TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 23
Chapter: 23
Verse: 1
śārīrair
malaiḥ
surābʰir
madyair
vā
yad
upahataṃ
tad
atyanta-upahatam
//
Verse: 2
atyanta-upahataṃ
sarvaṃ
loha-bʰāṇḍam
agnau
prakṣiptaṃ
śudʰyet\
//
Verse: 3
maṇi-mayam
aśma-mayam
abjaṃ
ca
sapta-rātraṃ
mahī-nikʰananena
//
Verse: 4
śr̥ṅga-danta-astʰi-mayaṃ
takṣaṇena
//
Verse: 5
dāravaṃ
mr̥n-mayaṃ
ca
jahyāt\
//
Verse: 6
atyanta-upahatasya
vastrasya
yat
prakṣālitaṃ
sad
virajyate\
tac
cʰindyāt\
//
Verse: 7
sauvarṇa-rājata-abja-maṇi-mayānāṃ
nirlepānām
adbʰiḥ
śuddʰiḥ
//
Verse: 8
aśma-mayānāṃ
camasānāṃ
grahāṇāṃ
ca
//
Verse: 9
caru-sruk-sruvāṇām
uṣṇena
_ambʰasā
//
Verse: 10
yajña-karmaṇi
yajña-pātrāṇāṃ
pāṇinā
saṃmārjanena
//
Verse: 11
spʰya-śūrpa-śakaṭa-musala-ulūkʰalānāṃ
prokṣaṇena
//
Verse: 12
śayana-yāna-āsanānāṃ
ca
//
Verse: 13
bahūnāṃ
ca
//
Verse: 14
dʰānya-ajina-rajju-tāntava-vaidala-sūtra-kārpāsa-vāsasāṃ
ca
//
Verse: 15
śāka-mūla-pʰala-puṣpāṇāṃ
ca
//
Verse: 16
tr̥ṇa-kāṣṭʰa-śuṣka-palāśānāṃ
ca
//
Verse: 17
eteṣāṃ
prakṣālanena
//
Verse: 18
alpānāṃ
ca
//
Verse: 19
ūṣaiḥ
kauśeya-āvikayoḥ
//
Verse: 20
ariṣṭakaiḥ
kutapānām
//
Verse: 21
śrī-pʰalair
aṃśupaṭṭānām
//
Verse: 22
gaura-sarṣapaiḥ
kṣaumāṇām
//
Verse: 23
śr̥ṅga-astʰi-danta-mayānāṃ
ca
//
Verse: 24
padma-akṣair
mr̥ga-lomikānām
//
Verse: 25
tāmra-rīti-trapu-sīsa-mayānām
amla-udakena
//
Verse: 26
bʰasmanā
kāṃsya-lohayoḥ
//
Verse: 27
takṣaṇena
dāravāṇām
//
Verse: 28
go-vālaiḥ
pʰala-saṃbʰavānām
//
Verse: 29
prokṣaṇena
saṃhatānām
//
Verse: 30
utpavanena
dravāṇām
//
Verse: 31
guḍa-ādīnām
ikṣu-vikārāṇāṃ
prabʰūtānāṃ
gr̥ha-nihitānāṃ
vāry-agni-dānena
//
Verse: 32
sarva-lavaṇānāṃ
ca
//
Verse: 33
punaḥ
pākena
mr̥n-mayānām
//
Verse: 34
dravya-vat
kr̥ta-śaucānāṃ
devatā-arcānāṃ
bʰūyaḥ
pratiṣṭʰāpanena
//
Verse: 35
a-siddʰasya
_annasya
yan-mātram
upahataṃ
tan-mātraṃ
parityajya\
śeṣasya
kaṇḍana-prakṣālane
kuryāt\
//
Verse: 36
droṇa-abʰyadʰikam
siddʰam
annam
upahataṃ
na
duṣyati\
//
Verse: 37
tasya
_upahata-mātram
apāsya\
gāyatryā
_abʰimantritaṃ
suvarṇa-ambʰaḥ
prakṣipet\
bastasya
ca
pradarśayed\
agneś
ca
//
Verse: 38
Halfverse: a
pakṣi-jagdʰaṃ
gavā
gʰrātam
avadʰūtam
avakṣutam
/
Halfverse: c
dūṣitaṃ
keśa-kīṭaiś
ca
mr̥t-prakṣepeṇa
śudʰyati\
//
Verse: 39
Halfverse: a
yāvan
na
_apaity\
a-medʰya-aktād
gandʰo
lepaś
ca
tat-kr̥taḥ
/
Halfverse: c
tāvan
mr̥d-vāri
deyaṃ
syāt\
sarvāsu
dravya-śuddʰiṣu
//
Verse: 40
Halfverse: a
aja-aśvaṃ
mukʰato
medʰyaṃ
na
gaur
na
nara-jā
malāḥ
/
Halfverse: c
pantʰānaś
ca
viśudʰyanti\
soma-sūrya-aṃśu-mārutaiḥ
//
Verse: 41
Halfverse: a
ratʰyā-kardama-toyāni
spr̥ṣṭāny
antya-śva-vāyasaiḥ
/
Halfverse: c
mārutena
_eva
śudʰyanti\
pakva-iṣṭaka-citāni
ca
//
Verse: 42
Halfverse: a
prāṇinām
atʰa
sarveṣāṃ
mr̥dbʰir
adbʰiś
ca
kārayet\
/
Halfverse: c
atyanta-upahatānāṃ
ca
śaucaṃ
nityam
a-tandritam
//
Verse: 43
Halfverse: a
bʰūmi-ṣṭʰam
udakaṃ
puṇyaṃ
vaitr̥ṣṇyaṃ
yatra
gor
bʰavet\
/
Halfverse: c
a-vyāptaṃ
ced
a-medʰyena
tad-vad
eva
śilā-gatam
//
Verse: 44
Halfverse: a
mr̥ta-pañca-nakʰāt
kūpād
atyanta-upahatāt
tatʰā
/
Halfverse: c
apaḥ
samuddʰaret\
sarvāḥ
śeṣaṃ
vastreṇa
śodʰayet\
//
Verse: 45
Halfverse: a
vahni-prajvālanaṃ
kuryāt\
kūpe
pakva-iṣṭakā-cite
/
Halfverse: c
pañca-gavyaṃ
nyaset\
paścān
nava-toya-samudbʰave
//
Verse: 46
Halfverse: a
jala-āśayeṣv
atʰa
_alpeṣu
stʰāvareṣu
vasuṃdʰare
/
Halfverse: c
kūpa-vat
katʰitā
śuddʰir
mahatsu
ca
na
dūṣaṇam
//
Verse: 47
Halfverse: a
trīṇi
devāḥ
pavitrāṇi
brāhmaṇānām
akalpayan\
/
Halfverse: c
a-dr̥ṣṭam
adbʰir
nirṇiktaṃ
yac
ca
vācā
praśasyate\
//
Verse: 48
Halfverse: a
nityaṃ
śuddʰaḥ
kāru-hastaḥ
paṇyaṃ
yac
ca
prasāritam
/
Halfverse: c
brāhamaṇa-antaritaṃ
bʰaikṣyam
ākarāḥ
sarva
eva
ca
//
Verse: 49
Halfverse: a
nityam
āsyaṃ
śuci
strīṇāṃ
śakuniḥ
pʰala-pātane
/
Halfverse: c
prasrave
ca
śucir
vatsaḥ
śvā
mr̥ga-grahaṇe
śuciḥ
//
Verse: 50
Halfverse: a
śvabʰir
hatasya
yan
māṃsaṃ
śuci
tat
parikīrtitam
/
Halfverse: c
kravya-adbʰiś
ca
hatasya
_anyaiś
caṇḍāla-ādyaiś
ca
dasyubʰiḥ
//
Verse: 51
Halfverse: a
ūrdʰvaṃ
nābʰer
yāni
kʰāni
tāni
medʰyāni
nirdiśet\
/
Halfverse: c
yāny
adʰastāny
a-medʰyāni
dehāc
ca
_eva
malāś
cyutāḥ
//
Verse: 52
Halfverse: a
makṣikā
vipruṣaś
cʰāyā
gaur
gaja-aśva-marīcayaḥ
/
Halfverse: c
rajo
bʰūr
vāyur
agniś
ca
mārjāraś
ca
sadā
śuciḥ
//
Verse: 53
Halfverse: a
na
_uccʰiṣṭaṃ
kurvate\
mukʰyā
vipruṣo
_aṅge
na
yānti\
yāḥ
/
Halfverse: c
na
śmaśrūṇi
gatāny
āsyaṃ
na
danta-antara-veṣṭitam
//
Verse: 54
Halfverse: a
spr̥śanti\
bindavaḥ
pādau
ya
ācāmayataḥ
parān
/
Halfverse: c
bʰaumikais
te
samā
jñeyā
na
tair
a-prayato
bʰavet\
//
Verse: 55
Halfverse: a
uccʰiṣṭena
tu
saṃspr̥ṣṭo
dravya-hastaḥ
katʰaṃ-cana
/
Halfverse: c
a-nidʰāya\
_eva
tad
dravyam
ācāntaḥ
śuci-tām
iyāt\
//
Verse: 56
Halfverse: a
mārjana-upāñjanair
veśma
prokṣaṇena
_eva
pustakam
/
Halfverse: c
saṃmārjanena
_āñjanena
sekena
_ullekʰanena
ca
//
Verse: 57
Halfverse: a
dāhena
ca
bʰuvaḥ
śuddʰir
vāsena
_apy
atʰa
vā
gavām
/
Halfverse: c
gāvaḥ
pavitra-maṅgalyaṃ
goṣu
lokāḥ
pratiṣṭʰitāḥ
//
Verse: 58
Halfverse: a
gāvo
vitanvate\
yjñaṃ
gāvaḥ
sarva-agʰa-sūdanāḥ
/
Halfverse: c
go-mūtraṃ
go-mayaṃ
sarpiḥ
kṣīraṃ
dadʰi
ca
rocanā
//
Verse: 59
Halfverse: a
ṣaḍ-aṅgam
etat
paramaṃ
maṅgalyaṃ
paramaṃ
gavām
/
Halfverse: c
śr̥ṅga-udakaṃ
gavāṃ
puṇyaṃ
sarva-agʰa-viniṣūdanam
//
Verse: 60
Halfverse: a
gavām
kaṇḍūyanaṃ
ca
_eva
sarva-kalmaṣa-nāśanam
/
Halfverse: c
gavāṃ
grāsa-pradānena
svarga-loke
mahīyate\
//
Verse: 61
Halfverse: a
gavāṃ
hi
tīrtʰe
vasati\
_iha
gaṅgā
puṣṭis
tatʰā
_āsāṃ
rajasi
pravr̥ddʰā
/
Halfverse: c
lakṣmīḥ
karīṣe
praṇatau
ca
dʰarmas
tāsāṃ
praṇāmaṃ
satataṃ
ca
kuryāt\
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaisnava-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.