TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 30
Previous part

Chapter: 30 
Verse: 1    śrāvaṇyāṃ prauṣṭʰa-padyāṃ cʰandāṃsy upākr̥tya\_ardʰa-pañcamān māsān adʰīyīta\ //
Verse: 2    
tatas teṣām utsargaṃ bahiḥ kuryāt\ //
Verse: 3    
utsarjana-upākarmaṇor madʰye veda-aṅga-adʰyayanaṃ kuryāt\ //
Verse: 4    
na_adʰīyīta\_aho-rātraṃ caturdaśy-aṣṭamīṣu ca //
Verse: 5    
na_r̥tv-antara-graha-sūtake //
Verse: 6    
na_indra-prayāṇe //
Verse: 7    
na vāti caṇḍa-pavane //
Verse: 8    
na_a-kāla-varṣa-vidyut-staniteṣu //
Verse: 9    
na bʰū-kaṃpa-ulkā-pāta-dig-dāheṣu //
Verse: 10    
na_antaḥ-śave grāme //
Verse: 11    
na śāstra-saṃpāte //
Verse: 12    
na śva-sr̥gāla-gardabʰa-nirhrādeṣu //
Verse: 13    
na vāditra-śabde //
Verse: 14    
na śūdra-patitayoḥ samīpe //
Verse: 15    
na devatā-āyatana-śmaśāna-catuṣpatʰa-ratʰyāsu //
Verse: 16    
na_udaka-antaḥ //
Verse: 17    
na pīṭʰa-upahita-pādaḥ //
Verse: 18    
na hasty-aśva-uṣṭra-nau-go-yāneṣu //
Verse: 19    
na vāntaḥ //
Verse: 20    
na viriktaḥ //
Verse: 21    
na_a-jīrṇī //
Verse: 22    
na pañca-nakʰa-antarā-gamane //
Verse: 23    
na rāja-śrotriya-go-brāhmaṇa-vyasane //
Verse: 24    
na_upākarmaṇi //
Verse: 25    
na_utsarge //
Verse: 26    
na sāma-dʰvanāv r̥g-yajuṣī //
Verse: 27    
na_apara-rātram adʰītya\ śayīta\ //
Verse: 28    
abʰiyukto_apy an-adʰyāyeṣv adʰyayanaṃ pariharet\ //
Verse: 29    
yasmād an-adʰyāya-adʰītaṃ na_iha-amutra pʰala-pradam //
Verse: 30    
tad-adʰyayanena_āyuṣaḥ kṣayo guru-śiṣyayoś ca //
Verse: 31    
tasmād an-adʰyāya-varjaṃ guruṇā brahma-loka-kāmena vidyā sat-śiṣya-kṣetreṣu vaptavyā //
Verse: 32    
śiṣyeṇa brahma-ārambʰa-avasānayor guroḥ pāda-upasaṃgrahaṇaṃ kāryam //
Verse: 33    
praṇavaś ca vyāhartavyaḥ //
Verse: 34    
tatra ca yad r̥co_adʰīte tena_asya_ājyena pitr̥̄ṇāṃ tr̥ptir bʰavati\ //
Verse: 35    
yad yajūṃṣi tena madʰunā //
Verse: 36    
yat sāmāni tena payasā //
Verse: 37    
yad ātʰarvaṇaṃ tena māṃsena //
Verse: 38    
yat purāṇa-itihāsa-veda-aṅga-dʰarma-śāstrāṇy adʰīte tena_asya_annena //
Verse: 39    
yaś ca vidyām āsādya\_asmin loke tayā jīvet\, na tasya para-loke pʰala-pradā bʰavet\ //
Verse: 40    
yaś ca vidyayā yaśaḥ pareṣāṃ hanti\ //
Verse: 41    
an-anujñātaś ca_anyasmād adʰīyānān na vidyām ādadyāt\ //
Verse: 42    
tad-ādānam asya brahma-steyaṃ narakāya bʰavati\ //


Verse: 43 
Halfverse: a    
laukikaṃ vaidikaṃ _api tatʰā_adʰyātmikam eva /
Halfverse: c    
ādadīta\ yato jñānaṃ na taṃ druhyet\ kadā-cana //

Verse: 44 
Halfverse: a    
utpādaka-brahma-dātror garīyān brahma-daḥ pitā /
Halfverse: c    
brahma-janma hi viprasya pretya\ ca_iha ca śāśvatam //

Verse: 45 
Halfverse: a    
kāmān mātā pitā ca_enaṃ yad utpādayato mitʰaḥ /
Halfverse: c    
saṃbʰūtiṃ tasya tāṃ vidyād\ yad yonāv iha jāyate\ //

Verse: 46 
Halfverse: a    
ācāryas tv asya yāṃ jātiṃ vidʰi-vad veda-pāragaḥ /
Halfverse: c    
utpādayati\ sāvitryā satyā _a-jarā_a-marā //

Verse: 47 
Halfverse: a    
ya āvr̥ṇoty\ a-vitatʰena karṇāv a-duḥkʰaṃ kurvann a-mr̥taṃ saṃprayaccʰan /
Halfverse: c    
taṃ manyeta\ pitaraṃ mātaraṃ ca tasmai na druhyet\ kr̥tam asya jānan //



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaisnava-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.