TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 29
Previous part

Chapter: 29 
Verse: 1    yas tu_upanīya\ vrata-ādeśaṃ kr̥tvā\ vedam adʰyāpayet\ tam ācāryaṃ vidyāt\//
Verse: 2    
yas tv enaṃ mūlyena_adʰyāpayet\ tam upādʰyāyam eka-deśaṃ //
Verse: 3    
yo yasya yajñna-karmāṇi kuryāt\ tam r̥tvijaṃ vidyāt\ //
Verse: 4    
na_aparīkṣitaṃ yojayet\ //
Verse: 5    
na_adʰyāpayet\ //
Verse: 6    
na_upanayet\ //


Verse: 7 
Halfverse: a    
a-dʰarmeṇa ca yaḥ prāha\ yaś ca_a-dʰarmeṇa pr̥ccʰati\ /
Halfverse: c    
tayor anyataraḥ praiti\ vidveṣaṃ _adʰigaccʰati\ //

Verse: 8 
Halfverse: a    
dʰarma-artʰau yatra na syātāṃ\ śuśrūṣā _api tad-vidʰā /
Halfverse: c    
tatra vidyā na vaktavyā śubʰaṃ bījam iva_ūṣare //

Verse: 9 
Halfverse: a    
vidyā ha vai brahmaṇam ājagāma\ gopāya śevadʰiṣṭe_aham asti\ //
Halfverse: c    
a-sūyakāya_an-r̥jave_ayatāya na māṃ brūyā\ a-vīrya-vatī tatʰā syām\ //

Verse: 10 
Halfverse: a    
yam eva vidyāḥ śucim a-pramattaṃ medʰāvinaṃ brahma-carya-upapannam /
Halfverse: c    
yas te na druhyet\ katamac ca na_āha\ tasmai māṃ brūyā\ nidʰi-pāya brahman //



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaisnava-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.