TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 32
Chapter: 32
Verse: 1
rāja-r̥tvik-śrotriya-adʰarma-pratiṣedʰy-upādʰyāya-pitr̥vya-mātāmaha-mātula-śvaśura-jyeṣṭʰa-bʰrātr̥-saṃbandʰinaś
ca
_ācārya-vat
//
Verse: 2
patnya
eteṣāṃ
savarṇāḥ
//
Verse: 3
mātr̥-ṣvasā
pitr̥-ṣvasā
jyeṣṭʰā
svasā
ca
//
Verse: 4
śvaśura-pitr̥vya-mātula-r̥tvijāṃ
kanīyasāṃ
pratyuttʰānam
eva
_abʰivādanam
//
Verse: 5
hīna-varṇānāṃ
guru-patnīnāṃ
dūrād
abʰivādanaṃ
na
pāda-upasparśanam
//
Verse: 6
guru-patnīnāṃ
gotra-utsādana-añjana-keśa-saṃyamana-pāda-prakṣālana-ādīni
na
kuryāt\
//
Verse: 7
a-saṃstutā
_api
para-patnī
bʰaginī
_iti
vācyā
putrī
_iti
mātā
_iti
vā
//
Verse: 8
na
ca
gurūṇāṃ
tvam
iti
brūyāt\
//
Verse: 9
tad-atikrame
nir-āhāro
divasa-ante
taṃ
prasādya\
_aśnīyāt\
//
Verse: 10
na
ca
guruṇā
saha
vigr̥hya\
katʰāḥ
kuryāt\
//
Verse: 11
na
ca
_eva
_asya
parīvādam
//
Verse: 12
na
ca
_an-abʰipretam
//
Verse: 13
Halfverse: a
guru-patnī
tu
yuvatir
na
_abʰivādyā
_iha
pādayoḥ
/
Halfverse: c
pūrṇa-viṃśati-varṣeṇa
guṇa-doṣau
vijānatā
//
Verse: 14
Halfverse: a
kāmaṃ
tu
guru-patnīnāṃ
yuvatīnāṃ
yuvā
bʰuvi
/
Halfverse: c
vidʰi-vad
vandanaṃ
kuryād\
asāv
aham
iti
bruvan
//
Verse: 15
Halfverse: a
viproṣya\
pāda-grahaṇam
anvahaṃ
ca
_abʰivādanam
/
Halfverse: c
guru-dāreṣu
kurvīta\
satāṃ
dʰarmam
anusmaran
//
Verse: 16
Halfverse: a
vittaṃ
bandʰur
vayaḥ
karma
vidyā
bʰavati\
pañcamī
/
Halfverse: c
etāni
māna-stʰānāni
garīyo
yad
yad
uttaram
//
Verse: 17
Halfverse: a
brāhmaṇaṃ
daśa-varṣaṃ
ca
śata-varṣaṃ
ca
bʰūmi-pam
/
Halfverse: c
pitā-putrau
vijānīyād\
brāhmaṇas
tu
tayoḥ
pitā
//
Verse: 18
Halfverse: a
viprāṇāṃ
jñānato
jyaiṣṭʰyaṃ
kṣatriyāṇāṃ
tu
vīryataḥ
/
Halfverse: c
vaiśyānāṃ
dʰānya-dʰanataḥ
śūdrāṇām
eva
janmataḥ
//
[End
of
Part
1]
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaisnava-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.