-abja-maṇi-mayānāṃ nirlepānām adbʰiḥ śuddʰiḥ //
Verse: 8    
aśma-mayānāṃ camasānāṃ grahāṇāṃ ca //
Verse: 9    
caru-sruk-sruvāṇām uṣṇena_ambʰasā //
Verse: 10    
yajña-karmaṇi yajña-pātrāṇāṃ pāṇinā saṃmārjanena //
Verse: 11    
spʰya-śūrpa-śakaṭa-musala-ulūkʰalānāṃ prokṣaṇena //
Verse: 12    
śayana-yāna-āsanānāṃ ca //
Verse: 13    
bahūnāṃ ca //
Verse: 14    
dʰānya-ajina-rajju-tāntava-vaidala-sūtra-kārpāsa-vāsasāṃ ca //
Verse: 15    
śāka-mūla-pʰala-puṣpāṇāṃ ca //
Verse: 16    
tr̥ṇa-kāṣṭʰa-śuṣka-palāśānāṃ ca //
Verse: 17    
eteṣāṃ prakṣālanena //
Verse: 18    
alpānāṃ ca //
Verse: 19    
ūṣaiḥ kauśeya-āvikayoḥ //
Verse: 20    
ariṣṭakaiḥ kutapānām //
Verse: 21    
śrī-pʰalair aṃśupaṭṭānām //
Verse: 22    
gaura-sarṣapaiḥ kṣaumāṇām //
Verse: 23    
śr̥ṅga-astʰi-danta-mayānāṃ ca //
Verse: 24    
padma-akṣair mr̥ga-lomikānām //
Verse: 25    
tāmra-rīti-trapu-sīsa-mayānām amla-udakena //
Verse: 26    
bʰasmanā kāṃsya-lohayoḥ //
Verse: 27    
takṣaṇena dāravāṇām //
Verse: 28    
go-vālaiḥ pʰala-saṃbʰavānām //
Verse: 29    
prokṣaṇena saṃhatānām //
Verse: 30    
utpavanena dravāṇām //
Verse: 31    
guḍa-ādīnām ikṣu-vikārāṇāṃ prabʰūtānāṃ gr̥ha-nihitānāṃ vāry-agni-dānena //
Verse: 32    
sarva-lavaṇānāṃ ca //
Verse: 33    
punaḥ pākena mr̥n-mayānām //
Verse: 34    
dravya-vat kr̥ta-śaucānāṃ devatā-arcānāṃ bʰūyaḥ pratiṣṭʰāpanena //
Verse: 35    
a-siddʰasya_annasya yan-mātram upahataṃ tan-mātraṃ parityajya\ śeṣasya kaṇḍana-prakṣālane kuryāt\ //
Verse: 36    
droṇa-abʰyadʰikam siddʰam annam upahataṃ na duṣyati\ //
Verse: 37    
tasya_upahata-mātram apāsya\ gāyatryā_abʰimantritaṃ suvarṇa-ambʰaḥ prakṣipet\ bastasya ca pradarśayed\ agneś ca //


Verse: 38 
Halfverse: a    
pakṣi-jagdʰaṃ gavā gʰrātam avadʰūtam avakṣutam /
Halfverse: c    
dūṣitaṃ keśa-kīṭaiś ca mr̥t-prakṣepeṇa śudʰyati\ //

Verse: 39 
Halfverse: a    
yāvan na_apaity\ a-medʰya-aktād gandʰo lepaś ca tat-kr̥taḥ /
Halfverse: c    
tāvan mr̥d-vāri deyaṃ syāt\ sarvāsu dravya-śuddʰiṣu //

Verse: 40 
Halfverse: a    
aja-aśvaṃ mukʰato medʰyaṃ na gaur na nara-jā malāḥ /
Halfverse: c    
pantʰānaś ca viśudʰyanti\ soma-sūrya-aṃśu-mārutaiḥ //

Verse: 41 
Halfverse: a    
ratʰyā-kardama-toyāni spr̥ṣṭāny antya-śva-vāyasaiḥ /
Halfverse: c    
mārutena_eva śudʰyanti\ pakva-iṣṭaka-citāni ca //

Verse: 42 
Halfverse: a    
prāṇinām atʰa sarveṣāṃ mr̥dbʰir adbʰiś ca kārayet\ /
Halfverse: c    
atyanta-upahatānāṃ ca śaucaṃ nityam a-tandritam //

Verse: 43 
Halfverse: a    
bʰūmi-ṣṭʰam udakaṃ puṇyaṃ vaitr̥ṣṇyaṃ yatra gor bʰavet\ /
Halfverse: c    
a-vyāptaṃ ced a-medʰyena tad-vad eva śilā-gatam //

Verse: 44 
Halfverse: a    
mr̥ta-pañca-nakʰāt kūpād atyanta-upahatāt tatʰā /
Halfverse: c    
apaḥ samuddʰaret\ sarvāḥ śeṣaṃ vastreṇa śodʰayet\ //

Verse: 45 
Halfverse: a    
vahni-prajvālanaṃ kuryāt\ kūpe pakva-iṣṭakā-cite /
Halfverse: c    
pañca-gavyaṃ nyaset\ paścān nava-toya-samudbʰave //

Verse: 46 
Halfverse: a    
jala-āśayeṣv atʰa_alpeṣu stʰāvareṣu vasuṃdʰare /
Halfverse: c    
kūpa-vat katʰitā śuddʰir mahatsu ca na dūṣaṇam //

Verse: 47 
Halfverse: a    
trīṇi devāḥ pavitrāṇi brāhmaṇānām akalpayan\ /
Halfverse: c    
a-dr̥ṣṭam adbʰir nirṇiktaṃ yac ca vācā praśasyate\ //

Verse: 48 
Halfverse: a    
nityaṃ śuddʰaḥ kāru-hastaḥ paṇyaṃ yac ca prasāritam /
Halfverse: c    
brāhamaṇa-antaritaṃ bʰaikṣyam ākarāḥ sarva eva ca //

Verse: 49 
Halfverse: a    
nityam āsyaṃ śuci strīṇāṃ śakuniḥ pʰala-pātane /
Halfverse: c    
prasrave ca śucir vatsaḥ śvā mr̥ga-grahaṇe śuciḥ //

Verse: 50 
Halfverse: a    
śvabʰir hatasya yan māṃsaṃ śuci tat parikīrtitam /
Halfverse: c    
kravya-adbʰiś ca hatasya_anyaiś caṇḍāla-ādyaiś ca dasyubʰiḥ //

Verse: 51 
Halfverse: a    
ūrdʰvaṃ nābʰer yāni kʰāni tāni medʰyāni nirdiśet\ /
Halfverse: c    
yāny adʰastāny a-medʰyāni dehāc ca_eva malāś cyutāḥ //

Verse: 52 
Halfverse: a    
makṣikā vipruṣaś cʰāyā gaur gaja-aśva-marīcayaḥ /
Halfverse: c    
rajo bʰūr vāyur agniś ca mārjāraś ca sadā śuciḥ //

Verse: 53 
Halfverse: a    
na_uccʰiṣṭaṃ kurvate\ mukʰyā vipruṣo_aṅge na yānti\ yāḥ /
Halfverse: c    
na śmaśrūṇi gatāny āsyaṃ na danta-antara-veṣṭitam //

Verse: 54 
Halfverse: a    
spr̥śanti\ bindavaḥ pādau ya ācāmayataḥ parān /
Halfverse: c    
bʰaumikais te samā jñeyā na tair a-prayato bʰavet\ //

Verse: 55 
Halfverse: a    
uccʰiṣṭena tu saṃspr̥ṣṭo dravya-hastaḥ katʰaṃ-cana /
Halfverse: c    
a-nidʰāya\_eva tad dravyam ācāntaḥ śuci-tām iyāt\ //

Verse: 56 
Halfverse: a    
mārjana-upāñjanair veśma prokṣaṇena_eva pustakam /
Halfverse: c    
saṃmārjanena_āñjanena sekena_ullekʰanena ca //

Verse: 57 
Halfverse: a    
dāhena ca bʰuvaḥ śuddʰir vāsena_apy atʰa gavām /
Halfverse: c    
gāvaḥ pavitra-maṅgalyaṃ goṣu lokāḥ pratiṣṭʰitāḥ //

Verse: 58 
Halfverse: a    
gāvo vitanvate\ yjñaṃ gāvaḥ sarva-agʰa-sūdanāḥ /
Halfverse: c    
go-mūtraṃ go-mayaṃ sarpiḥ kṣīraṃ dadʰi ca rocanā //

Verse: 59 
Halfverse: a    
ṣaḍ-aṅgam etat paramaṃ maṅgalyaṃ paramaṃ gavām /
Halfverse: c    
śr̥ṅga-udakaṃ gavāṃ puṇyaṃ sarva-agʰa-viniṣūdanam //

Verse: 60 
Halfverse: a    
gavām kaṇḍūyanaṃ ca_eva sarva-kalmaṣa-nāśanam /
Halfverse: c    
gavāṃ grāsa-pradānena svarga-loke mahīyate\ //

Verse: 61 
Halfverse: a    
gavāṃ hi tīrtʰe vasati\_iha gaṅgā puṣṭis tatʰā_āsāṃ rajasi pravr̥ddʰā /
Halfverse: c    
lakṣmīḥ karīṣe praṇatau ca dʰarmas tāsāṃ praṇāmaṃ satataṃ ca kuryāt\ //



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaisnava-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.