TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 27
Chapter: 27
Verse: 1
garbʰasya
spaṣṭatā-jñāne
niṣeka-karma
//
Verse: 2
spandanāt
purā
puṃsavanam
//
Verse: 3
*ṣaṣṭʰe
_aṣṭame
vā
māsi
sīmanta-unnayanam
//
[paṣṭʰe]
Verse: 4
jāte
ca
dārake
jāta-karma
//
Verse: 5
āśauca-vyapagame
nāma-dʰeyam
//
Verse: 6
maṅgalyaṃ
brāhamaṇasya
//
Verse: 7
balavat
kṣatriyasya
//
Verse: 8
dʰana-upetaṃ
vaiśyasya
//
Verse: 9
jugupsitaṃ
śūdrasya
//
Verse: 10
caturtʰe
māsy
āditya-darśanam
//
Verse: 11
ṣaṣṭʰe
_anna-prāśanam
//
Verse: 12
tr̥tīye
_abde
cūḍā-karaṇam
//
Verse: 13
etā
eva
kriyāḥ
strīṇām
a-mantrakāḥ
//
Verse: 14
tāsāṃ
sa-mantrako
vivāhaḥ
//
Verse: 15
garbʰa-aṣṭame
_abde
brāhmaṇasya
_upanayanam
//
Verse: 16
garbʰa-ekādaśe
rājñaḥ
//
Verse: 17
garbʰa-dvādaśe
viśaḥ
//
Verse: 18
teṣāṃ
muñja-jyā-balbaja-mayyo
mauñjyaḥ
//
Verse: 19
kārpāsa-śāṇā-avikāny
upavītāni
vāsāṃsi
ca
//
Verse: 20
mārga-vaiyāgʰra-bāstāni
carmāṇi
//
Verse: 21
pālāśa-kʰādira-audumbarā
daṇḍāḥ
//
Verse: 22
keśa-anta-lalāṭa-nāsā-deśa-tulyāḥ
//
Verse: 23
sarva
eva
vā
//
Verse: 24
a-kuṭilāḥ
satvacaś
ca
//
Verse: 25
bʰavad-ādyaṃ
bʰavan-madʰyaṃ
bʰavad-antaṃ
ca
bʰaikṣya-caranam
//
Verse: 26
Halfverse: a
ā
ṣoḍaśād
brāhmaṇasya
sāvitrī
na
_ativartate\
/
Halfverse: c
ā
dvāviṃśāt
kṣatra-bandʰor
ā
caturviṃśater
viśaḥ
//
Verse: 27
Halfverse: a
ata
ūrdʰvaṃ
trayo
_apy
ete
yatʰā-kālam
a-saṃskr̥tāḥ
/
Halfverse: c
sāvitrī-patitā
vrātyā
bʰavanty\
ārya-vigarhitāḥ
//
Verse: 28
Halfverse: a
yady
asya
vihitaṃ
carma
yat
sūtraṃ
yā
ca
mekʰalā
/
Halfverse: c
yo
daṇḍo
yac
ca
vasanaṃ
tat
tad
asya
vrateṣv
api
//
Verse: 29
Halfverse: a
mekʰalām
ajinaṃ
daṇḍam
upavītaṃ
kamaṇḍalum
/
Halfverse: c
apsu
prāsya\
vinaṣṭāni
gr̥hṇīta-anyāni
mantra-vat
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaisnava-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.