TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 28
Previous part

Chapter: 28 
Verse: 1    atʰa brahma-cariṇāṃ guru-kula-vāsaḥ //
Verse: 2    
saṃdʰyā-dvaya-upāsanam //
Verse: 3    
pūrvāṃ saṃdʰyāṃ japet\ tiṣṭʰan paścimām āsīnaḥ //
Verse: 4    
kāla-dvayam abʰiṣeka-agni-karma-karaṇam //
Verse: 5    
apsu daṇḍa-van majjanam //
Verse: 6    
āhūta-adʰyayanam //
Verse: 7    
guroḥ priya-hita-ācaraṇam //
Verse: 8    
mekʰalā-daṇḍa-ajina-upavīta-dʰāraṇam //
Verse: 9    
guru-kula-varjaṃ guṇa-vatsu bʰaikṣya-caraṇam //
Verse: 10    
gurv-anujñātaṃ bʰaikṣya-abʰyavaharaṇam //
Verse: 11    
śrāddʰa-kr̥ta-lavaṇa-śukta-paryuṣita-nr̥tya-gīta-strī-madʰu-māṃsa-añjana-uccʰiṣṭa-prāṇi-hiṃsā-ślīla-parivarjanam //
Verse: 12    
adʰaḥ śayyā //
Verse: 13    
guroḥ pūrva-uttʰānaṃ caramaṃ saṃveśanam //
Verse: 14    
kr̥ta-saṃdʰyā-upāsanaś ca gurv-abʰivādanaṃ kuryāt\ //
Verse: 15    
tasya ca vyatyasta-karaḥ pādāv upaspr̥śet\ //
Verse: 16    
dakṣiṇaṃ dakṣiṇena_itaram itareṇa //
Verse: 17    
svaṃ ca nāma_asya_abʰivādana-ante bʰoḥ-śabda-antaṃ nivedayet\ //
Verse: 18    
tiṣṭʰann āsīnaḥ śayāno bʰuñjānaḥ parāṅ-mukʰaś ca na_asya_abʰibʰāṣaṇaṃ kuryāt\ //
Verse: 19    
āsīnasya stʰitaḥ kuryād\ abʰigaccʰaṃs tu gaccʰataḥ / āgaccʰataḥ pratyudgamya\ paścād dʰāvaṃs tu dʰāvataḥ //
Verse: 20    
parāṅ-mukʰasya_abʰimukʰaḥ //
Verse: 21    
dūra-stʰasya_antikam upetya\ //
Verse: 22    
śayānasya praṇamya\ //
Verse: 23    
tasya ca cakṣur-viṣaye na yatʰā_iṣṭa-āsanaḥ syāt\ //
Verse: 24    
na ca_asya kevalaṃ nāma brūyāt\ //
Verse: 25    
gati-ceṣṭā-bʰāṣita-ādyaṃ na_asya_anukuryāt\ //
Verse: 26    
yatra_asya nindā-parivādau syātāṃ\ na tatra tiṣṭʰet\ //
Verse: 27    
na_asya_eka-āsano bʰavet\ //
Verse: 28    
r̥te śilā-pʰalaka-nau-yānebʰyaḥ //
Verse: 29    
guror gurau saṃnihite guru-vad varteta\ //
Verse: 30    
a-nirdiṣṭaś ca guruṇā svān gurun na_abʰivādayet\ //
Verse: 31    
bāle samāna-vayasi _adʰyāpake guru-putre guru-vad varteta\ //
Verse: 32    
na_asya pādau prakṣālayet\ //
Verse: 33    
na_uccʰiṣṭam aśnīyāt\ //
Verse: 34    
evaṃ vedaṃ vedau vedān svī-kuryāt\ //
Verse: 35    
tato veda-aṅgāni //
Verse: 36    
yas tv an-adʰīta-vedo_anyatra śramaṃ kuryād\ asau sa-saṃtānaḥ śūdra-tvam eti\ //
Verse: 37    
mātur agre vijananaṃ dvitīyaṃ mauñji-bandʰanam //
Verse: 38    
tatra_asya mātā sāvitrī bʰavati\ pitā tv *ācāryaḥ // [ācārtʰaḥ]
Verse: 39    
etena_eva teṣāṃ dvija-tvam //
Verse: 40    
prāṅ mauñjī-bandʰanād dvijaḥ śūdra-samo bʰavati\ //
Verse: 41    
brahma-cāriṇā muṇḍena jaṭilena bʰāvyam //
Verse: 42    
veda-svīkaraṇād ūrdʰvaṃ gurv-anujñātas tasmai varaṃ dattvā\ snāyāt\ //
Verse: 43    
tato guru-kula eva janmanaḥ śeṣaṃ nayet\ //
Verse: 44    
tatra_ācārye prete guru-vat guru-putre varteta\ //
Verse: 45    
guru-dāreṣu sa-varṇeṣu //
Verse: 46    
tad-abʰāve_agni-śuśrūṣur naiṣṭʰiko brahma-cārī syāt\ //


Verse: 47 
Halfverse: a    
evaṃ carati\ yo vipro brahma-caryam a-tandritaḥ /
Halfverse: c    
sa gaccʰaty\ uttamaṃ stʰānaṃ na ca_iha_ājāyate\ punaḥ //

Verse: 48 
Halfverse: a    
kāmato retasaḥ sekaṃ vrata-stʰasya dvi-janmanaḥ //
Halfverse: c    
atikramaṃ vratasya_āhur\ dʰarma-jñā brahma-cāriṇaḥ //

Verse: 49 
Halfverse: a    
etasminn enasi prāpte vasitvā\ gardabʰa-ajinam /
Halfverse: c    
sapta-āgāraṃ cared\ bʰaikṣaṃ sva-karma parikīrtayan //

Verse: 50 
Halfverse: a    
tebʰyo labdʰena bʰaikṣyeṇa vartayann eka-kālikam /
Halfverse: c    
upaspr̥śaṃs tri-ṣavaṇam abdena sa viśudʰyati\ //

Verse: 51 
Halfverse: a    
svapne siktvā\ brahma-cārī dvijaḥ śukram a-kāmataḥ /
Halfverse: c    
snātvā\_arkam arcayitvā\ triḥ punar mām ity r̥caṃ japet\ //

Verse: 52 
Halfverse: a    
a-kr̥tvā\ bʰaikṣa-caraṇam a-samiddʰya\ ca pāvakam /
Halfverse: c    
an-āturaḥ sapta-rātram avakīrṇi-vrataṃ caret\ //

Verse: 53 
Halfverse: a    
taṃ ced abʰyudiyāt\ sūryaḥ śayānaṃ kāma-kārataḥ /
Halfverse: c    
nimloced\ _apy_avijñānāj japann upavased\ dinam //



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaisnava-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.