TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 24
Chapter: 24
Verse: 1
atʰa
brāhmaṇasya
varṇa-anukrameṇa
catasro
bʰāryā
bʰavanti\
//
Verse: 2
tisraḥ
kṣatriyasya
//
Verse: 3
dve
vaiśyasya
//
Verse: 4
ekā
śūdrasya
//
Verse: 5
tāsāṃ
savarṇa-āvedane
pāṇir
grāhyaḥ
//
Verse: 6
a-savarṇa-āvedane
śaraḥ
kṣatriya-kanyayā
//
Verse: 7
pratodo
vaiśya-kanyayā
//
Verse: 8
vasana-daśāntaḥ
śūdra-kanyayā
//
Verse: 9
na
sa-gotrāṃ
na
samāna-ārṣa-pravarāṃ
bʰāryāṃ
vindeta\
//
Verse: 10
mātr̥tas
tv
ā
pañcamāt
puruṣāt
*pitr̥taś
ca
_ā
saptamāt
//
[pitr̥tāś]
Verse: 11
na
_a-kulīnām
//
Verse: 12
na
ca
vyādʰitām
//
Verse: 13
na
_adʰika-aṅgīm
//
Verse: 14
na
hīna-aṅgīm
//
Verse: 15
na
_atikapilām
//
Verse: 16
na
vācāṭām
//
Verse: 17
atʰa
_aṣṭau
vivāhā
bʰavanti\
//
Verse: 18
brāhmo
daiva
ārṣaḥ
prājāpatyo
gāndʰarva
āsuro
rākṣasaḥ
paiśācaś
ca
_iti
//
Verse: 19
āhūya\
guṇavate
kanyā-dānaṃ
brāhmaḥ
//
Verse: 20
yajña-stʰa-r̥tvije
daivaḥ
//
Verse: 21
go-mitʰuna-grahaṇena
_ārṣaḥ
//
Verse: 22
prārtʰita-pradānena
prājāpatyaḥ
//
Verse: 23
dvayoḥ
sa-kāmayor
mātā-pitr̥-rahito
yogo
gāndʰarvaḥ
//
Verse: 24
krayeṇa
_āsuraḥ
//
Verse: 25
yuddʰa-haraṇena
rākṣasaḥ
//
Verse: 26
supta-pramatta-abʰigamanāt
*paiśācaḥ
//
[paiśacaḥ]
Verse: 27
eteṣv
ādyāś
catvāro
dʰarmyāḥ
//
Verse: 28
gāndʰarvo
_api
rājanyānām
//
Verse: 29
brāhmī-putraḥ
puruṣān
ekaviṃśatiṃ
punīte\
//
Verse: 30
daivī-putraś
caturdaśa
//
Verse: 31
ārṣī-putraś
ca
sapta
//
Verse: 32
prājāpatyaś
caturaḥ
//
Verse: 33
brāhmeṇa
vivāhena
kanyāṃ
dadat
brahma-lokaṃ
gamayati\
//
Verse: 34
daivena
svargam
//
Verse: 35
ārṣeṇa
vaiṣṇavam
//
Verse: 36
prājāpatyena
deva-lokam
//
Verse: 37
gāndʰarveṇa
gandʰarva-lokaṃ
gaccʰati\
//
Verse: 38
pitā
pitāmaho
bʰrātā
sa-kulyo
mātāmaho
mātā
ca
_iti
kanyā-pradāḥ
//
Verse: 39
pūrva-abʰāve
prakr̥ti-stʰaḥ
paraḥ
para
iti
//
Verse: 40
Halfverse: a
r̥tu-trayam
upāsya\
_eva
kanyā
kuryāt\
svayaṃ
varam
/
Halfverse: c
r̥tu-traye
vyatīte
tu
prabʰavaty\
ātmanaḥ
sadā
//
Verse: 41
Halfverse: a
pitr̥-veśmani
yā
kanyā
rajaḥ
paśyaty\
a-saṃskr̥tā
/
Halfverse: c
sā
kanyā
vr̥ṣalī
jñeyā
haraṃs
tāṃ
na
viduṣyati\
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaisnava-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.