TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 26
Previous part

Chapter: 26 
Verse: 1    savarṇāsu bahu-bʰāryāsu vidyamānāsu *jyeṣṭʰayā saha dʰarma-kāryaṃ kuryāt\ // [jyeṣṭayā]
Verse: 2    
miśrāsu ca kaniṣṭʰayā_api samāna-varṇayā //
Verse: 3    
samāna-varṇāyā abʰāve tv anantarayā_eva_āpdi ca //
Verse: 4    
na tv eva dvijaḥ śūdrayā //


Verse: 5 
Halfverse: a    
dvijasya bʰāryā śūdrā tu dʰarma-artʰaṃ na kva-cid bʰavet\ /
Halfverse: c    
raty-artʰam eva tasya rāga-andʰasya prakīrtitā //

Verse: 6 
Halfverse: a    
hīna-jātiṃ striyaṃ mohād udvahanto dvijātayaḥ /
Halfverse: c    
kulāny eva nayanty\ āśu sa-saṃtānāni śūdra-tāṃ //

Verse: 7 
Halfverse: a    
daiva-pitry-ātʰiteyāni tat-pradʰānāni yasya tu /
Halfverse: c    
na_aśnanti\ pitr̥-devās tu na ca svargaṃ sa gaccʰati\ //



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaisnava-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.