TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 30
Chapter: 30
Verse: 1
śrāvaṇyāṃ
prauṣṭʰa-padyāṃ
vā
cʰandāṃsy
upākr̥tya\
_ardʰa-pañcamān
māsān
adʰīyīta\
//
Verse: 2
tatas
teṣām
utsargaṃ
bahiḥ
kuryāt\
//
Verse: 3
utsarjana-upākarmaṇor
madʰye
veda-aṅga-adʰyayanaṃ
kuryāt\
//
Verse: 4
na
_adʰīyīta\
_aho-rātraṃ
caturdaśy-aṣṭamīṣu
ca
//
Verse: 5
na
_r̥tv-antara-graha-sūtake
//
Verse: 6
na
_indra-prayāṇe
//
Verse: 7
na
vāti
caṇḍa-pavane
//
Verse: 8
na
_a-kāla-varṣa-vidyut-staniteṣu
//
Verse: 9
na
bʰū-kaṃpa-ulkā-pāta-dig-dāheṣu
//
Verse: 10
na
_antaḥ-śave
grāme
//
Verse: 11
na
śāstra-saṃpāte
//
Verse: 12
na
śva-sr̥gāla-gardabʰa-nirhrādeṣu
//
Verse: 13
na
vāditra-śabde
//
Verse: 14
na
śūdra-patitayoḥ
samīpe
//
Verse: 15
na
devatā-āyatana-śmaśāna-catuṣpatʰa-ratʰyāsu
//
Verse: 16
na
_udaka-antaḥ
//
Verse: 17
na
pīṭʰa-upahita-pādaḥ
//
Verse: 18
na
hasty-aśva-uṣṭra-nau-go-yāneṣu
//
Verse: 19
na
vāntaḥ
//
Verse: 20
na
viriktaḥ
//
Verse: 21
na
_a-jīrṇī
//
Verse: 22
na
pañca-nakʰa-antarā-gamane
//
Verse: 23
na
rāja-śrotriya-go-brāhmaṇa-vyasane
//
Verse: 24
na
_upākarmaṇi
//
Verse: 25
na
_utsarge
//
Verse: 26
na
sāma-dʰvanāv
r̥g-yajuṣī
//
Verse: 27
na
_apara-rātram
adʰītya\
śayīta\
//
Verse: 28
abʰiyukto
_apy
an-adʰyāyeṣv
adʰyayanaṃ
pariharet\
//
Verse: 29
yasmād
an-adʰyāya-adʰītaṃ
na
_iha-amutra
pʰala-pradam
//
Verse: 30
tad-adʰyayanena
_āyuṣaḥ
kṣayo
guru-śiṣyayoś
ca
//
Verse: 31
tasmād
an-adʰyāya-varjaṃ
guruṇā
brahma-loka-kāmena
vidyā
sat-śiṣya-kṣetreṣu
vaptavyā
//
Verse: 32
śiṣyeṇa
brahma-ārambʰa-avasānayor
guroḥ
pāda-upasaṃgrahaṇaṃ
kāryam
//
Verse: 33
praṇavaś
ca
vyāhartavyaḥ
//
Verse: 34
tatra
ca
yad
r̥co
_adʰīte
tena
_asya
_ājyena
pitr̥̄ṇāṃ
tr̥ptir
bʰavati\
//
Verse: 35
yad
yajūṃṣi
tena
madʰunā
//
Verse: 36
yat
sāmāni
tena
payasā
//
Verse: 37
yad
ātʰarvaṇaṃ
tena
māṃsena
//
Verse: 38
yat
purāṇa-itihāsa-veda-aṅga-dʰarma-śāstrāṇy
adʰīte
tena
_asya
_annena
//
Verse: 39
yaś
ca
vidyām
āsādya\
_asmin
loke
tayā
jīvet\
,
na
sā
tasya
para-loke
pʰala-pradā
bʰavet\
//
Verse: 40
yaś
ca
vidyayā
yaśaḥ
pareṣāṃ
hanti\
//
Verse: 41
an-anujñātaś
ca
_anyasmād
adʰīyānān
na
vidyām
ādadyāt\
//
Verse: 42
tad-ādānam
asya
brahma-steyaṃ
narakāya
bʰavati\
//
Verse: 43
Halfverse: a
laukikaṃ
vaidikaṃ
vā
_api
tatʰā
_adʰyātmikam
eva
vā
/
Halfverse: c
ādadīta\
yato
jñānaṃ
na
taṃ
druhyet\
kadā-cana
//
Verse: 44
Halfverse: a
utpādaka-brahma-dātror
garīyān
brahma-daḥ
pitā
/
Halfverse: c
brahma-janma
hi
viprasya
pretya\
ca
_iha
ca
śāśvatam
//
Verse: 45
Halfverse: a
kāmān
mātā
pitā
ca
_enaṃ
yad
utpādayato
mitʰaḥ
/
Halfverse: c
saṃbʰūtiṃ
tasya
tāṃ
vidyād\
yad
yonāv
iha
jāyate\
//
Verse: 46
Halfverse: a
ācāryas
tv
asya
yāṃ
jātiṃ
vidʰi-vad
veda-pāragaḥ
/
Halfverse: c
utpādayati\
sāvitryā
sā
satyā
sā
_a-jarā
_a-marā
//
Verse: 47
Halfverse: a
ya
āvr̥ṇoty\
a-vitatʰena
karṇāv
a-duḥkʰaṃ
kurvann
a-mr̥taṃ
saṃprayaccʰan
/
Halfverse: c
taṃ
manyeta\
pitaraṃ
mātaraṃ
ca
tasmai
na
druhyet\
kr̥tam
asya
jānan
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaisnava-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.