TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 28
Chapter: 28
Verse: 1
atʰa
brahma-cariṇāṃ
guru-kula-vāsaḥ
//
Verse: 2
saṃdʰyā-dvaya-upāsanam
//
Verse: 3
pūrvāṃ
saṃdʰyāṃ
japet\
tiṣṭʰan
paścimām
āsīnaḥ
//
Verse: 4
kāla-dvayam
abʰiṣeka-agni-karma-karaṇam
//
Verse: 5
apsu
daṇḍa-van
majjanam
//
Verse: 6
āhūta-adʰyayanam
//
Verse: 7
guroḥ
priya-hita-ācaraṇam
//
Verse: 8
mekʰalā-daṇḍa-ajina-upavīta-dʰāraṇam
//
Verse: 9
guru-kula-varjaṃ
guṇa-vatsu
bʰaikṣya-caraṇam
//
Verse: 10
gurv-anujñātaṃ
bʰaikṣya-abʰyavaharaṇam
//
Verse: 11
śrāddʰa-kr̥ta-lavaṇa-śukta-paryuṣita-nr̥tya-gīta-strī-madʰu-māṃsa-añjana-uccʰiṣṭa-prāṇi-hiṃsā-ślīla-parivarjanam
//
Verse: 12
adʰaḥ
śayyā
//
Verse: 13
guroḥ
pūrva-uttʰānaṃ
caramaṃ
saṃveśanam
//
Verse: 14
kr̥ta-saṃdʰyā-upāsanaś
ca
gurv-abʰivādanaṃ
kuryāt\
//
Verse: 15
tasya
ca
vyatyasta-karaḥ
pādāv
upaspr̥śet\
//
Verse: 16
dakṣiṇaṃ
dakṣiṇena
_itaram
itareṇa
//
Verse: 17
svaṃ
ca
nāma
_asya
_abʰivādana-ante
bʰoḥ-śabda-antaṃ
nivedayet\
//
Verse: 18
tiṣṭʰann
āsīnaḥ
śayāno
bʰuñjānaḥ
parāṅ-mukʰaś
ca
na
_asya
_abʰibʰāṣaṇaṃ
kuryāt\
//
Verse: 19
āsīnasya
stʰitaḥ
kuryād\
abʰigaccʰaṃs
tu
gaccʰataḥ
/
āgaccʰataḥ
pratyudgamya\
paścād
dʰāvaṃs
tu
dʰāvataḥ
//
Verse: 20
parāṅ-mukʰasya
_abʰimukʰaḥ
//
Verse: 21
dūra-stʰasya
_antikam
upetya\
//
Verse: 22
śayānasya
praṇamya\
//
Verse: 23
tasya
ca
cakṣur-viṣaye
na
yatʰā
_iṣṭa-āsanaḥ
syāt\
//
Verse: 24
na
ca
_asya
kevalaṃ
nāma
brūyāt\
//
Verse: 25
gati-ceṣṭā-bʰāṣita-ādyaṃ
na
_asya
_anukuryāt\
//
Verse: 26
yatra
_asya
nindā-parivādau
syātāṃ\
na
tatra
tiṣṭʰet\
//
Verse: 27
na
_asya
_eka-āsano
bʰavet\
//
Verse: 28
r̥te
śilā-pʰalaka-nau-yānebʰyaḥ
//
Verse: 29
guror
gurau
saṃnihite
guru-vad
varteta\
//
Verse: 30
a-nirdiṣṭaś
ca
guruṇā
svān
gurun
na
_abʰivādayet\
//
Verse: 31
bāle
samāna-vayasi
vā
_adʰyāpake
guru-putre
guru-vad
varteta\
//
Verse: 32
na
_asya
pādau
prakṣālayet\
//
Verse: 33
na
_uccʰiṣṭam
aśnīyāt\
//
Verse: 34
evaṃ
vedaṃ
vedau
vedān
vā
svī-kuryāt\
//
Verse: 35
tato
veda-aṅgāni
//
Verse: 36
yas
tv
an-adʰīta-vedo
_anyatra
śramaṃ
kuryād\
asau
sa-saṃtānaḥ
śūdra-tvam
eti\
//
Verse: 37
mātur
agre
vijananaṃ
dvitīyaṃ
mauñji-bandʰanam
//
Verse: 38
tatra
_asya
mātā
sāvitrī
bʰavati\
pitā
tv
*ācāryaḥ
//
[ācārtʰaḥ]
Verse: 39
etena
_eva
teṣāṃ
dvija-tvam
//
Verse: 40
prāṅ
mauñjī-bandʰanād
dvijaḥ
śūdra-samo
bʰavati\
//
Verse: 41
brahma-cāriṇā
muṇḍena
jaṭilena
vā
bʰāvyam
//
Verse: 42
veda-svīkaraṇād
ūrdʰvaṃ
gurv-anujñātas
tasmai
varaṃ
dattvā\
snāyāt\
//
Verse: 43
tato
guru-kula
eva
vā
janmanaḥ
śeṣaṃ
nayet\
//
Verse: 44
tatra
_ācārye
prete
guru-vat
guru-putre
varteta\
//
Verse: 45
guru-dāreṣu
sa-varṇeṣu
vā
//
Verse: 46
tad-abʰāve
_agni-śuśrūṣur
naiṣṭʰiko
brahma-cārī
syāt\
//
Verse: 47
Halfverse: a
evaṃ
carati\
yo
vipro
brahma-caryam
a-tandritaḥ
/
Halfverse: c
sa
gaccʰaty\
uttamaṃ
stʰānaṃ
na
ca
_iha
_ājāyate\
punaḥ
//
Verse: 48
Halfverse: a
kāmato
retasaḥ
sekaṃ
vrata-stʰasya
dvi-janmanaḥ
//
Halfverse: c
atikramaṃ
vratasya
_āhur\
dʰarma-jñā
brahma-cāriṇaḥ
//
Verse: 49
Halfverse: a
etasminn
enasi
prāpte
vasitvā\
gardabʰa-ajinam
/
Halfverse: c
sapta-āgāraṃ
cared\
bʰaikṣaṃ
sva-karma
parikīrtayan
//
Verse: 50
Halfverse: a
tebʰyo
labdʰena
bʰaikṣyeṇa
vartayann
eka-kālikam
/
Halfverse: c
upaspr̥śaṃs
tri-ṣavaṇam
abdena
sa
viśudʰyati\
//
Verse: 51
Halfverse: a
svapne
siktvā\
brahma-cārī
dvijaḥ
śukram
a-kāmataḥ
/
Halfverse: c
snātvā\
_arkam
arcayitvā\
triḥ
punar
mām
ity
r̥caṃ
japet\
//
Verse: 52
Halfverse: a
a-kr̥tvā\
bʰaikṣa-caraṇam
a-samiddʰya\
ca
pāvakam
/
Halfverse: c
an-āturaḥ
sapta-rātram
avakīrṇi-vrataṃ
caret\
//
Verse: 53
Halfverse: a
taṃ
ced
abʰyudiyāt\
sūryaḥ
śayānaṃ
kāma-kārataḥ
/
Halfverse: c
nimloced\
vā
_apy
_avijñānāj
japann
upavased\
dinam
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaisnava-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.