TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 32
Previous part

Chapter: 32 
Verse: 1    rāja-r̥tvik-śrotriya-adʰarma-pratiṣedʰy-upādʰyāya-pitr̥vya-mātāmaha-mātula-śvaśura-jyeṣṭʰa-bʰrātr̥-saṃbandʰinaś ca_ācārya-vat //
Verse: 2    
patnya eteṣāṃ savarṇāḥ //
Verse: 3    
mātr̥-ṣvasā pitr̥-ṣvasā jyeṣṭʰā svasā ca //
Verse: 4    
śvaśura-pitr̥vya-mātula-r̥tvijāṃ kanīyasāṃ pratyuttʰānam eva_abʰivādanam //
Verse: 5    
hīna-varṇānāṃ guru-patnīnāṃ dūrād abʰivādanaṃ na pāda-upasparśanam //
Verse: 6    
guru-patnīnāṃ gotra-utsādana-añjana-keśa-saṃyamana-pāda-prakṣālana-ādīni na kuryāt\ //
Verse: 7    
a-saṃstutā_api para-patnī bʰaginī_iti vācyā putrī_iti mātā_iti //
Verse: 8    
na ca gurūṇāṃ tvam iti brūyāt\ //
Verse: 9    
tad-atikrame nir-āhāro divasa-ante taṃ prasādya\_aśnīyāt\ //
Verse: 10    
na ca guruṇā saha vigr̥hya\ katʰāḥ kuryāt\ //
Verse: 11    
na ca_eva_asya parīvādam //
Verse: 12    
na ca_an-abʰipretam //


Verse: 13 
Halfverse: a    
guru-patnī tu yuvatir na_abʰivādyā_iha pādayoḥ /
Halfverse: c    
pūrṇa-viṃśati-varṣeṇa guṇa-doṣau vijānatā //

Verse: 14 
Halfverse: a    
kāmaṃ tu guru-patnīnāṃ yuvatīnāṃ yuvā bʰuvi /
Halfverse: c    
vidʰi-vad vandanaṃ kuryād\ asāv aham iti bruvan //

Verse: 15 
Halfverse: a    
viproṣya\ pāda-grahaṇam anvahaṃ ca_abʰivādanam /
Halfverse: c    
guru-dāreṣu kurvīta\ satāṃ dʰarmam anusmaran //

Verse: 16 
Halfverse: a    
vittaṃ bandʰur vayaḥ karma vidyā bʰavati\ pañcamī /
Halfverse: c    
etāni māna-stʰānāni garīyo yad yad uttaram //

Verse: 17 
Halfverse: a    
brāhmaṇaṃ daśa-varṣaṃ ca śata-varṣaṃ ca bʰūmi-pam /
Halfverse: c    
pitā-putrau vijānīyād\ brāhmaṇas tu tayoḥ pitā //

Verse: 18 
Halfverse: a    
viprāṇāṃ jñānato jyaiṣṭʰyaṃ kṣatriyāṇāṃ tu vīryataḥ /
Halfverse: c    
vaiśyānāṃ dʰānya-dʰanataḥ śūdrāṇām eva janmataḥ //


[End of Part 1]


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaisnava-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.