TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 29
Chapter: 29
Verse: 1
yas
tu
_upanīya\
vrata-ādeśaṃ
kr̥tvā\
vedam
adʰyāpayet\
tam
ācāryaṃ
vidyāt\//
Verse: 2
yas
tv
enaṃ
mūlyena
_adʰyāpayet\
tam
upādʰyāyam
eka-deśaṃ
vā
//
Verse: 3
yo
yasya
yajñna-karmāṇi
kuryāt\
tam
r̥tvijaṃ
vidyāt\
//
Verse: 4
na
_aparīkṣitaṃ
yojayet\
//
Verse: 5
na
_adʰyāpayet\
//
Verse: 6
na
_upanayet\
//
Verse: 7
Halfverse: a
a-dʰarmeṇa
ca
yaḥ
prāha\
yaś
ca
_a-dʰarmeṇa
pr̥ccʰati\
/
Halfverse: c
tayor
anyataraḥ
praiti\
vidveṣaṃ
vā
_adʰigaccʰati\
//
Verse: 8
Halfverse: a
dʰarma-artʰau
yatra
na
syātāṃ\
śuśrūṣā
vā
_api
tad-vidʰā
/
Halfverse: c
tatra
vidyā
na
vaktavyā
śubʰaṃ
bījam
iva
_ūṣare
//
Verse: 9
Halfverse: a
vidyā
ha
vai
brahmaṇam
ājagāma\
gopāya
mā
śevadʰiṣṭe
_aham
asti\
//
Halfverse: c
a-sūyakāya
_an-r̥jave
_ayatāya
na
māṃ
brūyā\
a-vīrya-vatī
tatʰā
syām\
//
Verse: 10
Halfverse: a
yam
eva
vidyāḥ
śucim
a-pramattaṃ
medʰāvinaṃ
brahma-carya-upapannam
/
Halfverse: c
yas
te
na
druhyet\
katamac
ca
na
_āha\
tasmai
māṃ
brūyā\
nidʰi-pāya
brahman
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaisnava-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.